समाचारं

xue kaihuan |.युक्रेन कूटनीतिकदुविधायां वर्तते: मित्रराष्ट्राणि विभजन्ति, परन्तु वैश्विकदक्षिणः एकीकृतः अस्ति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/observer.com स्तम्भकार xue kaihuan]

रूस-युक्रेनयोः मध्ये अद्यापि संघर्षः प्रचलति, परन्तु रूसस्य समर्थनार्थं पश्चिमस्य "एकीकृतमोर्चायां" दराराः उद्भवन्ति । पोलैण्ड्, स्लोवाकिया, हङ्गरी इत्यादयः देशाः युक्रेनस्य बहुधा आलोचनां कृतवन्तः, तथैव यूक्रेनदेशस्य सहायतां निरन्तरं कर्तुं अमेरिकी रिपब्लिकनपक्षस्य अस्पष्टदृष्टिकोणं च कृतवन्तः, येन रूसविरुद्धं पश्चिमस्य "एकीकृतमोर्चायां" नूतना अनिश्चितता वर्धिता।

"एकीकृतमोर्चायां" दराराः दृश्यन्ते: पश्चिमस्य अन्तः विभागाः तीव्राः भवन्ति

चिरकालात् पाश्चात्त्यदेशाः युक्रेनदेशस्य पक्षे दृढतया स्थित्वा रूसविरुद्धं संयुक्तरूपेण युद्धं कृतवन्तः । परन्तु यथा यथा युक्रेनदेशः साहाय्यार्थं अनुरोधं कुर्वन् अस्ति तथा तथा पाश्चात्यदेशाः क्रमेण महत् भारं अनुभवन्ति । अस्मिन् दबावे केचन देशाः भिन्नानि स्वराणि कृत्वा युक्रेनस्य कतिपयेषु निर्णयेषु कार्येषु च प्रश्नं कर्तुं आरब्धवन्तः । एते संशयाः क्रमेण एकस्मिन् बलेन समागताः, पश्चिमस्य "एकीकृतमोर्चा" कृते आव्हानं कृतवन्तः ।

व्यापारविवादस्य प्रकोपेण एषा प्रवृत्तिः अधिका अभवत् । युक्रेनदेशः विश्वव्यापारसङ्गठने हङ्गरी, पोलैण्ड्, स्लोवाकिया इत्यादयः देशाः स्वस्य कृषिजन्यपदार्थानाम् आयाते प्रतिबन्धं कुर्वन्ति इति शिकायतम्, तेषां उपरि "व्यापारसंरक्षणवादस्य" आरोपं कृतवान् युक्रेनदेशस्य आरोपानाम् सम्मुखे एते देशाः दुर्बलतां न दर्शितवन्तः, दृढप्रतिक्रिया च दत्तवन्तः । पोलैण्ड्-देशस्य प्रधानमन्त्री मोराविएक्की इत्यनेन अपि स्पष्टतया उक्तं यत् पोलैण्ड्-देशः युक्रेन-देशं प्रति किमपि शस्त्रं न स्थानान्तरयिष्यति यतोहि पोलैण्ड्-देशः अधुना अत्यन्तं उन्नत-शस्त्रैः सज्जीकरणे व्यस्तः अस्ति

यद्यपि लिथुआनियादेशस्य राष्ट्रपतिः गिनाउसेडा रूसविरुद्धस्य युक्रेनस्य युद्धस्य प्रबलसमर्थकः अस्ति तथापि सः पोलैण्ड्-युक्रेनयोः मध्ये मध्यस्थतां कर्तुं यूक्रेन-देशस्य उपरि अपि आरोपं कृतवान् । स्लोवाकियादेशस्य विषये प्रधानमन्त्रिणा फिको इत्यस्य नेतृत्वे लोकप्रियः वामपक्षीयः दलः रूससमर्थकं वृत्तं स्पष्टतया उक्तवान्, "युक्रेनदेशस्य कृते स्लोवाकियादेशस्य सैन्यराजनैतिकसमर्थनं विपर्यययिष्यति" इति च घोषितवान्

न केवलं पूर्वीय-यूरोपः, अपितु पश्चिम-यूरोपः अपि युक्रेन-देशाय साहाय्यस्य विषये अनिर्णयः अस्ति । एकदा फ्रांसदेशस्य राष्ट्रपतिः मैक्रोन् एकस्मिन् साक्षात्कारे अवदत् यत् पश्चिमैः "रूसदेशस्य अपमानं न कर्तव्यं येन यस्मिन् दिने युद्धं स्थगितम् अस्ति तस्मिन् दिने वयं कूटनीतिकमाध्यमेन शान्तिपूर्णं मार्गं स्थापयितुं शक्नुमः" इति एतत् वचनं वस्तुतः तात्पर्यं यत् फ्रान्सदेशः युक्रेन-प्रकरणस्य राजनैतिकसमाधानस्य समर्थनं करोति । एतत् पश्चिमस्य अद्यावधि स्थितस्य विपरीतम् अस्ति : पश्चिमस्य आशा अस्ति यत् रूस-युक्रेन-सङ्घर्षस्य अन्तिमः परिणामः युक्रेनस्य सैन्यविजयः, युक्रेन-क्षेत्रात् सर्वेषां रूसीसैनिकानाम् अशर्त-निवृत्तिः, युक्रेन-देशस्य २०१४-पूर्वस्य पुनर्स्थापनं च भविष्यति प्रादेशिकसीमा।

