समाचारं

पेजर्-वाकी-टॉकी-इत्येतयोः क्रमेण विस्फोटः अभवत्, लेबनान-देशस्य हिज्बुल-सङ्घः इजरायल्-देशं लक्ष्यं कृतवान् ।

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्थानीयसमये १७ सितम्बर् दिनाङ्के सम्पूर्णे लेबनानदेशे एकत्रैव शतशः पेजर्-विस्फोटाः अभवन्, येषु द्वौ बालकौ सहितौ न्यूनातिन्यूनं १२ जनाः मृताः, प्रायः २८०० जनाः च घातिताः इरान्-समर्थितं मिलिशिया-हिजबुल-सङ्घं लक्ष्यं कृत्वा विशालः आक्रमणः कृतः इति दृश्यते । हिज्बुल-इरान्-देशः च शीघ्रमेव इजरायल्-देशं अस्य कार्यस्य दोषं दत्तवन्तौ । अमेरिकी-अधिकारी अवदत् यत् इजरायल्-देशः आक्रमणस्य अनन्तरं अमेरिका-देशं ज्ञापितवान्, यत् पेजर-मध्ये निगूढानां विस्फोटकानाम् अल्पमात्रायां विस्फोटं कृतवान् इति उक्तवान् । इजरायल्-देशः अस्य कार्यस्य उत्तरदायित्वं न पुष्टिं कृतवान्, न च अङ्गीकृतवान् । लेबनानदेशस्य राष्ट्रियमाध्यमेन ज्ञापितं यत् १८ दिनाङ्के उपकरणेषु आक्रमणानां द्वितीयः तरङ्गः अभवत् अस्मिन् समये राजधानी बेरूतदेशे लेबनानदेशस्य अन्येषु क्षेत्रेषु वाकी-टॉकी-सौर-उपकरणानाम् विस्फोटः अभवत् लेबनानदेशस्य स्वास्थ्यमन्त्रालयेन उक्तं यत् द्वितीयप्रहारस्य तरङ्गे न्यूनातिन्यूनं २० जनाः मृताः, ४५० तः अधिकाः घातिताः च। विश्लेषकाः अवदन् यत् एतेन आक्रमणेन इजरायल्-हिज्बुल-योः मध्ये दीर्घकालं यावत् उष्णतां प्राप्तं संघर्षं तीव्रं जातम्, व्यापकयुद्धे च वर्धयितुं धमकी अपि अस्ति।


उपकरणविस्फोटस्य आक्रमणस्य द्वौ क्रमशः तरङ्गौ

आक्रमणेन परिचितानाम् अधिकारिणां मते १७ दिनाङ्के अपराह्णे सार्धत्रिवादने शतशः हिजबुल-योद्धाभिः वहिताः पेजर्-समूहाः संस्थायाः नेतृत्वात् सन्देशः प्राप्तः इति चिन्तयित्वा गुञ्जितुं आरब्धवन्तः परन्तु शीघ्रमेव स्वामिनः हस्ते अथवा जेबस्थः पेजरः तापितः ततः विस्फोटं कर्तुं आरब्धवान् । किराणां भण्डारेषु, फुटपाथेषु, चलन्तेषु मोटरसाइकिलेषु अपि विस्फोटाः अभवन्, विस्फोटस्य दृश्यं रक्तेन कलङ्कितम् आसीत्, प्रेक्षकाः आतङ्किताः अभवन् ।

लेबनान-देशस्य अधिकारिणः अवदन् यत् १७ दिनाङ्के पेजर-विस्फोटेन न्यूनातिन्यूनं १२ जनाः मृताः, येषु द्वौ बालकौ, हिज्बुल-सङ्घस्य विधायकस्य पुत्रः च सन्ति हिज्बुल्लाह-सङ्घः अवदत् यत् मृतानां मध्ये न्यूनातिन्यूनं अष्टौ हिजबुल-युद्धकर्तारः सन्ति ।लेबनानदेशे ईरानीराजदूतः सहितः अन्ये २८०० जनाः घातिताः. अस्मिन् आक्रमणे सीरियादेशे न्यूनातिन्यूनं १४ जनाः अपि क्षतिग्रस्ताः इति यूके-नगरस्य सीरिया-देशस्य मानवाधिकार-वेधशालायाः सूचना अस्ति ।

