समाचारं

भारतीयनियन्त्रितकश्मीरे दशवर्षेभ्यः परं प्रथमं स्थानीयनिर्वाचनं प्रारभ्यते, स्थानीयराजनैतिकदलानि च "स्वायत्ततायाः" कृते युद्धं कर्तुम् इच्छन्ति।

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१८ सितम्बर् दिनाङ्के भारतीयनियन्त्रितकाश्मीरक्षेत्रे प्रादेशिकसंसदनिर्वाचने प्रथमचरणस्य मतदानं सम्पन्नम् । भारतीयनियन्त्रितक्षेत्रे १० वर्षेभ्यः परं प्रथमं स्थानीयनिर्वाचनं सम्पन्नम् अस्ति । सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं पञ्चवर्षपूर्वं भारतसर्वकारेण संविधानस्य अनुच्छेदः ३७० निरस्तः यस्मिन् भारतीयनियन्त्रितकश्मीरक्षेत्रस्य विशेषस्थितिः निर्धारिता आसीत्, येन स्थानीयराजनैतिकशक्तयः, भारतेन सह प्रादेशिकविवादाः सन्ति, समीपस्थस्य पाकिस्तानस्य च प्रबलविरोधः उत्पन्नः . अधुना भारतीयनियन्त्रितक्षेत्रेषु बहवः स्थानीयराजनैतिकशक्तयः सक्रियरूपेण परिचालनं कुर्वन्ति, यत् १० वर्षेभ्यः परं भारतीयनियन्त्रितक्षेत्रेषु प्रथमं कृतं एतत् स्थानीयनिर्वाचनं "केन्द्रसर्वकारस्य विरुद्धं विरोधमतदानरूपेण" परिणतुं आशां कुर्वन्ति

कतारस्य अलजजीरा तथा एसोसिएटेड् प्रेस इत्येतयोः समाचारानुसारं गतवर्षस्य दिसम्बरमासे भारतस्य सर्वोच्चन्यायालयेन भारतीयनियन्त्रितक्षेत्रेषु स्वस्थानीयपरिषदेषु विधायिकप्रतिनिधिनिर्वाचनस्य अनुमतिः दातुं आदेशः दत्तः, निर्वाचनकार्यक्रमस्य आरम्भः च अभवत्। अयं निर्वाचनः त्रयः चरणाः भवन्ति । मतदानस्य प्रथमचरणस्य २४ आसनानां कृते २१९ अभ्यर्थिनः स्पर्धां कृतवन्तः । द्वितीयतृतीयचरणयोः मतदानं क्रमशः २५ सितम्बर्, अक्टोबर् १ दिनाङ्केषु भविष्यति, तस्य परिणामस्य घोषणा अक्टोबर् ८ दिनाङ्के भविष्यति।

दशवर्षेभ्यः प्रथमं स्थानीयनिर्वाचनम्

१८ सितम्बर् दिनाङ्के भवितुं शक्नुवन्तः मतदानस्य प्रतिक्रियारूपेण भारतसर्वकारेण भारतीयनियन्त्रितक्षेत्रस्य दक्षिणभागे सप्तक्षेत्रेषु सहस्राणि अतिरिक्तसैन्यपुलिसकर्मचारिणः नियोजिताः। दङ्गानां उपकरणं धारयन्तः, आक्रमणबन्दूकानि च वहन्तः सैनिकाः विभिन्नेषु क्षेत्रेषु नाकास्थानानि स्थापयित्वा परिसराणां निरीक्षणं कृतवन्तः । प्रथमपरिक्रमे मतदानस्य योग्याः अस्य प्रदेशस्य २३ लक्षं निवासिनः मतदानार्थं ग्रामेषु नगरेषु च पङ्क्तिं कृतवन्तः ।

एसोसिएटेड् प्रेस इत्यनेन उक्तं यत् भारतसर्वकारस्य कृते भारतीयनियन्त्रितक्षेत्रेषु निर्वाचनं त्रिषु चक्रेषु स्तब्धं कृत्वा सम्भाव्यहिंसां निवारयितुं सैनिकानाम् परितः गस्तं कर्तुं साहाय्यं भविष्यति। १९८९ तमे वर्षात् आरभ्य भारतीयनियन्त्रितक्षेत्रेषु भारतीयशासनस्य विरोधं कुर्वन्तः सक्रियस्थानीयसशस्त्रसेनाः सर्वदा सन्ति ।

