समाचारं

गृहे ४ मीटर् दीर्घे सर्पेण उलझिता थाई महिला घण्टाभिः साहाय्यार्थं आह्वानं कृत्वा उद्धारिता।

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

थाईलैण्ड्देशस्य "बैङ्कॉक् पोस्ट्" इति प्रतिवेदनानुसारं १८ दिनाङ्के १७ तमे दिनाङ्के स्थानीयसमये रात्रौ एकः थाई महिला गृहे प्रायः द्वौ घण्टां यावत् अजगरेन उलझितः अभवत्, अन्ततः तस्याः उद्धारः अभवत्
बैंकॉक पोस्ट् रिपोर्ट् इत्यस्य स्क्रीनशॉट्
समाचारानुसारं थाईलैण्ड्देशस्य बैंकॉक्-नगरस्य उपनगरे समुत्-प्राकान्-प्रान्तस्य आवासीयगृहे एषा घटना अभवत् । ततः गच्छन्तः प्रतिवेशिनः ६४ वर्षीयायाः महिलायाः मन्दं साहाय्यार्थं क्रन्दनं श्रुत्वा सायं १० वादनस्य समीपे पुलिसं आहूतवन्तः। यदा उद्धारकाः घटनास्थलं आगतवन्तः तदापि ते स्त्रियाः मन्दं साहाय्यार्थं आर्तनादं श्रोतुं शक्नुवन्ति स्म, तस्याः गृहे अन्धकारमयः आसीत् ।
तदनन्तरं उद्धारकाणां कृते प्रवेशः करणीयः अभवत्, ततः न्यूनातिन्यूनं २० किलोग्रामभारस्य ४ मीटर् दीर्घः अजगरः महिलायाः परितः वेष्टितः अभवत् । उद्धारकाः तां महिलां जीवितं, परन्तु श्रान्तं, विवर्णं च दृष्टवन्तः ।
उद्धारकाणां कृते महिलां मुक्तुं, घटनास्थले प्राथमिकचिकित्सां कर्तुं, ततः समीपस्थं चिकित्सालयं प्रेषयितुं च प्रायः ३० निमेषाः यावत् समयः अभवत् । उद्धारकाः अवदन् यत् तस्याः अनेकाः दंशव्रणाः सन्ति। समाचारानुसारं अजगराः अविषयुक्ताः सन्ति, परन्तु तेषां दंशजन्यव्रणाः सहजतया संक्रमिताः भवन्ति ।
पश्चात् यस्याः महिलायाः उपरि आक्रमणं जातम्, सा बैंकॉक्-नगरस्य बालचिकित्सालये कार्यं करोति इति अवदत् । गतवर्षे भर्तुः मृत्योः अनन्तरं सा एकाकी वसति। सा १७ दिनाङ्के कार्यात् अवतरितवती गृहम् आगता, रात्रौ सार्ध-आठवादने रात्रिभोजनानन्तरं सा गृहस्य पृष्ठतः पात्राणि प्रक्षालितुं अगच्छत्, यत् ईख-पट्टिकायाः ​​पार्श्वे आसीत् । यदा सा पात्रप्रक्षालनार्थं कूजति स्म तदा सा सहसा दक्षिणोरुस्य तीक्ष्णवेदनाम् अनुभवति स्म, तदा सा अधः पश्यन्ती एकं अजगरं दृष्टवती ।
समाचारानुसारं सा अजगरस्य शिरः गृहीत्वा स्वशरीरात् आकर्षितुं प्रयत्नं कृतवती, परन्तु अजगरस्य क्रूरबलं सहितुं असमर्था अभवत् । तदनन्तरं सा गृहे भूमौ पतिता, तस्याः शरीरं क्रमेण अजगरेन वेष्टितम् अभवत् । सा मुक्तिं प्राप्तुं प्रयतमाना आसीत् किन्तु असफलतां प्राप्तवती, केवलं श्वसनं कर्तुं संघर्षं कर्तुं शक्नोति स्म, प्रायः घण्टाद्वयानन्तरं तस्याः साहाय्यार्थं क्रन्दनं गच्छन्तीभिः प्रतिवेशिभिः श्रुतम् ।
सम्प्रति महिला चिकित्सालये चिकित्सां प्राप्नोति।
प्रतिवेदन/प्रतिक्रिया