लेबनानदेशस्य सुरक्षाधिकारीद्वयं हिजबुलस्य एकः अधिकारी च अवदन् यत् १८ दिनाङ्के विस्फोटिताः केचन उपकरणाः हिजबुलसदस्यानां हस्तगताः वाकी-टॉकीः आसन्। विषये परिचितौ अधिकारिणौ अवदन् यत् वाकी-टॉकी-मध्ये एकस्याः icom इति ब्राण्ड् अस्ति । हिज्बुल-क्लबः कस्मात् कम्पनीतः एतत् उपकरणं क्रीतवान् इति अस्पष्टम् अस्ति । तस्मिन् एव काले घटनास्थले अमेरिकी-माध्यम-सञ्चारकर्तृणां मते बेरूत-नगरे हिजबुल-सदस्यानां त्रयाणां, पूर्वदिने पेजर-द्वारा मारितस्य एकस्य बालकस्य च अन्त्येष्टौ अनेके विस्फोटाः श्रुताः दक्षिणतटीयनगरे सिडोन्-नगरे विस्फोट-उपकरणैः क्षतिग्रस्तं एकं कारं, मोबाईल-फोन-भण्डारं च एकः छायापत्रकारः दृष्टवान् । लेबनानदेशस्य राष्ट्रियसवार्तासंस्थायाः अनुसारं दक्षिणदिशि एकस्मिन् गृहे सौरमण्डलस्य विस्फोटः जातः, यत्र बालिका घातिता अभवत् ।


पेजर-विस्फोटेन नागरिकानां महती हानिः भवति

लेबनानदेशस्य स्वास्थ्यमन्त्री फिरास् अबियाद् १८ दिनाङ्के प्रातःकाले यदा सः चिकित्सालयं गतवान् तदा पत्रकारैः सह उक्तवान् यत् अनेकेषां घातितानां नेत्रेषु गम्भीराः चोटाः सन्ति, केषाञ्चन अङ्गाः अपि विच्छिन्नाः सन्ति। अबियाद् इत्यनेन उक्तं यत्, कस्यापि एकस्य चिकित्सालये अतिभारं परिहरितुं आहतानाम् विभिन्नप्रदेशेषु चिकित्सालयः प्रेषितः इति सः अवदत्।इराक, इरान्, सीरिया, मिस्रदेशः च सर्वेऽपि रोगिणां चिकित्सायां सहायतां कर्तुं इच्छां प्रकटितवन्तः। तदतिरिक्तं सः इदमपि प्रकाशितवान् यत् १८ दिनाङ्के प्रारम्भे एव इराकदेशस्य सैन्यविमानं १५ टन औषधं चिकित्सासाधनं च वहन् बेरूतनगरे अवतरत्

लेबनानस्य परिचर्याकर्ता प्रधानमन्त्री नजीब मिकाटी "इजरायल्"आपराधिक-आक्रामकता" इति उक्तवान् तथा च "लेबनान-संप्रभुतायाः गम्भीर-उल्लङ्घनम्" इति उक्तवान्, इराणस्य विदेशमन्त्री इजरायल-आक्रमणस्य दृढतया निन्दां कृतवान् तथा च आहतानाम् उपचारं कर्तुं इराणस्य इच्छां प्रकटितवान् अथवा तेहरान-देशं प्रति स्थानान्तरितवान् हमासः १७ तमे पेजर-बम-प्रहारस्य निन्दां कृतवान् तथा च “ लेबनान-जनेन सह हिज्बुल-भ्रातृभिः सह पूर्ण-एकता” इति ।

