समाचारं

दैनिकसीमा ! किआकिया फूड् इत्यनेन स्टॉक ऑप्शन इन्सेन्टिव् योजना जारीकृता, विशेषज्ञाः वदन्ति यत् तस्य उद्देश्यं व्यावसायिकविश्वासं वर्धयितुं भवति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन व्यापार दैनिक (रिपोर्टर झोउ जियी)१९ सितम्बर् दिनाङ्के स्नैक् फूड् उद्योगस्य प्रमुखा कम्पनी किआकिया फूड् इत्यनेन २०२४ तमस्य वर्षस्य स्टॉक विकल्प प्रोत्साहनयोजना (अतः प्रोत्साहनयोजना इति उच्यते) प्रकाशिता
उद्योगस्य अन्तःस्थैः विश्लेषणस्य अनुसारं किआकिया फूड् इत्यस्य प्रोत्साहनयोजनायाः प्रोत्साहनलक्ष्याणां अपेक्षिता आयः कम्पनीयाः कार्यप्रदर्शनविकासस्य गौणबाजारस्य च स्थितिः च निर्भरं भवति, तथा च योजनायाः प्रारम्भः भविष्ये कम्पनीयाः विश्वासं प्रदर्शयति विकासः।
यस्मिन् दिने स्टॉक-विकल्प-प्रोत्साहन-योजना प्रकाशिता तस्मिन् दिने एव स्टॉक-मूल्यं दैनिक-सीमायाः माध्यमेन वर्धितम्
घोषणया ज्ञायते यत् किआकिया फूड् इत्यस्य प्रोत्साहनयोजना प्रोत्साहनलक्ष्येभ्यः ४.७८ मिलियनं स्टॉकविकल्पान् प्रदातुं योजनां करोति, यत् प्रोत्साहनयोजनायाः घोषणासमये कम्पनीयाः कुलशेयरपुञ्जस्य ०.९४% भागः ५०७.००२३ मिलियनं भागं भवति
तेषु कम्पनी प्रथमवारं ४.१८ मिलियनं स्टॉकविकल्पं प्रदत्तवती, यत् अस्याः प्रोत्साहनयोजनायाः अन्तर्गतं प्रदत्तस्य कुलराशिस्य ८७.४५% भागं भवति, तथा च यदा मसौदा प्रोत्साहनयोजनायाः घोषणा अभवत् तदा कम्पनीयाः कुलशेयरपुञ्जस्य प्रायः ०.८२% भागः आरक्षिताः आसन्, ये अस्याः प्रोत्साहनयोजनायाः अन्तर्गतं प्रदत्तस्य कुलराशिस्य ८७.४५% भागं भवन्ति, यत् प्रोत्साहनस्य मसौदे घोषणसमये कम्पनीयाः कुलशेयरपुञ्जस्य प्रायः ०.१२% भागं भवति स्म योजना।
मूल्यनिर्धारणस्य दृष्ट्या अस्याः प्रोत्साहनयोजनायाः अन्तर्गतं प्रथमवारं प्रदत्तानां स्टॉकविकल्पानां व्यायाममूल्यं (आरक्षणसहितं) प्रतिशेयरं १९.९७ युआन् अस्ति
अस्याः प्रोत्साहनयोजनायाः प्रथमवारं प्रदत्तानां प्रोत्साहनवस्तूनाम् कुलसंख्या २९ अस्ति, यत्र निदेशकाः, वरिष्ठप्रबन्धकाः, कोरप्रबन्धकाः, कोरप्रौद्योगिकी (व्यापारः) सन्ति ये कम्पनीयां (शाखाः, सहायककम्पनयः च धारकाः च समाविष्टाः) कार्यं कुर्वन्तः आसन् यदा कम्पनी एतस्य घोषणां कृतवती प्रोत्साहन योजना )कर्मचारी। अस्याः प्रोत्साहनयोजनायाः वैधताकालः तदा आरभ्यते यदा प्रथमवारं स्टॉकविकल्पाः प्रदत्ताः भवन्ति तदा आरभ्य प्रोत्साहनवस्तुभ्यः प्रदत्तानां सर्वेषां स्टॉकविकल्पानां प्रयोगः वा रद्दः वा भवति, अधिकतमा अवधिः ६० मासाभ्यः अधिका न भवेत्
पूंजीबाजारे फ्लश डाटा इत्यस्य अनुसारं १९ सितम्बर् दिनाङ्के प्रातः १०:२१ वादने किआकिया फूड् इत्यस्य शेयरमूल्यं दैनिकसीमायाः उपरि अभवत्, यत्र प्रतिशेयरं २७.३ युआन् इति ९.९९% वृद्धिः अभवत्, कुलविपण्यमूल्यं १३.८४१ अरब युआन् इति .
