समाचारं

विदेशीयमाध्यमाः : ज़ेलेन्स्की इत्यनेन उक्तं यत् "विजययोजना" विकसिता अस्ति, पूर्वं च अस्मिन् मासे बाइडेन् इत्यस्य समक्षं योजनां प्रस्तुतं कर्तुं प्रतिज्ञां कृतवान्

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क् रिपोर्ट्] रायटर्स् इत्यस्य अनुसारं युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन १८ तमे स्थानीयसमये उक्तं यत् पुनः पुनः परामर्शस्य अनन्तरं तस्य "विजययोजना" अधुना सम्पन्ना अस्ति। प्रतिवेदने उक्तं यत् जेलेन्स्की इत्यनेन पूर्वं अस्मिन् मासे (सेप्टेम्बरमासे) संयुक्तराष्ट्रसङ्घस्य महासभायां भागं ग्रहीतुं न्यूयॉर्क-नगरस्य यात्रायां अमेरिकीराष्ट्रपतिं बाइडेन् इत्यस्मै योजनां प्रस्तुतुं प्रतिज्ञा कृता आसीत्

समाचारानुसारं "विजययोजनायाः" निर्माणकाले ज़ेलेन्स्की प्रतिदिनं नवीनतमप्रगतेः अद्यतनीकरणं करोति स्म, परन्तु योजनायाः विशिष्टसामग्रीविषये अल्पं प्रकाशितवान् सः केवलं "विजययोजनायाः" उद्देश्यं "स्वीकार्यं" इति एव अवदत् शर्ताः" युक्रेनस्य कृते ।

१८ सेप्टेम्बर्-मासस्य सायंकाले स्थानीयसमये ज़ेलेन्स्की-महोदयस्य भिडियो-भाषणस्य भिडियोतः स्क्रीनशॉट्

प्रतिवेदनानुसारं ज़ेलेन्स्की इत्यनेन १८ दिनाङ्के सायं सामाजिकमाध्यमेषु एकं वीडियो भाषणं जारीकृतम् यत्, "अद्य वयं वक्तुं शक्नुमः यत् अस्माकं विजययोजना पूर्णतया सज्जा अस्ति। सर्वे मुख्यबिन्दवः, केन्द्रीकरणक्षेत्राणि, आवश्यकाः विस्तृतपूरकाः च निर्धारिताः सन्ति। इदानीं सर्वाधिकं महत्त्वपूर्णं वस्तु योजनायाः कार्यान्वयनस्य दृढनिश्चयः इति अपि सः उल्लेखितवान् ।

१७ दिनाङ्के रायटर्-पत्रिकायाः ​​प्रतिवेदनानुसारं अमेरिकीविदेशविभागस्य प्रवक्ता मैथ्यू मिलरः मंगलवासरे अवदत् यत् अमेरिकीविदेशसचिवः एण्टोनी ब्लिन्केन् गतसप्ताहे कीव-नगरस्य भ्रमणकाले ज़ेलेन्स्की-महोदयस्य "विजययोजनायाः" विषये सूचनां प्राप्तवान् पूर्वं दिवसे संयुक्तराष्ट्रसङ्घस्य अमेरिकीस्थायिप्रतिनिधिः लिण्डा थोमस-ग्रीनफील्ड् इत्यनेन पत्रकारसम्मेलने उक्तं यत् अमेरिकी-अधिकारिणः ज़ेलेन्स्की-महोदयस्य “विजययोजनां” दृष्टवन्तः, तेषां मतं च यत् एषा “सम्भवः “योजना” इति

युक्रेनदेशेन अद्यैव प्रस्तावितायाः "विजययोजनायाः" प्रतिक्रिया रूसदेशेन दत्ता अस्ति । अगस्तमासस्य २८ दिनाङ्के आरआईए नोवोस्टी इत्यस्य प्रतिवेदनानुसारं रूसस्य राष्ट्रपतिस्य प्रेससचिवः पेस्कोव् इत्यनेन तस्मिन् एव दिने उक्तं यत् कीवस्य “रूसस्य पराजयः” इति योजना रूसस्य विशेषसैन्यकार्यक्रमं निरन्तरं कर्तुं न बाधते इति। रूसी शासनसमाचारसंस्थायाः सूचना अस्ति यत् रूसीसरकारस्य वित्तविश्वविद्यालयस्य विशेषज्ञः डेनिसोवः अवदत् यत् जेलेन्स्की इत्यस्य स्थितिः अस्ति यत् युक्रेन-सेनायाः सर्वदिशि रूसी-आक्रमणानां सफलतया प्रतिरोधः करणीयः, कुर्स्क-दिशि अग्रेसरणं च निरन्तरं कर्तव्यम् इति डेनिसोवः अवदत् यत् जेलेन्स्की इत्यस्य वचनं नवीनं नास्ति तथा च सः “विशेषसैन्यकार्यक्रमस्य” विभिन्नेषु कालखण्डेषु तान् बहुवारं पुनरावृत्तिम् अकरोत् । वर्तमानस्थितौ एतत् कथनं "जनमतक्रीडा" इति गणयितुं शक्यते ।