समाचारं

देशः कार्यवाही करोति! अस्मिन् वर्षे मध्यशरदमहोत्सवस्य अनन्तरं संरक्षकद्रव्याणि युक्ताः चन्द्रकेक्साः अस्तित्वं निवृत्ताः भविष्यन्ति वा?

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे मध्यशरदमहोत्सवस्य समाप्तिः अद्यापि न जातः इति कारणतः चन्द्रकक्षविपणौ "त्रीणि तूफानानि" अनुभवन्ति ।

प्रथमा अशान्तितरङ्गः कतिपयेभ्यः दिनेभ्यः पूर्वं आरब्धा यदा अस्मिन् वर्षे चन्द्रकेक्सविक्रयः मन्दः इति समाचाराः प्रादुर्भूताः, येन अनेके चन्द्रकेककारखानानि शीघ्रमेव बन्दाः अभवन्

तदनन्तरं तत्क्षणमेव अद्यैव "हाङ्गकाङ्ग-देशस्य प्रसिद्धस्य ब्राण्ड्" इत्यस्य चन्द्रकेक्साः नकलीः इति प्रकाशितम्, अस्य ब्राण्ड् इत्यस्य चन्द्रकेक्साः हाङ्गकाङ्ग-देशे क्रयणार्थं न उपलभ्यन्ते इति दावान् कृत्वा

अत्यन्तं नेत्रयोः आकर्षकं निःसंदेहं तृतीयः विवादः अस्ति - चन्द्रकेषु योजितं "सोडियम डिहाइड्रोएसिटेट्" सहसा उष्णविमर्शस्य केन्द्रं जातम् पूर्वयोः घटनायोः तुलने एषा तरङ्गः अस्मिन् वर्षे मध्य-शरद-महोत्सवस्य चन्द्रक-विपणस्य वास्तविकः "हाइलाइट्" अस्ति ।

सोडियम डिहाइड्रोएसिटेट् इति किम् ?

वस्तुतः मम देशस्य पास्ता-उत्पादानाम् अतीव सामान्यं संरक्षकं भवति, अस्मिन् क्षेत्रे "अतिप्रयुक्तेषु योजकानाम् एकः" इति वक्तुं शक्यते ।

सोडियम डिहाइड्रोएसिटेट्, अत्यन्तं कुशलं संरक्षकं रूपेण, तस्य मुख्यं कार्यं खमीरस्य, ढालस्य च वृद्धिं प्रभावीरूपेण निरोधयितुं भवति, येन सुनिश्चितं भवति यत् पास्ता उत्पादाः दीर्घकालं यावत् "ताजाः, आर्द्राः, एंटीसेप्टिकः, फफूंदी-प्रूफः च" तिष्ठन्ति इदं ध्वन्यते यत् एतत् संरक्षकं आश्चर्यं करोति, वस्तुतः च, भोजनस्य संरक्षणस्य विषये महत् कार्यं करोति।

इदं दीर्घकालीनम् इतिहासं विद्यमानं "पारम्परिकं" संरक्षकं चन्द्रकेषु सामान्यतया प्रयुक्तेषु मुख्यसंरक्षकेषु अन्यतमम् अस्ति । अवश्यं तस्य प्रयोगः केवलं चन्द्रपिष्टेषु एव सीमितः नास्ति, अपितु रोटिका, ताम्बूलपिष्टकेकादिषु अपि दृश्यते ।

चन्द्रकेषु सोडियम-निर्जल-एसिटेट्-इत्यस्य महत्त्वपूर्णप्रभावस्य समर्थनार्थं प्रयोगात्मकानि आँकडानि सन्ति: यदा चन्द्रकेषु सोडियम-निर्जल-एसिटेट्-मात्रा ०.५ ग्राम-प्रतिकिलोग्रामं भवति तदा २५°c-नित्यतापमानस्य परिस्थितौ चन्द्रमांसस्य शेल्फ-जीवनं ५३ दिवसपर्यन्तं भवितुम् अर्हति एषः दत्तांशः तस्य उत्तमं जंगविरोधी कार्यक्षमतां पूर्णतया दर्शयति ।

सोडियम डिहाइड्रोएसिटेट् इति व्यापकं दीर्घकालीनं च संरक्षकं अस्मिन् वर्षे पुनः ध्यानं आकर्षितवान् ।

अनेके नेटिजनाः चन्द्रकेषु सोडियम डिहाइड्रोएसिटेट् इति संरक्षकं भवति इति ज्ञात्वा स्वस्य असन्तुष्टिं प्रकटितवन्तः तेषां मतं यत् चन्द्रकेषु विशेषतः सोडियम डिहाइड्रोएसिटेट् इत्यत्र किमपि संरक्षकं न योजयितव्यम् इति