पुनर्क्रयणतः निजीस्थापनात् च शेयर्स् आगच्छन्ति, येन भविष्यस्य विकासे कम्पनीयाः विश्वासः दृश्यते ।
अस्याः प्रोत्साहनयोजनायाः भागाः कुतः आगच्छन्ति, तस्य पृष्ठतः किं प्रतिबिम्बितम् अस्ति ?
घोषणा दर्शयति यत् अस्मिन् प्रोत्साहनयोजनायां सम्बद्धानां लक्ष्य-समूहानां स्रोतः प्रोत्साहन-लक्ष्येभ्यः निर्गताः कम्पनीयाः ए-शेयर-सामान्य-शेयराः तथा/वा द्वितीयक-बाजारात् पुनः क्रीताः कम्पनीयाः ए-शेयर-सामान्य-शेयराः सन्ति
चीन बिजनेस डेली इत्यस्य एकः संवाददाता पूर्वघोषणानां जाँचं कृत्वा ज्ञातवान् यत् अस्मिन् वर्षे जूनमासस्य आरम्भे एव किआकिया फूड् इत्यनेन घोषितं यत् सः पश्चात् इक्विटी प्रोत्साहनयोजनानां वा कर्मचारीधारकाणां वा कृते ५ कोटि युआन् इत्यस्मात् न्यूनं न भवति तथा च १० कोटि युआन् इत्यस्मात् अधिकं न शेयर् पुनः क्रेतुं योजनां करोति .
अस्मिन् विषये शङ्घाई बोगाई कन्सल्टिङ्ग् इत्यस्य संस्थापकसाझेदारः गाओ जियानफेङ्गः चाइना बिजनेस डेली इत्यस्य संवाददात्रे अवदत् यत् इक्विटी प्रोत्साहनार्थं शेयर्स् आंशिकरूपेण पुनः क्रयणस्य संचालनं तटस्थं लघुमध्यम-आकारस्य निवेशकानां कृते लाभप्रदं च अस्ति। सः अवदत् यत् किआकिया फूड् इत्यस्य प्रोत्साहनयोजना कम्पनीयाः प्रबन्धनस्य मूलकर्मचारिणां च लक्ष्यं कृतवती अस्ति, यत् दर्शयति यत् कम्पनी वर्तमानं स्टॉकमूल्यं स्वीकुर्वति तथा च भविष्यस्य विकासे कम्पनीयाः विश्वासं दर्शयति।
मूल्यनिर्धारणस्य दृष्ट्या १९.९७ युआन्/शेयरस्य व्यायाममूल्यं कम्पनीयाः वर्तमानस्य २७.३ युआन्/शेयरस्य स्टॉकमूल्यात् न्यूनम् अस्ति ।
खाद्य उद्योगे केन्द्रितः दलाली विश्लेषकः डोङ्ग किउडी (छद्मनाम) चीन बिजनेस डेली इत्यस्य संवाददात्रे अवदत् यत् अधिकांशकम्पनीभिः विमोचितेषु इक्विटी प्रोत्साहनयोजनासु व्यायाममूल्यं स्टॉकमूल्यात् न्यूनं भवति, येन प्रेरणस्य प्रभावः भवति कर्मचारिणः प्राप्तुं शक्यन्ते। सः मन्यते यत् किआकिया फूड् इत्यस्य प्रोत्साहनयोजना भविष्यस्य विकासे कम्पनीयाः विश्वासं प्रदर्शयति तथा च विपण्यविश्वासं स्थिरं करोति।
चन्सन कैपिटलस्य निदेशकः शेन् मेङ्गः चाइना बिजनेस डेली इत्यस्य संवाददात्रे अवदत् यत् किआकिया फूड् इत्यस्य प्रोत्साहनयोजना कम्पनीयाः अन्तः व्यापारेण कार्यप्रदर्शनेन च सम्बद्धान् समूहान् लक्ष्यं करोति, यस्य उद्देश्यं व्यावसायिकविश्वासं वर्धयितुं भवति। यद्यपि कम्पनीद्वारा निर्दिष्टं व्यायाममूल्यं कम्पनीयाः गौणविपण्ये मूल्यात् न्यूनं भवति तथापि व्यायामकालस्य सीमायाः कारणात् विपण्यं प्रति सकारात्मकं संकेतमपि प्रेषयितुं शक्नोति
व्यायामस्य शर्ताः कार्यप्रदर्शनेन सह सम्बद्ध्य भागधारकाणां हितस्य बहुधा रक्षणं भवति
