समाचारं

ओयतुन् ओरहानः - तुर्किये पूर्वपश्चिमस्पर्धायां पक्षं न गृह्णीयात्, परन्तु जोखिमं ग्रहीतुं सज्जः अस्ति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्थानीयसमये ४ सितम्बर् दिनाङ्के मिस्रदेशस्य राष्ट्रपतिः सिसी १२ वर्षेभ्यः परं प्रथमवारं तुर्कीदेशं गत्वा तुर्कीदेशस्य राष्ट्रपतिना एर्दोगान् इत्यनेन सह मिलितवान् ।

युक्रेनदेशस्य युद्धात् आरभ्य गाजादेशस्य संघर्षपर्यन्तं सर्वैः पक्षैः सह सम्बन्धं स्थापयितुं तुर्किये इत्यस्य सन्तुलितं कूटनीतिकं दृष्टिकोणं बहु ध्यानं आकर्षितवान् विश्वव्यवस्थायाः मध्यपूर्वक्षेत्रीयव्यवस्थायाः च परिवर्तनार्थं तुर्किये इत्यस्य प्रस्तावाः कार्याणि च कानि सन्ति ? तुर्किए-चीनयोः सहकार्यं गभीरं कर्तुं प्रेरणा कुतः आगच्छति ?

सम्बद्धविषयेषु पर्यवेक्षकजालस्य तुर्कीमध्यपूर्वसंशोधनकेन्द्रस्य लेवेण्ट् अध्ययनसमन्वयकेन ओयतुन् ओरहान इत्यनेन सह संवादः आदानप्रदानं च अभवत्

पर्यवेक्षकजालम् : तुर्किये इत्यस्य विदेशनीतिवृत्ताः “बहुध्रुवीयविश्वस्य उदयस्य” प्रवृत्तिं वा प्रस्तावं वा कथं पश्यन्ति?

ओयतुन् ओरहनः १.विश्वव्यवस्थायां परिवर्तनं मध्यपूर्वे उपक्षेत्रीयव्यवस्थायां तस्य प्रभावं च वयं पश्यामः। मध्यपूर्वे बहुध्रुवीयसन्धिव्यवस्थायाः उद्भवः अपि अस्माभिः अवलोकितः । एतावता प्रादेशिकसुरक्षावास्तुकलायां अमेरिकादेशस्य पश्चिमस्य च आधिपत्यं वर्तते । परन्तु विगतदशवर्षेषु वयं मध्यपूर्वक्षेत्रीयक्रमे रूसस्य स्वरस्य उदयं दृष्टवन्तः, अतीव प्रभावशाली क्षेत्रीयक्रीडकः च अभवमः ।

शीतयुद्धस्य समाप्तेः अनन्तरं वयं प्रादेशिकराज्यानां, मुख्यतया तुर्किए-इरान्-देशयोः प्रभावस्य वृद्धिं दृष्टवन्तः । अन्ये प्रादेशिकदेशाः अपि स्वतन्त्रविदेशनीतिरेखाः अनुसृताः सन्ति । ते पूर्वं पश्चिमस्य विशेषतः अमेरिकादेशस्य पारम्परिकाः मित्रराष्ट्राणि आसन्, परन्तु अधुना ते रूस-चीन-देशयोः सह कूटनीतिकसम्बन्धं गभीरं कृत्वा विकल्पान् अन्वेष्टुं प्रयतन्ते

मध्यपूर्वे बहुध्रुवतायाः प्रवृत्तिः अस्माभिः अवलोकिता, या क्षेत्रीयदेशेभ्यः अवसरान् आनयति । मध्यपूर्वे वर्चस्ववादीनां देशानाम् प्रभावस्य वृद्धिक्षयस्य दृष्ट्या एतेषां क्षेत्रीयदेशानां पूर्वं स्वप्रभावस्य विस्तारस्य कोऽपि उपायः नासीत् परन्तु यदा वर्चस्वयुक्ताः देशाः निवृत्तिम् आरभन्ते, शक्तिशून्यता च भवति तदा क्षेत्रीयदेशेभ्यः अवसरः भवति । अहं मन्ये तुर्किए मध्यपूर्वे शक्तिगतिशीलतायां अवसरान् पश्यति, सैन्य-कूटनीतिक-राजनैतिक-आर्थिक-स्तरयोः तानि रिक्तस्थानानि सक्रियरूपेण पूरयितुं प्रयतते |.

