समाचारं

ग्वाङ्गडोङ्ग-प्रान्तीय-सङ्ग्रहालयः गैरेज-मध्ये नवीन-ऊर्जा-वाहनानां पार्किङ्ग-प्रतिबन्धस्य प्रतिक्रियां ददाति: अग्नि-संरक्षणस्य आवश्यकताः, अभेदभावः

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नानफाङ्ग+ इत्यनेन १९ सितम्बर् दिनाङ्के ज्ञापितं यत् गुआङ्गडोङ्ग प्रान्तीयसङ्ग्रहालयस्य भूमिगतपार्किङ्गस्थाने नूतनानां ऊर्जावाहनानां पार्किङ्गं निषिद्धम् अस्ति। कतिपयदिनानि पूर्वं बहवः नूतनाः ऊर्जावाहनस्वामिनः माध्यमेभ्यः निवेदितवन्तः यत् प्रान्तीयवाहननिर्मातृणां कार्याणि भेदभावरूपेण भवन्ति, तेषां व्याख्यां इच्छन्ति च प्रान्तीयसङ्ग्रहालयः कथयति यत् एषा अग्निरक्षणस्य आवश्यकता अस्ति।

नूतनानां ऊर्जावाहनानां गराजमध्ये प्रवेशं निषिद्धं कृत्वा चिह्नम्

१९ दिनाङ्के प्रातः १० वादने संवाददाता प्रान्तीयसङ्ग्रहालयम् आगत्य उत्तरद्वारे वेष्टने एकं चिह्नं दृष्टवान् यत् भूमिगतपार्किङ्गस्थाने नूतनानां ऊर्जायानानां पार्किङ्गं निषिद्धम् अस्ति प्रथमे पार्किङ्गस्थाने सुरक्षारक्षकः floor also confirmed that new energy vehicles and hybrid vehicles गराजं प्रति प्रवेशः नास्ति, भूमौ पार्कं कर्तुं शक्यते। संवाददाता अवलोकितवान् यत् भूमिगतगराजमध्ये अद्यापि केचन पार्किङ्गस्थानानि सन्ति, परन्तु भूमौ कतिपयानि दर्जनानि एव पार्किङ्गस्थानानि सन्ति, ते च सर्वे पूर्णाः सन्ति

भूमौ नूतनानां ऊर्जावाहनानां कृते सर्वाणि पार्किङ्गस्थानानि पूर्णानि सन्ति ।

गराजमध्ये नूतनानां ऊर्जायानानां किमर्थं प्रवेशः न भवति ? प्रान्तीय-प्रदर्शनस्य बाह्य-दूरभाष-ग्राहक-सेवायाः व्याख्या अस्ति यत् संग्रहालयस्य अधः एकः गोदामः अस्ति, यः वाणिज्यिक-पार्किङ्ग-स्थानात् भिन्नः अस्ति, सुरक्षाकारणात् नूतनाः ऊर्जा-वाहनानि केवलं भूमौ एव पार्किङ्गं कर्तुं शक्यन्ते पूर्णाः, ते केवलं समीपस्थं पार्किङ्गस्थानं गन्तुं शक्नुवन्ति। संग्रहालयस्य प्रथमतलस्य परामर्शसेवाकार्यालये कर्मचारिणः अपि व्याख्यातवन्तः यत् सांस्कृतिकावशेषाणां संग्रहणार्थं भूमिगतगोदामः अस्ति इति कारणतः भूमिगतगराजमध्ये नूतनानां ऊर्जायानानां प्रवेशः न करणीयः इति यूनिटस्य नियमः अस्ति।

प्रान्तीयसङ्ग्रहालयसम्पत्तिकेन्द्रस्य सुरक्षाकप्तानः वुमहोदयः पत्रकारैः सह अवदत् यत् संग्रहालयस्य अभिप्रायः नूतनानां ऊर्जावाहनानां विरुद्धं भेदभावः न भवति, परन्तु संग्रहालयः राष्ट्रियप्रथमस्तरीयः अग्निनिवारण-एककः अस्ति इति कारणतः अग्निसंरक्षणस्य उच्चाः आवश्यकताः सन्ति .भूमिगतशक्तिवितरणकक्षस्य अपि विशेषरूपेण परिकल्पना भवितुमर्हति। संग्रहालये नूतनानां ऊर्जावाहनानां कृते भूमौ विशेषतया पार्किङ्गस्थानानि आरक्षितानि सन्ति, येषु बृहत्काराः गैरेज्-मध्ये प्रवेशं कर्तुं न शक्नुवन्ति, तेषां उपयोगः केवलं नूतनानां ऊर्जायानानां कृते एव भवति सः सम्यक् कृतवान् यत् भूमिगत-गराज-मध्ये सांस्कृतिक-अवशेषाणां संग्रहणार्थं गोदामः नास्ति, परन्तु नूतनानां ऊर्जा-वाहनानां विद्युत्-प्रवाहः सर्वथा भवति, संग्रहालये प्रमुखाः सांस्कृतिक-अवशेषाः दुर्घटनान् सहितुं न शक्नुवन्ति, नूतन-ऊर्जा-वाहनानां गराज-मध्ये प्रवेशः कतिपयवर्षेभ्यः निषिद्धः अस्ति | .

प्रान्तीयः अधिकारी अवदत् यत् नूतनानां ऊर्जावाहनानां विरुद्धं भेदभावं न करोति

संवाददाता अवलोकितवान् यत् बहुषु सामाजिकमञ्चेषु नेटिजनानाम् अपि अस्मिन् विषये भिन्नाः मताः सन्ति। केचन जनाः मन्यन्ते यत् संग्रहालयाः साधारणभवनात् भिन्नाः सन्ति, अग्निसंरक्षणस्य आवश्यकताः अधिकाः इति अवगम्यते, अन्ये च आक्षेपं कुर्वन्ति यत् प्रान्तीय-प्रदर्शनस्य नियमानाम् एकः पूर्वनिर्धारितः आधारः अस्ति, अर्थात् नूतनाः ऊर्जावाहनानि अधिकानि सन्ति ईंधनवाहनानां अपेक्षया असुरक्षितं, परन्तु गराज-प्रवेशस्य कानूनी आधारः नास्ति, तथा च एतत् देशस्य नूतनानां ऊर्जावाहनानां प्रबलतया विकासस्य नीतेः विरुद्धं अपि गच्छति

(स्रोतः दक्षिणीयः+)

प्रतिवेदन/प्रतिक्रिया