अन्येषु आहारपदार्थेषु अन्येषां संरक्षकाणां कृते वयं वैज्ञानिकदृष्ट्या अपि किञ्चित् व्याख्यानं दातुं शक्नुमः, यतः वर्तमानव्यापारीकरणयुगे बहवः आहाराः तेषां शेल्फ्-आयुः विस्तारयितुं संरक्षितुं आवश्यकाः एव

परन्तु चन्द्रकेषु सोडियम-डिहाइड्रोएसिटेट्-इत्यस्य योजनं विशेषतया पुरातनं भवति, अतः बहुकालपूर्वं प्रतिबन्धितं वा निराकरणं वा कर्तव्यम् आसीत् । किमर्थम्‌?

अन्तर्राष्ट्रीयदृष्ट्या बहवः विकसितदेशाः पूर्वमेव सोडियम-डिहाइड्रोएसिटेट्-इत्यस्य निषिद्धसंरक्षकत्वेन सूचीकृतवन्तः । तदपेक्षया मम देशः तस्य उपयोगं निरन्तरं कुर्वन् अस्ति, यत् निःसंदेहं चन्द्रकेक्सस्य निर्याताय महतीं आव्हानं जनयति ।

मूनकेक-विपण्यस्य विस्तारस्य दृष्ट्या सोडियम-डिहाइड्रोएसिटेट्-इत्यनेन मूनकेक-विपण्यस्य अन्तर्राष्ट्रीय-विकासे महती बाधा अभवत्

द्वितीयं, यद्यपि सोडियम डिहाइड्रोएसिटेट् न्यूनविषाक्तसंरक्षकरूपेण वर्गीकृतः अस्ति तथापि अत्यधिकं वा दीर्घकालं वा सेवनं कृत्वा मानवस्वास्थ्यस्य अधिकं हानिः भवितुम् अर्हति विशेषतः पास्ता-आधारित-आहारानाम्, यथा रोटिकायाः, अधुना बहवः युवानः तान् स्वभोजनस्य भागत्वेन मन्यन्ते ।

अद्यापि जनाः लघुभोजनेषु विद्यमानानाम् अल्पमात्रायां संरक्षकद्रव्याणां सहितुं शक्नुवन्ति, यतः तेषां सेवनं नित्यं बहुधा न भवति परन्तु प्रतिदिनं सेवितानां आहारानाम् कृते "अल्पविषाक्ताः" संरक्षकाः अपि दीर्घकालं यावत् आश्वासनं न ददति ।

सम्भवतः एतत् महत्त्वपूर्णं कारणं यत् विदेशदेशाः अस्य संरक्षकस्य प्रतिबन्धं कर्तुं उत्सुकाः सन्ति ।

अस्मिन् वर्षे मध्यशरदमहोत्सवः "संरक्षकचन्द्रकेक्स्" इत्यस्य अन्तिमः शो भवितुम् अर्हति ।

यद्यपि अस्मिन् वर्षे बहवः उपभोक्तारः "सोडियम डिहाइड्रोएसिटेट्" युक्तेषु संरक्षकचन्द्रकेषु असन्तुष्टिं प्रकटितवन्तः, तथापि ततः पूर्वं अस्माभिः अस्य चन्द्रकेक्सस्य विदां कर्तव्यम्।

यतः अस्मिन् वर्षे विपण्यां "संरक्षकचन्द्रकेक्स" इत्यस्य अन्तिमः मध्यशरदमहोत्सवः भविष्यति ।

मम देशे वर्तमानकाले कार्यान्वितानां "खाद्यसंयोजकानाम् उपयोगाय राष्ट्रियखाद्यसुरक्षामानकानां" (gb 2760-2014) अनुसारं चन्द्रकेकेषु डिहाइड्रोएसिटिक अम्लस्य तस्य सोडियमलवणस्य च अधिकतमं अनुमतं परिमाणं ०.५ ग्राम/किलोग्रामः भवति अस्य अर्थः अस्ति यत् यावत् चन्द्रकेषु सोडियम-डिहाइड्रोएसिटेट्-सामग्री एतस्य मानकस्य अतिक्रमणं न करोति तावत् यावत् एतत् अनुरूपं उत्पादं भवति । एतानि चन्द्रकेक्स्-आहारं परिहरितुं भवान् चयनं कर्तुं शक्नोति, परन्तु चन्द्र-मण्डप-निर्मातृणां उत्पादनं न निवारयितुं शक्नोति ।

परन्तु आगामिवर्षात् आरभ्य एतत् परिवर्तनं भविष्यति।

मम देशस्य नवीनतमः घोषितः "खाद्यसंयोजकानाम् उपयोगाय राष्ट्रियखाद्यसुरक्षामानकाः" (gb 2760-2024) आधिकारिकतया आगामिवर्षस्य फरवरी ८ दिनाङ्कात् प्रभावी भविष्यति।