पर्यवेक्षकजालम् : केचन तुर्कीविद्वांसः चर्चां कृतवन्तः यत् तुर्कीदेशस्य अद्वितीयकूटनीतिकदृष्टिकोणः मध्यपूर्वस्य सर्वैः पक्षैः सह सम्पर्कं स्थापयितुं शक्नोति, यथा नाटो तथा रूस, इजरायल्, प्यालेस्टाइन च। तुर्किये-नगरस्य अस्याः विदेशनीतेः पृष्ठतः के मुख्याः उद्देश्याः सन्ति ? मध्यपूर्वे प्रादेशिकव्यवस्थायाः कृते भवतः काः दृष्टयः सन्ति ?

ओयतुन् ओरहनः १.अहं मन्ये तुर्किये इत्ययं अवगन्तुं शक्नोति यत् सः स्वयमेव मध्यपूर्वे प्रबलशक्तिः न भवितुम् अर्हति, अथवा स्वतन्त्रतया क्षेत्रीयव्यवस्थायाः निर्माणं, निर्वाहं च कर्तुं क्षमता न शक्नोति। तुर्किये स्वयमेव तादृशी प्रादेशिकशक्तिः इति न पश्यति । अवश्यं तुर्किये इत्यस्य मतं यत् तस्य योगदानं सहभागितायाः च विना मध्यपूर्वः स्थिरतां, सुरक्षां, कस्यापि उपक्रमस्य सफलतया प्रचारं वा कर्तुं न शक्नोति।

तुर्किये एकः महत्त्वपूर्णः क्षेत्रीयः खिलाडी भवितुम् इच्छति यः सर्वेषां पक्षानाम् ध्यानं आकर्षयितुं शक्नोति। अस्मात् दृष्ट्या तुर्किये इत्यस्य कूटनीतिकदृष्टिकोणं खलु अतीव अद्वितीयम् अस्ति । न केवलं मध्यपूर्वे प्यालेस्टिनी-इजरायल-प्रकरणं समावेशितम्, तुर्की-देशः प्रमुख-अन्तर्राष्ट्रीय-सङ्घर्षेषु (यथा युक्रेन-देशे युद्धम्) अथवा "पूर्व-पश्चिम-प्रतियोगिता"-सम्बद्धेषु विषयेषु पक्षं न चयनितवान् तुर्किये स्वप्रभावं वर्धयितुं एतान् भेदानाम्, भिन्नस्थानानां च मार्गदर्शनं कर्तुं प्रयतते । बहुध्रुवीयविश्वसंरचना तुर्किये एतादृशी प्रादेशिकभूमिकां कर्तुं शक्नोति । परन्तु यथा मया उक्तं, तुर्किये स्वशक्तेः ऊर्ध्वसीमां जानाति, तस्य प्रभावस्य अतिशयोक्तिं कर्तुं आवश्यकता नास्ति । यतः स्वस्य सामर्थ्यस्य दुर्विचारः अनिष्टपरिणामान् जनयितुं शक्नोति ।

अवश्यं, सत्ताशून्यतां पूरयितुं (अर्थात् विभिन्नक्षेत्रेषु उत्तोलनं लाभं च प्राप्तुं) तुर्कीदेशः राजनैतिकसैन्यजोखिमसहितं जोखिमं ग्रहीतुं सज्जः अस्ति

पर्यवेक्षकजालम् : यूरोपीयदेशाः ट्रम्पस्य निर्वाचनानन्तरं यूरोपीयकार्येषु अमेरिकादेशस्य संलग्नतां न्यूनीकर्तुं सम्भाव्यपरिणामानां विषये चर्चां कुर्वन्ति। किं तुर्किए इत्यनेन एतादृशं परिदृश्यं कल्पितं यस्मिन् अमेरिकादेशः मध्यपूर्वदेशात् निवृत्तः भवति? एतेन तुर्किये इत्यस्य विदेशनीतौ मध्यपूर्वस्य सुरक्षादृश्ये च किं प्रभावः भविष्यति ?

