समाचारं

चीनसम्बद्धानां सर्वेक्षणस्य परिणामानां प्रकाशनानन्तरं अमेरिकादेशः पुनः "चिन्तितः" अभवत्

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हाङ्गकाङ्ग-माध्यमाः : अमेरिकी-देशस्य एकः प्रसिद्धः चिन्तन-समूहः ४४ चीन-उद्यमानां सर्वेक्षणस्य परिणामान् प्रकाशितवान् “चीन-देशस्य नवीनता-व्यवस्था पूर्वं यत् अवगतम् आसीत् तस्मात् बहु प्रबलतरम् अस्ति ।”


हाङ्गकाङ्गस्य दक्षिणचाइना मॉर्निङ्ग पोस्ट्-पत्रिकायाः ​​अनुसारं अमेरिकी-सूचना-प्रौद्योगिकी-नवाचार-प्रतिष्ठानेन (itif) २० मासस्य सर्वेक्षणस्य परिणामः वाशिङ्गटन-नगरस्य कैपिटल-हिल्-इत्यत्र १८ सितम्बर्-दिनाङ्के स्थानीयसमये आयोजिते कार्यक्रमे घोषितः सर्वेक्षणे परमाणु ऊर्जा, अर्धचालकाः, कृत्रिमबुद्धिः, विद्युत्वाहनानि, सामग्रीविज्ञानम् इत्यादिषु प्रमुखेषु प्रौद्योगिकीक्षेत्रेषु ४४ चीनीयकम्पनीनां नवीनताप्रदर्शनस्य अन्वेषणं कृतम् निष्कर्षेषु ज्ञातं यत् चीनस्य नवीनताव्यवस्था पूर्वं अवगतस्य अपेक्षया "बहु अधिका शक्तिशालिनी" अस्ति ।


प्रतिवेदनानुसारं वैश्विकनवाचारनीतिविषये itif उपाध्यक्षः स्टीफन् एजेल् तस्मिन् दिने आयोजने अवदत् यत्, “समग्रतया वयं ज्ञातवन्तः यत् यद्यपि चीनस्य नवीनताव्यवस्था सिद्धा नास्ति तथापिपरन्तु पूर्वं जनाः यत् जानन्ति स्म तस्मात् अपेक्षया इदं बहु अधिकं शक्तिशाली अस्ति。”


स्टीफन् एजेल् विदेशीयमाध्यमेभ्यः सूचनाः चित्राणि च


प्रतिवेदनानुसारं एजेल् इत्यनेन अपि उक्तं यत् यद्यपि चीनदेशः अद्यापि समग्रतया अग्रतां न प्राप्तवान् तथापि केषुचित् क्षेत्रेषु चीनदेशः अग्रणीस्थानं प्राप्तवान्।अन्येषु च बह्वीषु क्षेत्रेषु चीनीयकम्पनयः एकदशकस्य वा अन्तः "पाश्चात्त्यकम्पनीनां सङ्गतिं वा अतिक्रान्ताः वा" इति संभावना वर्तते ।


दक्षिण चाइना मॉर्निङ्ग पोस्ट् इत्यस्य अनुसारं 1999 ।प्रतिवेदनस्य निष्कर्षाः अमेरिकादेशस्य “चिन्तकाः” सन्ति. प्रतिवेदने उल्लेखितम् यत् आईटीआईएफ इत्यनेन अमेरिकीराजनेतृभ्यः नीतिनिर्मातृभ्यः च चीनीयनवीनीकरणेन उत्पद्यमानानां आव्हानानां निवारणं कर्तुं आग्रहः कृतः।


ग्लोबल टाइम्स् इति पत्रिकायाः ​​पूर्वप्रतिवेदनानुसारं आईटीआईएफ इति प्रसिद्धं चिन्तनसमूहं विश्वस्य प्रमुखा विज्ञानप्रौद्योगिकीनीतिसंशोधनसंस्था च अस्ति अन्तिमेषु वर्षेषु चीनस्य विज्ञानस्य प्रौद्योगिक्याः च अभिनवविकासस्य विषये बहुधा शोधप्रतिवेदनानि प्रकाशितानि एतानि प्रतिवेदनानि चीनस्य अभिनवविकासस्य गतिना अमेरिकादेशे वर्धमानं चिन्ताम् प्रतिबिम्बयन्ति।


सिन्हुआ न्यूज एजेन्सी इत्यस्य पूर्वप्रतिवेदनानुसारं विश्वबौद्धिकसम्पत्तिसङ्गठनस्य अर्थशास्त्रस्य आँकडाविश्लेषणविभागस्य निदेशिका साहा वेन्श-विन्सेन्ट् इत्यस्याः मतं यत् चीनदेशः वर्षेभ्यः निरन्तरं नवीनतानीतिनां कारणात् वैश्विकनवाचारस्य नेता अभवत् योजना, निष्पादनप्रयासाः, तथैव शिक्षायां, विज्ञानं, प्रौद्योगिक्यां च निवेशं वर्धयितुं। "अतः महत्त्वपूर्णं यत् चीनदेशे नवीनतायाः अनुकूलानि नीतयः निवेशाः च बौद्धिकसम्पत्त्याधिकारेषु, अभिनव-उत्पादेषु, उच्च-प्रौद्योगिकी-निर्यातेषु च परिवर्तयितुं क्षमता अस्ति।


सिन्हुआ न्यूज एजेन्सी इत्यनेन उक्तं यत् वैज्ञानिक-प्रौद्योगिकी-नवीनीकरणस्य क्षेत्रे चीनस्य उपलब्धयः सर्वेषां कृते स्पष्टाः इति विशेषज्ञाः मन्यन्ते । चीनदेशः पूर्वमेव 5g, मोबाईल-ई-वाणिज्यम्, मोबाईल-भुगतानम्, स्मार्टफोन्, नवीन-ऊर्जा-प्रौद्योगिकी, वित्तीय-प्रौद्योगिकी च इत्यादिषु अनेकक्षेत्रेषु विश्वस्य अग्रणी अस्ति, तथा च कृत्रिम-बुद्धिः, विद्युत्-परिवहनं, स्वायत्त-वाहनचालनं च महत्त्वपूर्णं प्रगतिम् अकरोत् . "अद्यापि केचन जनाः मन्यन्ते यत् चीनदेशः प्रौद्योगिकी-नवीनीकरणस्य नेतृत्वं कर्तुं न अपितु विदेशीय-प्रौद्योगिक्याः 'प्रतिलिपिं' कर्तुं उत्तमः अस्ति। एतत् पुरातनं दृष्टिकोणम् अस्ति। आगामिषु कतिपयेषु वर्षेषु चीनस्य प्रौद्योगिकी-क्षमतायाः प्रगतेः अन्तर्राष्ट्रीय-विपण्ये, अन्तर्राष्ट्रीय-विपण्ये च गहनः प्रभावः भविष्यति global competitive landscape." परिषदस्य आर्थिकसंशोधनसंस्थायाः वरिष्ठनिदेशकः u.s. bay area sean randolph इत्यनेन "china innovation: the future of china's technology and what it means for silicon valley" इति प्रतिवेदने उक्तम्।


स्रोतः - वैश्विकसंजालः


अंत
स्वमित्रैः सह साझां कर्तुं स्वागतम्!
निर्मित |.चीन ऊर्जा समाचार (id: cnenergy)
सम्पादक |
प्रतिवेदन/प्रतिक्रिया