अस्मिन् नूतने मानके संरक्षकं सोडियम डिहाइड्रोएसिटेट् पूर्णतया निष्कासितम् अस्ति । न केवलं चन्द्रकेषु एतादृशाः संरक्षकाः निषिद्धाः, अपितु रोटिका, पेस्ट्री इत्यादिषु स्टार्चयुक्तेषु उत्पादेषु अपि निषिद्धाः इति तात्पर्यम् ।

अतः आगामिवर्षे मध्यशरदमहोत्सवे यदि अद्यापि सोडियम डिहाइड्रोएसिटेट् युक्ताः चन्द्रकेक्साः विपण्यां सन्ति तर्हि तत् अवैधरूपेण परिवर्तनं गण्यते, प्रासंगिकनिर्मातृणां व्यापारिणां च तदनुरूपं कानूनी उत्तरदायित्वं वहितुं आवश्यकता भविष्यति। एषः परिवर्तनः निःसंदेहं चन्द्रकेक्स-प्रक्रिया-उद्योगे महती प्रगतिम् अङ्कयति ।

विनोदेन वक्तुं शक्यते यत् आगामिवर्षस्य मध्यशरदमहोत्सवे भवन्तः येषां चन्द्रकेक्सानाम् स्वादनं कुर्वन्ति ते अस्मिन् वर्षे अपेक्षया भिन्नाः भवितुम् अर्हन्ति, यतः तस्मिन् सोडियम-डिहाइड्रोएसिटेट् "संरक्षकस्य" स्वादस्य अभावः भविष्यति

भविष्ये अधिकानि संरक्षकचन्द्रकाणि न भविष्यन्ति वा ?

सोडियम डिहाइड्रोएसिटेट् इति संरक्षकं यत् घरेलुस्टार्च-उत्पादनिर्मातृभिः अनुकूलं भवति यतोहि तस्य किफायती मूल्यं प्रभावी प्रभावं च भवति, तत् चन्द्रकेषु सर्वाधिकं सामान्यं योजकम् अपि अस्ति परन्तु आगामिवर्षे तस्य उपयोगः पूर्णतया प्रतिषिद्धः इति कारणतः सामान्यपरिस्थितौ विपण्यां विक्रीयमाणेषु चन्द्रकेषु सोडियम-डिहाइड्रोएसिटेट्-इत्येतत् न भवेत्

एकदा विपण्यं प्लावितं संरक्षकचन्द्रमाकं पूर्णतया अन्तर्धानं भूत्वा इतिहासं भवितुं शक्नोति इति तात्पर्यम् ।

अवश्यं सोडियम-डिहाइड्रोएसिटेट्-इत्यस्य अतिरिक्तं अन्ये अपि संरक्षकाः सन्ति, यथा प्रसिद्धः पोटेशियम-सोर्बेट् । अधुना एतत् संरक्षकं बहुषु आहारपदार्थेषु, अनेकेषु पेयेषु च बहुधा उपयुज्यते ।

आगामिवर्षे पोटेशियमसोर्बेट् मुख्यतया चन्द्रकेक्स् इत्यस्य वैकल्पिकसंरक्षकरूपेण योजितं भविष्यति वा इति विषये अद्यापि अस्पष्टम् अस्ति।

अवश्यं वयं "संरक्षकद्रव्याणां" प्रयोगस्य अन्धविरोधाः न स्मः । अस्मिन् मालीकरणयुगे संरक्षकाणां पूर्णतया निराकरणं अव्यावहारिकम् अस्ति । यावत् यावत् प्रयुक्तस्य संरक्षकस्य परिमाणं सुरक्षित-कानूनी-सीमायां भवति तावत् तत् स्वीकार्यम् ।

परन्तु एकस्य विशिष्टस्य खाद्यपदार्थस्य चन्द्रकेक्सस्य कृते वयं दृढतया आशास्महे यत् संरक्षकद्रव्याणां प्रयोगः पूर्णतया प्रतिषिद्धः भविष्यति ।

कारणानि निम्नलिखितरूपेण सन्ति : सर्वप्रथमं मध्यशरदस्य चन्द्रमाकं मध्यशरदमहोत्सवस्य पारम्परिकं भोजनं भवति यत् ते नवनीतरूपेण, अल्पायुषः अथवा शीतलकरूपेण प्रस्तुताः भवेयुः, येन एतादृशाः चन्द्रमाककाः अधिकं सङ्गताः भवन्ति उत्सवस्य वातावरणं भोजनस्य स्वरूपं च।