ओयतुन् ओरहनः १.ट्रम्पस्य प्रथमकार्यकालस्य पूर्वानुमानं वयं पूर्वमेव दृष्टवन्तः। समग्रतया सः क्रमेण मध्यपूर्वतः अमेरिकनशक्तिं निवृत्तं करिष्यति । सः नाटो-सङ्घस्य यूरोपीयदेशानां च आलोचनां करोति, येषां तुर्किये अपि सदस्यः अस्ति । तुर्किये अवश्यमेव जानाति यत् नाटो-सङ्घः अत्यन्तं एकीकृतः नास्ति । अस्मिन् अर्थे ट्रम्पस्य स्थितिः (नाटो-विषये) तुर्किये इत्यस्य स्थितिं न विरोधयति ।

परन्तु मध्यपूर्वस्य विषये सर्वप्रथमं सीरिया-इराक्-देशयोः अमेरिकी-उपस्थितिः तुर्किये-क्षेत्रीयहितैः सह न सङ्गता |. तुर्कीदेशः सीरियादेशे अमेरिकादेशेन समर्थितान् केचन समूहान् आतङ्कवादीसङ्गठनानि इति मन्यते, इराक्देशे अमेरिकादेशस्य उपस्थितिः क्षेत्रीयस्थिरतां निर्वाहयितुम् साहाय्यं करिष्यति इति तुर्कीदेशः न मन्यते ट्रम्पः एतेभ्यः क्षेत्रेभ्यः सैनिकानाम् निष्कासनस्य समर्थनं करोति तथा च मध्यपूर्वस्य कार्येषु हस्तक्षेपं न्यूनीकर्तुं सः सैन्यशक्तिं न अवलम्बते अपितु क्षेत्रीयव्यवस्थां स्थिरतां च निर्वाहयितुम् कूटनीतिकराजनैतिकभूमिकां निर्वहति। अस्मिन् अर्थे अमेरिकी-निवृत्तिः तुर्किए-देशस्य आतङ्कवादस्य निवारणे, अधिकां क्षेत्रीयभूमिकां च निर्वहति ।

परन्तु प्यालेस्टिनी-इजरायल-विषये ट्रम्पस्य नीतयः जोखिमं जनयितुं शक्नुवन्ति । यथा वयं सर्वे जानीमः, ट्रम्पः अस्य इजरायल-सर्वकारस्य कट्टरसमर्थकः अस्ति, अन्तिमकार्यकाले इजरायल्-देशस्य कृते तस्य समर्थनं वादतः कस्यापि अमेरिकन-राष्ट्रपतिस्य अपेक्षया सर्वाधिकं आसीत्

अस्मात् दृष्ट्या ट्रम्पः निर्वाचितः भवति चेत् इजरायल्-देशस्य कृते अधिकं अमेरिकी-समर्थनं, गाजा-देशस्य प्रति अधिकं आक्रामकं वृत्तिः च वयं अवलोकयितुं शक्नुमः |. एतत् अवश्यमेव क्षेत्रीयविषयेषु तुर्कीदेशस्य स्थितिना सह न सङ्गतम् अस्ति तुर्कीदेशस्य मतं यत् इजरायलस्य व्यवहारः नियन्त्रितः भवेत्, केवलं अमेरिकादेशः एव एतत् कर्तुं शक्नोति । अतः ट्रम्पस्य निर्वाचनेन प्यालेस्टिनी-इजरायल-विषये मध्यपूर्वे शान्तिः स्थिरता च संकटग्रस्तः भविष्यति।

पर्यवेक्षकजालम् : केचन तुर्की-विद्वांसः सूचितवन्तः यत् तुर्की-सर्वकारस्य लक्ष्यं हमास-सङ्घस्य उपरि स्वस्य प्रभावं वर्धयित्वा इराणस्य प्रभावस्य कक्षातः बहिः आनेतुम् अस्ति, तथा च मन्यन्ते यत् एतत् कृत्वा मध्यपूर्वे यथाशीघ्रं शान्तिं स्थिरतां च पुनः स्थापयितुं साहाय्यं भविष्यति . किं एतत् तुर्किये इत्यस्य आधिकारिकस्थानं प्रतिनिधियति ?