ज्ञातव्यं यत् यदा विस्फोटाः भवन्ति तदा पेजरधारकस्य परिवारजनाः वा प्रेक्षकाः वा प्रायः समीपे एव भवन्ति । यद्यपि एतानि पेजर्-इत्येतत् हिज्बुल-सदस्यैः उपयुज्यन्ते स्म तथापि विस्फोटस्य समये पेजर्-इत्येतत् कः धारयति स्म इति गारण्टी नास्ति । अपि च, अनेके मृताः हिजबुल-युद्धकर्तारः न अपितु स्थानीयसमुदायस्य सेवां कुर्वतां समूहस्य सर्व-नागरिक-कार्यक्रमस्य सदस्याः आसन् । १७ दिनाङ्के मृतानां मध्ये न्यूनातिन्यूनं द्वौ स्वास्थ्यकर्मचारिणौ आस्ताम् । हिजबुल-सम्बद्धानां समूहानां कृते कार्यं कुर्वन्तः वैद्याः, परिचारिकाः, चिकित्सकाः, दानकार्यकर्तारः, शिक्षकाः, कार्यालयप्रशासकाः च अज्ञातसङ्ख्यायाः पेजर्-इत्येतत् अस्ति । नोट्रे डेम् विश्वविद्यालये विधिशास्त्रस्य अन्तर्राष्ट्रीयशान्ति अध्ययनस्य च प्राध्यापिका मैरी एलेन ओकोनेल् इत्यस्याः कथनमस्ति यत्,अन्तर्राष्ट्रीयकायदेन बूबी-जालस्य उपयोगः निषिद्धः अस्ति. "नागरिकैः प्रयुक्तानां वस्तूनाम् शस्त्रीकरणं सख्यं निषिद्धम्" इति सा अवदत्, संयुक्तराष्ट्रसङ्घस्य मानवअधिकारस्य उच्चायुक्ता वोल्कर तुर्कः विशालविस्फोटस्य स्वतन्त्रजागृतिं कर्तुं आह्वयत्, "(विस्फोटस्य) कारणं भयं आतङ्कं च इदं गहनम् अस्ति। ” इति ।


पेजरः किमर्थं विस्फोटयति ?

इजरायल्-देशः लेबनान-देशं आयातितानां पेजर-वाहनानां मालवाहने विस्फोटकं रोपितवान् इति अमेरिकी-अन्य-अधिकारिणः अस्य कार्यस्य विषये अवगतवन्तः । विस्फोटकं केवलं एकतः द्वौ औंसौ (२८ तः ५६ ग्रामपर्यन्तं) आसीत्, प्रत्येकस्य पेजरस्य बैटरी पार्श्वे रोपितः आसीत् । तदतिरिक्तं दूरस्थरूपेण विस्फोटकं प्रेरयितुं स्विचः प्रत्यारोपितः आसीत् ।

पेजरस्य आपूर्तिकर्ता गोल्ड अपोलो इत्यनेन १८ दिनाङ्के उक्तं यत् अन्यः हङ्गरीदेशस्य निर्माता अनुज्ञापत्रसम्झौतेः भागरूपेण आक्रमणे प्रयुक्तानि पेजर्स् oem कृतवान्।

अधिकारिणः प्रकटितवन्तः यत् हिजबुल-सङ्घः गोल्डन् अपोलो-संस्थायाः ३००० तः अधिकान् पेजर्-आदेशं दत्तवान्, तानि न केवलं योद्धाभ्यः अपितु सम्पूर्णे लेबनान-देशे, सीरिया-इरान्-देशेषु च श्रेणी-सदस्यानां कृते अपि वितरितवान् कदा पेजर्-आदेशः कृतः, कदा लेबनान-देशः आगतः इति अस्पष्टम् आसीत् ।