रायटर्-पत्रिकायाः ​​अनुसारं केचन पूर्वपृथक्तावादिनः ये निर्वाचनस्य बहिष्कारं कृतवन्तः ते अस्मिन् निर्वाचने सक्रियताम् अवाप्तवन्तः । तेषां मतं यत् विगत ३० वर्षेषु ते स्थानीयपरिषद्राजनीत्यां पर्याप्तं सक्रियताम् अवाप्तवन्तः, तेषां अवहेलना च कृता । एतेषां जनानां राजनैतिकमतेषु भारतीयकेन्द्रसर्वकारेण केषाञ्चन स्थानीयराजनैतिकदलानां प्रतिबन्धं हृतुं, आरोपं क्षमितुं, क्रोएशियादेशे भारतीयनियन्त्रितक्षेत्राणां विशेषस्थितिं पुनः स्थापयितुं च आग्रहः अन्तर्भवति

१९४७ तमे वर्षात् आरभ्य भारतीयनियन्त्रितकश्मीरे द्वौ प्रमुखौ स्थानीयराजनैतिकदलौ स्तः, यथा जमातराष्ट्रियकाङ्ग्रेस(jknc), जमातपीपुल्सडेमोक्रेटिकपार्टी (pdp) च २०१९ तमे वर्षे यदा भारतसर्वकारेण कश्मीरप्रदेशस्य विशेषपदवीं समाप्तुं निर्णयः कृतः तदा द्वयोः राजनैतिकदलयोः मुख्यनेतारः गृहनिरोधेन स्थापिताः । अस्मिन् स्थानीयनिर्वाचने द्वयोः राजनैतिकदलयोः क्रोएशियाक्षेत्रस्य स्थानीयस्वायत्ततां आंशिकरूपेण स्वस्य मूलराजनैतिकदृष्टिकोणरूपेण पुनर्स्थापनं भविष्यति।

एसोसिएटेड् प्रेस-रायटर्-पत्रिकाणां समाचारानुसारं दशकैः भारतीयनियन्त्रितक्षेत्रेषु बहवः जनाः राजनैतिकदलानि च स्थानीयनिर्वाचनानां बहिष्कारं "भारतीयशासनस्य विरोधस्य चिह्नं" इति मन्यन्ते परन्तु वर्तमानराजनैतिकसन्दर्भे तेषां मनोवृत्तिः परिवर्तिता अस्ति । “अस्मिन् निर्वाचने बहिष्कारः कार्यं न करिष्यति” इति दक्षिणभारतीयनियन्त्रितक्षेत्रे शाङ्गस् ग्रामस्य निवासी अब्दुलरशीदः द एसोसिएटेड् प्रेस इत्यस्मै अवदत्

निर्वाचनपरिणामाः स्थानीयराजनैतिकवर्णक्रमं परिवर्तयितुं शक्नुवन्ति

"ड्यूचे वेले" (dw) इति प्रतिवेदने उल्लेखितम् अस्ति यत् भारतीयनियन्त्रितस्य क्रोएशिया-क्षेत्रीयसभायाः विधायिकाशक्तिः सीमितः अस्ति, केवलं शिक्षा-संस्कृतेः क्षेत्रेषु एव नाममात्रं नियन्त्रणं वर्तते एसोसिएटेड् प्रेस इत्यनेन विश्लेषितं यत् एतत् स्थानीयनिर्वाचनं भारतसर्वकाराय क्रोएशियाक्षेत्रस्य स्थानीयक्षेत्रेषु सीमितशक्तिं स्थानान्तरयितुं शक्नोति तथापि क्रोएशियाक्षेत्रे अद्यापि भारतीयकाङ्ग्रेसस्य मुख्यविधायकशक्तिः अस्ति। अतः स्थानीयराजनेतारः अपि केन्द्रसर्वकारेण अस्य क्षेत्रस्य राज्यस्य स्थितिं यथाशीघ्रं पुनः स्थापयितुं आह्वानं कृतवन्तः येन स्थानीयपरिषदेभ्यः पूर्णविधायकशक्तिः प्रत्यागन्तुं शक्यते।