ओयतुन् ओरहनः १.एतदेव खलु तुर्कीदेशः तिष्ठति। जनसामान्यतः वर्तमानतुर्कीसर्वकारपर्यन्तं हमासस्य मूलतः कूटनीतिकराजनैतिकस्तरस्य समर्थनं भवति । परन्तु इरान् इव तुर्किये न अस्तिप्यालेस्टिनी-इजरायल-सङ्घर्षःचीनदेशे सैन्यभूमिकां निर्वहन्ति, यतः एतत् कृत्वा क्षेत्रीयअस्थिरतां केवलं वर्धयिष्यति, क्षेत्रीयसुरक्षायाः कृते खतरा अपि भविष्यति । तुर्की आशास्ति यत् हमासस्य इराणस्य प्रभावात् मुक्तिं प्राप्तुं, हमासस्य प्रभावं वर्धयितुं, हमासस्य उपरि सौदामिकीचिप्सं च वर्धयितुं, उत्तरस्य अधिकं उत्तरदायी क्षेत्रीयसङ्गठनं भवितुं साहाय्यं करिष्यति यत् कूटनीतिकराजनैतिकभूमिकां कर्तुं अधिकं प्रवृत्तं भवति। एतत् तुर्किये अनुसृत्य वर्तते।

यदि सफला भवति तर्हि तुर्कीदेशस्य नीतिः अमेरिका-इजरायलयोः हिताय अपि भविष्यति, यतः इजरायल्-देशः इरान्-प्रभावितं हमास-सङ्घं द्रष्टुं न अपितु तुर्की-प्रभावितं हमास-सङ्घं स्वीकुर्वति तुर्किये अधिका उत्तरदायी क्षेत्रीयशक्तिः अस्ति, सा हमास-सङ्घस्य नियन्त्रणं कर्तुं, इजरायल-देशेन सह वार्तायां उत्तोलनं च धारयितुं समर्था अस्ति ।

यथा भवतः प्रश्नः, किं अल्पकालीनरूपेण एषा सम्भावना साकारः भवितुम् अर्हति ? न सम्भवति इति मन्ये। यतः अद्यापि संघर्षः प्रचलति, हमास-सङ्घस्य कूटनीतिक-राजनैतिक-स्तरयोः समर्थनस्य आवश्यकता नास्ति । अस्मात् दृष्ट्या यावत् इजरायलस्य आक्रामकव्यवहारः न स्थगयति तावत् हमासः इराणस्य सैन्यसहायतायाः उपरि अवलम्बते एव। यदा राजनैतिकपरिकल्पनाः प्रगच्छन्ति, युद्धविरामः च भवति तदा एव वयं तुर्किये इत्यस्याः बृहत्तरां भूमिकां निर्वहति इति पश्यामः । परन्तु यदि संघर्षः न स्थगयति तर्हि इजरायलस्य अपेक्षां पूरयति इति किमपि न भविष्यति, यतः हमासः केवलं इरान्-देशेन अधिकाधिकं गभीररूपेण प्रभावितः भविष्यति।

पर्यवेक्षकजालम् : तुर्कीदेशस्य विदेशमन्त्री फेडान् अस्मिन् वर्षे जूनमासे चीनदेशं गत्वा चीनदेशेन सह द्विपक्षीयसम्बन्धं गभीरं कर्तुं स्वस्य इच्छां प्रकटितवान्। चीनदेशेन सह सम्बन्धं गभीरं कर्तुं तुर्किये इत्यस्य प्रेरणाम् अपेक्षां च परिचययितुं शक्नुवन्ति वा?

ओयतुन् ओरहनः १.चीनदेशेन सह तुर्किये इत्यस्य सम्बन्धस्य गहनतायाः पृष्ठे आर्थिककारणानि, सुरक्षाकारणानि च सहितं राजनैतिककारणानि च सन्ति । अनेके क्षेत्राणि सन्ति यत्र पक्षद्वयं सहकार्यं कर्तुं शक्नोति प्रथमं तुर्की-चीनयोः सामान्यज्ञानं वर्तते, अद्यतन-अन्तर्राष्ट्रीय-व्यवस्थायां विविधाः समस्याः च अवगच्छन्ति | अस्मात् दृष्ट्या अन्तर्राष्ट्रीयव्यवस्थायाः विकासं अधिकसमतायां स्थिरतया च प्रवर्धयितुं देशद्वयं सहकार्यं कर्तुं शक्यते ।