हिजबुल-सङ्घः वर्षाणां यावत् पेजर्-इत्यस्य उपयोगं कृतवान् यत् सन्देशान् अवरोधयितुं अधिकं कठिनं भवति. सुरक्षाविशेषज्ञानाम् अनुसारं हमास-सङ्घस्य ७ अक्टोबर्-दिनाङ्के आक्रमणस्य अनन्तरं पेजर्-इत्यस्य उपरि समूहस्य निर्भरता वर्धिता, यदा तस्य नेतारः इजरायल्-गुप्तचर-सूचना सेलफोन-जालपुटेषु प्रविष्टा इति चेतवन्तः

१८ दिनाङ्के विस्फोटस्य चित्राणां विश्लेषणं कृत्वा विदेशीयमाध्यमेन १८ दिनाङ्के वाकी-टॉकी-इत्येतत् १७ दिनाङ्के पेजर्-इत्यस्मात् बृहत्तरं गुरुतरं च इति सूचितम्, केषुचित् सन्दर्भेषु बृहत्तराः अग्निः अपि उत्पन्नः, येन एतेषु यन्त्रेषु अधिकं विस्फोटकं भवितुम् अर्हति इति सूचितम् १८ दिनाङ्के आक्रमणे सम्मिलितस्य वाकी-टॉकी इत्यस्य आदर्शं ic-v82 इति जापानी-कम्पनी icom इत्यनेन निर्मितं वाकी-टॉकी इति आसीत् । हिज्बुल-सङ्घः रेडियो-उपकरणं कुतः क्रीतवान् इति अस्पष्टम् अस्ति ।

आइकॉम् इत्यस्य अमेरिकीसहायकसंस्थायाः विक्रयकार्यकारी मीडियासञ्चारमाध्यमेन सह साक्षात्कारे अवदत् यत् लेबनानदेशे ये वाकी-टॉकी-वाहनानि विस्फोटितानि तानि नकली-उत्पादाः भवितुम् अर्हन्ति, न तु आइकॉम्-संस्थायाः निर्मिताः। विक्रयकार्यकारी दर्शितवान् यत् icom इत्यनेन २० वर्षाणाम् अधिककालपूर्वं ic-v82 walkie-talkie इति वाहनं प्रारब्धम् अधुना तत् विरमितम् अस्ति ।


इजरायलस्य सैन्यकेन्द्रीकरणं तः स्थानान्तरितम् अस्तिगाजालेबनानदेशं प्रति स्थानान्तरणम्

गाजा-इजरायल-योः युद्धस्य आरम्भात् आरभ्य हिज्बुल-सङ्घः अपि हमास-सङ्घस्य एकतां कृत्वा इजरायल्-देशस्य उपरि गोलीकाण्डं आरब्धवान्, यावत् इजरायल्-देशः गाजा-देशात् स्वसैनिकं न निष्कासयति तावत् युद्धं न त्यक्ष्यति इति प्रतिज्ञां कृतवान् तत् सम्बन्धं दृष्ट्वा सर्वतः अधिकारिणः मासान् यावत् आशां कुर्वन्ति यत् गाजादेशे युद्धविरामस्य कारणेन लेबनानदेशे अपि एतादृशः सौदाः भविष्यति इति।अपेक्षा अस्ति यत् यावत् गाजादेशे समाधानं लभ्यते तावत् हिज्बुलसङ्घस्य युद्धं समाप्तं भविष्यति, लेबनानदेशे इजरायलस्य बृहत्तरं आक्रमणं परिहृतं भविष्यति।