अतः, किं चन्द्रकाणां शेल्फ-लाइफ् तावत्कालं यावत् विस्तारयितुं आवश्यकम् ? वस्तुतः केचन जनाः अत्यधिकं चन्द्रमाकं प्राप्नुवन्ति इति कारणेन कालान्तरे तान् सेवितुं न शक्नुवन्ति, केचन जनाः च मध्यशरदस्य चन्द्रमाकं बहु न खादन्ति, येन चन्द्रमाकं दीर्घकालं यावत् संगृहीतं भवति एतादृशी उपभोगसंकल्पना न प्रवर्तनीया ।

उत्सवभोजनानि स्वतत्त्वं प्रति गच्छेयुः, चन्द्रकाणि च फलशाकवत् भवेयुः।

वर्तमान चन्द्रमाकविपणं पदे पदे विचित्रवृत्ते पतति इव दृश्यते, येन चन्द्रकक्षस्य मूलप्रबलं उत्सववातावरणं क्रमेण क्षीणं भवति

मध्यशरदमहोत्सवे चन्द्रकेक्स् खादनस्य परम्परा क्रमेण "मध्यशरदमहोत्सवे चन्द्रकेक्सस्य संग्रहणं" इति घटनारूपेण परिणता अस्ति यद्यपि संरक्षकद्रव्याणि योजिताः चन्द्रकेक्साः दुष्टाः न भविष्यन्ति तथापि चन्द्रकैः प्रतिनिधित्वं प्राप्ता उत्सवसंस्कृतिः क्रमेण स्वस्य सारं नष्टं कुर्वती इव दृश्यते ।

द्वितीयं, चन्द्रकेक्सस्य शेल्फ् आयुः एतावत् दीर्घकालं यावत् विस्तारयित्वा जनानां सदैव केचन अप्रियसङ्गतिः भवति, यथा अस्मिन् वर्षे चन्द्रकेक्साः विक्रीताः न सन्ति वा इति चिन्तयन्ति, अतः ते आगामिवर्षस्य मध्यशरदमहोत्सवस्य कृते तान् रक्षितुं योजनां कुर्वन्ति। अवश्यं, एषः केवलं निराधारः अनुमानः एव, परन्तु अतिदीर्घकालं यावत् स्थापिताः चन्द्रकेक्साः खलु तादृशं संशयं जनयितुं शक्नुवन्ति ।

एतत् कर्तुं स्थाने अल्पायुषः अधिकानि चन्द्रमाकानि प्रवर्तयितुं श्रेयस्करम् । किन्तु मध्यशरदमहोत्सवस्य अनन्तरं अविक्रीतचन्द्रकेक्साः प्रायः कचरारूपेण पुनः प्रयुक्ताः भवन्ति । एवं सति चन्द्रकाणां शेल्फ् आयुः तावत्कालं यावत् विस्तारयितुं आवश्यकम् अस्ति वा ? किं वास्तवमेव संरक्षकद्रव्याणि आवश्यकानि सन्ति ? किम् एतादृशः उपायः अनावश्यकः नास्ति ?

अपि च, चन्द्रमाकं सस्तेषु जलपानं न भवति । अन्तिमेषु वर्षेषु चन्द्रकेक्सस्य मूल्यं वर्धमानं भवति, द्विशतं युआन् यावत् मूल्यस्य चन्द्रकेक्सस्य पेटी च आदर्शः अभवत् । परन्तु चन्द्रमालकस्य अधिकांशं कच्चामालं वस्तुतः विलासितसामग्री न भवति, मूल्यं च अधिकं "हरितं" स्वस्थं च भवेत् ।

अन्येषां आहारानाम् इव संरक्षकद्रव्याणां न उपयोगेन संकोचनव्ययस्य वृद्धिः, मूल्यवृद्धिः च महती भवितुम् अर्हति । परन्तु चन्द्रकेषु एषा समस्या नास्ति, यतः तेषां हानिव्ययः अधिकः भवति, मूल्यं च पूर्वमेव तुल्यकालिकरूपेण महत् भवति ।

मध्यशरदमहोत्सवस्य चन्द्रमाकं स्पष्टतया एकं भोजनं भवति यत् अल्पकालं यावत् विक्रीयते, उत्सवेषु च आनन्दं लभते संरक्षकद्रव्याणि योजयितुं तार्किकतया भावनात्मकतया च अनावश्यकं च प्रतीयते।

अतः अन्येषु आहारपदार्थेषु संरक्षकद्रव्याणां योजनं जनाः अद्यापि अवगच्छन्ति । तथापि चन्द्रकेषु संरक्षकद्रव्याणां योजनं तार्किकतया भावनात्मकतया च स्वीकुर्वितुं मया स्वयमेव कष्टं भवति ।