आफ्रिका-मध्यपूर्वयोः युक्रेन-युद्धस्य, प्यालेस्टिनी-इजरायल-सङ्घर्षस्य च दृष्ट्या प्यालेस्टाइन-देशस्य समर्थने, इरान्-सऊदी-अरब-योः मध्ये मेलनं प्रवर्तयितुं च चीनस्य भूमिका अपि तुर्की-देशः यत् अनुसरणं करोति, अर्थात् अधिक-कूटनीतिक-प्रयत्नाः कर्तुं द्वन्द्वान् वर्धयन्ति, मध्यस्थतायाः भूमिकां च अधिकां कुर्वन्ति। तुर्कीदेशस्य मतं यत् चीनेन गाजा-विषये सकारात्मकं योगदानं कृतम्, तुर्कीदेशः अपि विभिन्नानां प्यालेस्टिनी-गुटानाम् मध्यस्थतायां भागं ग्रहीतुं गठबन्धनसर्वकारस्य निर्माणे च भागं ग्रहीतुं प्रयतते तेषां प्रतिनिधिभिः इस्तान्बुलनगरे अनेकवारं मिलितम् ।

चीन-तुर्की-देशौ गाजा-देशे द्वन्द्वस्य समाप्त्यर्थं प्रतिबद्धौ स्तः, गाजा-पट्टिकायां मानवीय-संकटस्य निवारणे, गाजा-देशस्य युद्धोत्तर-पुनर्निर्माणे च सहायतां कर्तुं च सहकार्यं कर्तुं शक्नुवन्ति तदतिरिक्तं तुर्कीदेशस्य मतं यत् प्यालेस्टिनी-इजरायल-विषये चीनस्य भूमिका अमेरिका-देशस्य भूमिकायाः ​​सन्तुलनं कर्तुं शक्नोति, स्थिरतां प्रवर्धयति च कारकम् अस्ति यतः अमेरिकीनीतेः दिशा विग्रहस्य समाप्तिः वा युद्धविरामस्य दलालीकरणं वा न भवति । अस्मात् दृष्ट्या अस्माकं कृते अधिकानां अन्तर्राष्ट्रीय-अभिनेतृणां प्रत्यक्ष-हस्तक्षेपस्य आवश्यकता वर्तते, येन प्यालेस्टिनी-इजरायल-विषये अमेरिका-देशस्य प्रबल-स्थितेः सन्तुलनं भवति |.

चीनदेशः आर्थिकदृष्ट्या अपि तुर्किए-नगरस्य कृते महत्त्वपूर्णः अस्ति, यः बेल्ट् एण्ड् रोड् इनिशिएटिव् इत्यत्र सम्मिलितुं इच्छति । अहं मन्ये तुर्किए-इरान्-योः मध्ये “विकास-मार्गः”-सहकार्य-उपक्रम-परियोजनानां केचन “एक-मेखला, एकः-मार्गः”-उपक्रमे एकीकृताः भवितुम् अर्हन्ति |.

अनेकविषयेषु पक्षद्वयस्य सहकार्यस्य स्थानं वर्तते, तुर्किये इत्यस्य भौगोलिकस्थानं भूराजनीतिकदृष्टिकोणं च अतीव महत्त्वपूर्णम् अस्ति । चीनदेशस्य उत्पादाः तुर्किये मार्गेण यूरोपीयविपण्ये प्रवेशं कर्तुं शक्नुवन्ति, सैन्यउद्योगे अपि पक्षद्वयं सहकार्यं कर्तुं शक्नोति । परन्तु द्विपक्षीयसम्बन्धेषु अद्यापि केचन जोखिमाः सन्ति मम मते विगतकेषु वर्षेषु उभयपक्षेण राजनैतिकजोखिमान् परिहरितुं सहकार्यक्षेत्रेषु अधिकं ध्यानं दत्तुं प्रयत्नः कृतः। फेडान् इत्यस्य चीनयात्रायाः महती भूमिका आसीत् । अद्य वयं चीन-रूस-तुर्किये-देशयोः मध्ये गहनतरं सहकार्यं (विशेषतः आर्थिकस्तरस्य) पश्यामः ।

अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, लेखस्य सामग्री विशुद्धरूपेण लेखकस्य व्यक्तिगतं मतं भवति तथा च मञ्चस्य मतस्य प्रतिनिधित्वं न करोति, अन्यथा कानूनी दायित्वं अनुसृत्य भविष्यति। wechat guanchacn इत्यत्र observer.com इत्यस्य अनुसरणं कुर्वन्तु तथा च प्रतिदिनं रोचकाः लेखाः पठन्तु।