समाचारं

३० वर्षाणाम् अधिकेषु प्रथमवारं! teamsters union of north america घोषयति यत् वयं harris अथवा trump इत्येतयोः समर्थनं न कुर्मः

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठः/qi qian, observer network] १८ सितम्बर् दिनाङ्के, स्थानीयसमये, उत्तर-अमेरिकन-टीमस्टर-सङ्घः "टीमस्टर-सङ्घस्य अन्तर्राष्ट्रीय-भ्रातृत्वम्" (अतः परं "टीमवर्कर-सङ्घः" इति उच्यते) घोषितवान् यत् संघः अस्मिन् वर्षे कस्यापि दलस्य समर्थनं न करिष्यति अमेरिकी राष्ट्रपतिपदस्य उम्मीदवारः।

अमेरिकीराजनैतिकवार्ताजालस्य "पोलिटिको" तथा फॉक्स न्यूज इत्येतयोः समाचारानुसारं एतत् नवीनतमं वक्तव्यं टीमस्टर्स् यूनियनस्य स्थितिं प्रमुखं परिवर्तनं प्रतिनिधियति: संघः १९९२ तमे वर्षात् डेमोक्रेटिकराष्ट्रपतिपदस्य उम्मीदवारानाम् समर्थनं कृतवान् अस्ति तथा च अन्तिमे समये १९८८ तमे वर्षे रिपब्लिकनपक्षस्य समर्थनं कृतवान् सद्यः एव प्रकाशितेन आन्तरिकमतदानेन ज्ञायते यत् टीमस्टर्स्-सङ्घस्य सदस्यानां प्रायः ६०% जनाः ट्रम्पस्य समर्थनं कुर्वन्ति ।

तस्मिन् दिने टीमस्टर्स्-सङ्घः विज्ञप्तौ घोषितवान् यत्, "अन्तर्राष्ट्रीय-टीमस्टर्स्-भ्रातृसङ्घः अमेरिका-राष्ट्रपतिपदस्य कस्यापि उम्मीदवारस्य समर्थनं न कर्तुं निश्चयं कृतवान्" इति ।

वक्तव्ये उक्तं यत् षड्मासानां सदस्यमतदानानन्तरं संघेन ज्ञातं यत् ट्रम्पः हैरिस् वा "टीमस्टर्-समूहस्य महत्त्वपूर्णविषयेषु किमपि प्रतिबद्धतां न धारयति स्म, तथा च कोऽपि सदस्यः कस्यापि पक्षस्य स्पष्टसमर्थनं नास्ति" इति

"सङ्घेन सदस्यानां व्यापकमतदानेन ज्ञायते यत् हैरिस् बहुमतसमर्थनं न प्राप्नोति, सदस्येषु च ट्रम्पः व्यापकसमर्थनं न प्राप्नोति" इति वक्तव्ये पठितम्, संघः ट्रम्प-हैरिस्-योः समर्थनं प्राप्तुं प्रयतितवान् यत् सः हस्तक्षेपं न करिष्यति इति महत्त्वपूर्णव्यापारसङ्घस्य आन्दोलनानि अथवा संघस्य मूलउद्योगाः सदस्यानां हड़तालस्य अधिकारस्य सम्मानं कर्तुं "किन्तु एतावता एताः प्रतिबद्धताः प्राप्तुं असमर्थाः" इति।

पूर्वं दिवसस्य संघस्य संचालकमण्डलेन आन्तरिकमतदानं कृतम्, ट्रम्पः हैरिस् च १४ तः ३ मतं प्राप्तवन्तौ ।

फॉक्स न्यूज इत्यनेन उक्तं यत् टीमस्टर्स् यूनियनस्य कस्यापि अभ्यर्थिनः समर्थनं न कर्तुं निर्णयः तस्य चार्टर् इत्यस्मिन् परिवर्तनम् अस्ति।अमेरिका-कनाडा-देशयोः प्रायः १३ लक्षं श्रमिकाणां प्रतिनिधित्वं कुर्वन् अयं शक्तिशाली संघः १९९२ तमे वर्षात् डेमोक्रेटिक-पक्षस्य राष्ट्रपतिपदस्य उम्मीदवारानाम् समर्थनं करोति, अन्तिमवारं १९८८ तमे वर्षे च रिपब्लिकन्-पक्षस्य समर्थनं कृतवान्अमेरिकादेशस्य शीर्षदशसङ्घषु एकमात्रः संघः अपि अयं संघः अभवत् यः हैरिस् इत्यस्य समर्थनं न कृतवान् ।