भारतीयराजनैतिकवैज्ञानिकः नूर अहमदबाबा इत्यनेन विश्लेषितं यत् भारतीयनियन्त्रितक्षेत्रेषु स्थानीयनिर्वाचनानां परिणामाः कश्मीरविवादस्य दिशां न परिवर्तयिष्यन्ति यतोहि स्थानीयविधायकसंस्थानां वास्तविकशक्तिः प्रायः नास्ति। परन्तु एतेन स्थानीयराजनीतेः वर्णक्रमः परिवर्तितः भविष्यति ।

“यदि स्थानीयदलानि विजयन्ते तर्हि सम्भवतः तथाकथितलोकतान्त्रिकराजनीतेः दृष्ट्या (एतादृशं परिणामं) (केन्द्रीयसर्वकारेण) कश्मीरं प्रति यत् कृतं तत् अवैधं प्रतीयते। यदि भारतीयपक्षः विजयी भवति तर्हि २०१९ तमे वर्षे दलं स्वस्य लाभं सुदृढं कर्तुं शक्नोति तथा च २०१९ तः स्थानीयविधायकसंस्थानां राजनैतिकस्थितौ परिवर्तनस्य समीक्षां कर्तुं शक्नोति" इति नूरः विश्लेषितवान्।

अन्येन स्थानीयजनेन साक्षात्कारे उक्तं यत् यतो हि भारतीयपक्षः केन्द्रीयस्तरस्य सत्तां प्राप्तवान् अतः भारतीयनियन्त्रितक्षेत्रेषु भारतीयपक्षस्य विजयः स्थानीय अर्थव्यवस्थायाः सहायकः भविष्यति।

राष्ट्रियस्तरस्य प्रभावशालिनौ राजनैतिकदलौ भारतीयजनतादलौ (भाजपा) काङ्ग्रेसपक्षौ च भारतीयनियन्त्रितक्षेत्रेषु प्रायः कोऽपि प्रभावः नास्ति एकदा भारतीयपक्षः अस्मिन् मण्डले पीपुल्स डेमोक्रेटिक पार्टी इत्यनेन सह गठबन्धनं कृतवान्, परन्तु भारतीयपक्षः २०१८ तमे वर्षे पीपुल्स डेमोक्रेटिक पार्टी इत्यस्य नेतृत्वे स्थानीयसर्वकारात् निवृत्तः अभवत्, येन स्थानीयराजनैतिकस्थितौ महत् प्रभावः अभवत् अस्मिन् निर्वाचने द्वयोः दलयोः सहकार्यं न कृतम्, भारतीयजनदलेन अपि क्रोएशियादेशस्य भारतीयनियन्त्रितक्षेत्रेषु प्रमुखराजनैतिकदलद्वयं "कट्टरपंथीतत्त्वैः समर्थितम्" इति आरोपः कृतः भारतीयनियन्त्रितकाश्मीरक्षेत्रस्य विशेषपदवीविषये काङ्ग्रेसपक्षः मौनम् एव अस्ति, परन्तु अस्मिन् क्षेत्रे राष्ट्रियकाङ्ग्रेसपक्षेण सह गठबन्धनं कृतवान् अस्ति।

तदतिरिक्तं भारतीयगृहमन्त्री शाहः अस्मिन् मासे प्रारम्भे एव बोधितवान् यत् पाकिस्तानस्य भारतीयनियन्त्रितक्षेत्राणां विशेषस्थितिः "इतिहासः अभवत्", "कोऽपि पुनः स्थापयितुं न शक्नोति" इति

२०२३ तमे वर्षे भारतस्य सर्वोच्चन्यायालयस्य निर्णयानुसारं भारतसर्वकारेण २०१९ तमे वर्षे भारतीयनियन्त्रितक्षेत्राणां विशेषपदवीं निरस्तं कर्तुं निर्णयः वैधः अस्ति तथापि केन्द्रसर्वकारेण पूर्वं भारतीयनियन्त्रितक्षेत्रेषु स्थानीयनिर्वाचनं करणीयम् अस्मिन् वर्षे सेप्टेम्बरमासे भविष्ये भारतीयनियन्त्रितक्षेत्राणां पुनर्स्थापनं करणीयम्। प्रधानमन्त्री नरेन्द्रमोदीसर्वकारेण स्थानीयनिर्वाचनानन्तरं मण्डलस्य "राज्यस्य स्थितिः" पुनः स्थापयितुं प्रतिज्ञा कृता, परन्तु विशिष्टसमयसूची न दत्ता।