उल्लेखनीयं यत् किआकिया फूड् इत्यस्य प्रोत्साहनयोजनायाः व्यायामस्य शर्ताः कम्पनीयाः कार्यप्रदर्शनेन सह निकटतया सम्बद्धाः सन्ति, येन निवेशकानां हितस्य महतीं रक्षणं भवितुं शक्नोति, प्रोत्साहनप्रभावं च प्राप्तुं शक्नोति।
स्टॉक विकल्पानां प्रयोगशर्तानाम् विषये घोषणा दर्शयति यत् अस्याः प्रोत्साहनयोजनायाः अन्तर्गतं प्रथमवारं प्रदत्तस्य स्टॉकविकल्पस्य प्रयोगस्य अनुरूपं मूल्याङ्कनवर्षं २०२४ तः २०२६ पर्यन्तं त्रयः वित्तवर्षाः सन्ति।व्यायामकालस्य अनुरूपे प्रत्येकस्मिन् वित्तवर्षे मूल्याङ्कनम् वर्षाणि वर्षे वर्षे क्रियन्ते कार्यप्रदर्शनमूल्यांकनं अधिकारप्रयोगेन सह समवर्ती भवति, तथा च कार्यप्रदर्शनमूल्यांकनलक्ष्यं प्राप्तुं प्रोत्साहनवस्तुनः व्यायामशर्तः भवति।
उदाहरणार्थं, घोषणा दर्शयति यत् प्रथमः अभ्यासकालः २०२४ तमे वर्षे कार्यप्रदर्शनस्य आधारेण भविष्यति, तथा च ट्रिगरमूल्यं २०२३ तमे वर्षे कार्यप्रदर्शनस्य आधारेण भविष्यति।२०२४ तमे वर्षे कम्पनीयाः राजस्ववृद्धेः दरः १०.८% तः न्यूनः न भविष्यति, तथा च वृद्धिदरः अ-अपेक्षित-शुद्धलाभस्य कटौती 21.6% तः न्यूनं न भविष्यति द्वितीयः अभ्यास-कालः 2023 तमे वर्षे कार्यप्रदर्शनस्य आधारेण भवति 2025 तमे वर्षे कम्पनीयाः राजस्ववृद्धेः दरः 25.9% तः न्यूनः नास्ति; , अ-विशेषण-शुद्धलाभस्य वृद्धिं विहाय दरः ४४.१% तः न्यूनः नास्ति ।
गाओ जियानफेङ्ग इत्यस्य मतं यत् अस्याः प्रोत्साहनयोजनायाः किआकिया फूड् इत्यस्य कार्यप्रदर्शनस्य च सहसंबन्धस्य प्रमाणस्य आधारेण योजना अपेक्षाकृतं तटस्थं वस्तुनिष्ठं च अस्ति, येषु व्यायामस्य शर्ताः निर्धारिताः सन्ति, तेषु कतिपयानि आव्हानानि सन्ति, परन्तु तेषां साकारीकरणस्य उच्चसंभावना अस्ति एकतः भागधारकाणां हितं रक्षति, अपरतः कर्मचारिणः अधिकतया प्रेरयितुं शक्नोति । भविष्ये किआकिया फूड् इत्यस्य परिचालनं तुल्यकालिकरूपेण स्थिरं भविष्यति, तस्य कार्यप्रदर्शनस्य वृद्धिः च अधिका आशाजनकः भविष्यति।
गुआङ्गडोङ्ग-प्रान्तीय-खाद्य-सुरक्षा-प्रवर्धन-सङ्घस्य उपाध्यक्षः खाद्य-उद्योग-विश्लेषकः च झू दानपेङ्गः चीन-व्यापार-दैनिक-पत्रिकायाः ​​संवाददात्रे अवदत् यत् किआकिया-फूड्-इत्यस्य प्रोत्साहन-योजना तुल्यकालिकरूपेण लक्षिता अस्ति द्रुतगतिना प्रचलति उपभोक्तृवस्तूनाम् उद्योगे प्रतिस्पर्धा अतीव तीव्रा अस्ति यत् प्रतिभाः कथं धारयितव्याः तथा च कर्मचारिणां सृजनशीलतायाः उत्तमः उपयोगः करणीयः इति कम्पनीयाः भविष्यस्य विकासस्य केन्द्रबिन्दुः अस्ति। किआकिया फूड् इत्यस्य प्रोत्साहनयोजनायाः प्रारम्भः वर्तमान-उद्योगस्य आवश्यकताभिः अधिकतया मेलनं करोति तथा च कम्पनीयाः भविष्यस्य लक्ष्यस्य सङ्गतिं करोति यत् १० अरब युआन् राजस्वं प्राप्तुं शक्यते।
प्रतिवेदन/प्रतिक्रिया