समाचारानुसारं उपर्युक्तवक्तव्यस्य घोषणायाः पूर्वं टीमस्टर्स्-सङ्घः २०२४ तमस्य वर्षस्य अभ्यर्थीनां आन्तरिकमतदानस्य परिणामं प्रकाशितवान् । एकस्मिन् ऑनलाइन सर्वेक्षणे संघस्य सदस्याः ट्रम्पस्य समर्थनं ५९.६ प्रतिशतं कृतवन्तः, यदा तु हैरिस् इत्यस्य समर्थनं ३४ प्रतिशतं कृतवन्तः । दूरभाषसर्वक्षणे सदस्याः ट्रम्पस्य ५८%, हैरिस् इत्यस्य ३१% च अनुमोदनं कृतवन्तः ।

तथ्याङ्काः दर्शयन्ति यत् यदा हैरिस् बाइडेन् इत्यस्य स्थाने डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य नामाङ्कनं कृतवान् तदा आरभ्य टीमस्टर्-जनानाम् मध्ये ट्रम्पस्य समर्थनं उच्छ्रितम् अस्ति। बाइडेन् इत्यस्य निवृत्तेः पूर्वं संघस्य सर्वेक्षणेन ज्ञातं यत् सदस्येषु बाइडेन् इत्यस्य समर्थनं ४४.३% अस्ति, यत् ट्रम्पस्य ३६.३% समर्थनात् अग्रे अस्ति ।

संघस्य अध्यक्षः शीन् ओब्रायनः अवदत् यत् अद्यतनकाले प्रायः ४०,००० संघस्य सदस्याः आन्तरिकजागृतौ भागं गृहीतवन्तः। अस्मिन् सप्ताहे आरम्भे ओब्रायनः अवदत् यत् मतदानसदस्याः महत्त्वपूर्णविचारणीयाः भविष्यन्ति। अस्माकं सदस्याः संघः एव सन्ति, संघस्य सर्वेषु कार्येषु तेषां स्वराः मतं च अग्रणीः भवितुमर्हन्ति इति सः प्रेसविज्ञप्तौ अवदत्।

पोलिटिको इत्यनेन सूचितं यत् अस्य शक्तिशालिनः संघस्य प्रमुखयुद्धक्षेत्रराज्येषु श्रमिकवर्गस्य मतदाताभिः सह गहनसम्बन्धः अस्ति, एते मतदातारः नवम्बरमासस्य निर्वाचनस्य परिणामाय महत्त्वपूर्णाः भवितुम् अर्हन्ति। परन्तु संघस्य उपाध्यक्षः ग्रेगोरी फ्लोयड् इत्यनेन उक्तं यत् एषः परिणामः संघस्य कृते आश्चर्यं न भवति तथा च अन्ततः राष्ट्रपतिनिर्वाचने तस्य प्रभावः न भवेत् इति सुझावः दत्तः।

हैरिस्-अभियानः टीमस्टर्स्-सङ्घस्य निर्णयस्य प्रतिक्रियां शीघ्रं दत्तवान् । हैरिस् अभियानस्य प्रवक्त्री लॉरेन् हिट् इत्यनेन एकस्मिन् वक्तव्ये उक्तं यत् ट्रम्पः "हड़तालकार्यकर्तृणां निष्कासनं कर्तव्यमिति मन्यते" तथा च हैरिस् "संगठितश्रमस्य दृढतया समर्थनं करोति" इति सा गतमासे ट्रम्पस्य हड़तालविषये टिप्पणीनां उल्लेखं कुर्वती आसीत्। तस्मिन् समये ट्रम्पः हड़तालकार्यकर्तृणां परिच्छेदं कुर्वन्तः नियोक्तृणां समर्थनं कृतवान्, येन संघानां आलोचना अभवत् ।

वक्तव्ये एतदपि बोधितं यत् हैरिस् "सङ्घस्य समर्थनस्य दृढः अभिलेखः अस्ति, अतः एव देशे अन्ये टीमस्टर्स् संघाः, संगठितश्रमिकाणां च विशालबहुमतेन तस्याः समर्थनं प्रकटितम्" इति

इदानीं ट्रम्पस्य दलेन टीमस्टर्स् यूनियनस्य सदस्यैः तस्य समर्थने बलं दत्तम्।

"सङ्घस्य कार्यकर्तारः राष्ट्रपति ट्रम्पस्य समर्थनं कुर्वन्ति!" पुरुषाः महिलाः च अमेरिकादेशस्य मेरुदण्डः सन्ति, ट्रम्पः यदा श्वेतभवनं प्रत्यागमिष्यति तदा तस्य अचञ्चलसमर्थनं भविष्यति” इति ।

अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।