गाजा-देशे वार्तायां स्थगिततायाः कारणात् इजरायल-नेतारः हिज्बुल-सङ्घस्य युद्धविरामं बाध्यं कर्तुं अन्यमार्गान् अन्वेष्टुं वर्धमानं घरेलुदबावस्य सामनां कुर्वन्ति । फलतः इजरायल-नेतृत्वेन अद्यैव हिज्बुल-सङ्घस्य विषये सार्वजनिक-केन्द्रीकरणं वर्धितम् अस्ति । इजरायलस्य प्रधानमन्त्री रक्षामन्त्री च १८ दिनाङ्के एकं वक्तव्यं प्रकाशितवन्तः, यत्र स्पष्टं कृतं यत् सैन्यस्य ध्यानं दक्षिणइजरायलस्य गाजापट्टिकातः लेबनानदेशं प्रति गच्छति, यत्र हिजबुलसङ्घः सक्रियः अस्ति। इजरायलस्य रक्षामन्त्री गलान्टे १८ दिनाङ्के सेनायाः समक्षं भाषणे अवदत् यत्, “गुरुत्वाकर्षणकेन्द्रं उत्तरदिशि गच्छति, यस्य अर्थः अस्ति यत् वयं उत्तरयुद्धक्षेत्रे सैनिकाः, संसाधनाः, ऊर्जा च आवंटयामः” इति युद्धस्य चरणम्" इति ।

विश्लेषकाः दर्शितवन्तः यत् इजरायल-देशस्य कृते ते निश्चिताः न आसन् यत् बम-प्रहारः अल्पकालीन-अवसरवादेन चालितः अस्ति वा दीर्घकालीन-गणनायाम्। केचन मन्यन्ते यत् इजरायल-अधिकारिणः स्वस्य पेजर-रहस्यं हिज्बुल-सङ्घटनेन अद्यैव आविष्कृतम् इति भयात् अस्य घटनायाः पूर्वं निवारणं कृतवन्तः । अन्ये वदन्ति यत् इजरायलस्य विशिष्टाः सामरिकाः अभिप्रायः सन्ति ।इजरायल् आशास्ति यत् एतत् आक्रमणं हिज्बुल-सङ्घं आगामिषु सप्ताहेषु युद्धविरामं कर्तुं इच्छुकः इति प्रत्यभिज्ञास्यति, यदि तत्क्षणं न. इजरायलस्य सैन्यगुप्तचरसंस्थायाः पूर्वनिदेशकः अमोस् यादलिन् साक्षात्कारे अवदत् यत् “यदि सत्यं यथा हिजबुल-सङ्घः अवदत् यत् इजरायल्-देशः अस्य कार्यस्य पृष्ठतः अस्ति, तर्हि अस्य कार्यस्य उद्देश्यं हिज्बुल-सङ्घस्य कृते "तत् दर्शयति यदि सौदान् न कृत्वा इजरायल्-देशे आक्रमणं कुर्वन् अस्ति तर्हि अतीव महत् मूल्यं दास्यति” इति ।

△इजरायलस्य रक्षामन्त्री गलान्टे।

अन्ये संशयिताः सन्ति यत् हिजबुल-सङ्घः आक्रमणे विफलः भवति चेदपि तस्य मार्गस्य परिवर्तनस्य सम्भावना नास्ति इति । इजरायलस्य स्तम्भलेखकः अवी इस्साचारोफ् १८ तमे दिनाङ्के भाष्ये लिखितवान् यत् एषः आक्रमणः "उत्तर-इजरायल-देशस्य नागरिकसमुदायेषु आक्रमणं स्थगयितुं हिज्बुल-सङ्घं न प्रेरयिष्यति, अपितु आक्रमणानि वर्धयिष्यति" इति इजरायलस्य विदेशीयगुप्तचरसंस्थायाः मोसाद् इत्यस्य पूर्ववरिष्ठा अधिकारी सिमा शाइन इत्यस्याः कथनमस्ति यत् हिजबुलः मध्यपूर्वे इराणस्य प्रभावशालिनः मित्रपक्षः स्वं मन्यते अतः हिजबुलः हमासस्य परित्यागं कृतवान् इति आभासं न दातुं प्रयतते।


समाचारस्रोताः : एसोसिएटेड् प्रेस, न्यूयॉर्क टाइम्स्, केचन चित्राणि अन्तर्जालतः आगच्छन्ति

iweekly सप्ताहान्ते चित्रात्मकस्य कृते अनन्यः लेखः, कृपया अनुमतिं विना पुनः मुद्रणं न कुर्वन्तु