मैक्रों इत्यस्य वचनेन युक्रेनदेशे घोरप्रतिक्रिया उत्पन्ना । तदानीन्तनः युक्रेनदेशस्य विदेशमन्त्री कुलेबा मैक्रों प्रति प्रतिक्रियां दत्तवान् यत् "रूसस्य अपमानं परिहरितुं आह्वानं केवलं फ्रान्सदेशं अन्येषां च सर्वेषां देशानाम् अपमानं करिष्यति ये एतत् आह्वयन्ति। यतः रूसः एव स्वस्य अपमानं करोति, अतः वयं कथं तस्य स्थानं रूसः भवतु इति विषये ध्यानं दद्मः। ज़ेलेन्स्की इत्यनेन अपि सार्वजनिकरूपेण दावितं यत् मैक्रोनस्य वक्तव्यं वस्तुतः इच्छति यत् युक्रेनदेशः स्वस्य सार्वभौमत्वं त्यजतु येन रूसः सैन्यकार्यक्रमं स्थगयितुं निर्णयं कुर्वन् "मुखं रक्षितुं" शक्नोति

लाट्विया, लिथुआनिया, एस्टोनिया इत्यादयः बाल्टिकराज्याः अपि मैक्रोनस्य टिप्पणीं प्रति तीक्ष्णप्रतिक्रियाम् अददुः, यत् खण्डस्य अन्तः दृष्टिकोणानां वर्धमानस्य विचलनस्य लक्षणम् अस्ति एकदा लाट्वियादेशस्य उपप्रधानमन्त्री पाब्रिक्स् इत्यनेन मैक्रोनस्य वक्तव्यस्य प्रतिक्रियारूपेण उक्तं यत्, "एस्टोनिया-संसदस्य विदेशकार्यसमितेः अध्यक्षः मिकेल्सनः राजनैतिकवास्तविकतातः पूर्णतया तलाकं प्राप्य बहवः तथाकथिताः पाश्चात्यनेतारः स्पष्टतया स्वस्य अपमानस्य आवश्यकतां अनुभवन्ति" इति even used the phrase "brain dead" इति शब्दः मैक्रों वर्णयितुं। भवन्तः जानन्ति, एषः शब्दः एकदा मैक्रोन् इत्यनेन नाटो-सङ्घस्य वर्णनार्थं प्रयुक्तः आसीत् ।

सम्प्रति युक्रेन-अधिकारिणः पश्चिमेभ्यः अधिक-उन्नत-शस्त्राणि, विशेषतः दीर्घदूर-क्षेपणास्त्राणि, प्रदातुं उत्सुकाः सन्ति, येन युक्रेन-देशः "प्रति-आक्रमणं" कर्तुं अवसरान् प्रतीक्षितुं शक्नोति, अथवा अधिक-सौदामिक-राजधानीम् अस्ति, ततः पूर्वं क राजनैतिकसमाधानं, यत् अन्येषां अनुकूलं नास्ति । अतः ज़ेलेन्स्की युक्रेन-अधिकारिणः च स्वीकुर्वितुं न शक्नुवन्ति यत् पश्चिमे विशेषतः यूरोपीयसङ्घस्य अन्तः स्वराः युक्रेन-देशस्य साहाय्यं कर्तुं तेषां दृढ-स्थितेः विरोधं कर्तुं आरब्धाः सन्ति |.

द्वन्द्वस्य प्रारम्भात् आरभ्य पश्चिमेण रूसस्य दुर्बलीकरणं कृत्वा युक्रेनदेशे सैन्यकार्यक्रमं त्यक्त्वा रूसदेशं पृथक् कर्तुं बाध्यं कर्तुं बाध्यं कर्तुं च आशां कुर्वन् रूसस्य कठोर आर्थिकप्रतिबन्धाः, सांस्कृतिकराजनैतिकव्यापारिकबहिष्कारः च स्वीकृताः, तथैव युक्रेनदेशाय सक्रियसैन्यसहायतां च स्वीकृतवती शेषलोकात् उत्तिष्ठत। परन्तु यथा यथा युद्धं प्रचलति, पश्चिमेषु अन्तः विभाजनं तीव्रं भवति तथा अधिकाधिकाः देशाः अस्य अनन्तस्य युद्धस्य विषये प्रश्नं कर्तुं आरभन्ते ।

जर्मनी-फ्रांस्-इत्यादीनां मूल-यूरोपीयसङ्घस्य देशाः अधिकं दुःखं प्राप्नुवन्ति, ते ईंधनस्य मूल्यवृद्ध्या, आर्थिक-स्थगिततायाः, उच्छ्रित-जीवन-व्ययस्य च पीडिताः सन्ति तथापि दीर्घकालीन-क्षय-युद्धं निरन्तरं कर्तुं भयंकरः सम्भावना तान् घबराहटं करोति | रूसस्य रणनीत्याः सम्यक्ता—दीर्घकालीन उपभोगस्य दृष्ट्या रूसस्य सहनशक्तिः पश्चिमस्य युक्रेनदेशस्य च अपेक्षया स्पष्टतया अधिका अस्ति।

अस्मिन् सन्दर्भे पाश्चात्यशिबिरस्य अन्तः क्रमेण नूतना स्वरः उद्भूतः अर्थात् सैन्यसमाधानस्य सीमाः अधिकाधिकं प्रमुखाः अभवन् : रणनीतिकरूपेण रूसस्य पूर्णतया पराजयः अवास्तविकं लक्ष्यं इति गण्यते, यतः न केवलं युद्धस्य शीघ्रं समाप्तिम् अकुर्वत् , प्रत्युत, तत् संघर्षं अधिकं दीर्घं कर्तुं शक्नोति, यूरोपे गहनतरं दुःखं आनेतुं शक्नोति, समस्यायाः यथार्थसमाधानं कर्तुं च असफलः भवेत् ।

सम्प्रति युक्रेन-विषये पाश्चात्यशिबिरं स्पष्टतया भिन्न-भिन्न-स्थान-युक्तयोः समूहयोः विभक्तम् अस्ति । एकस्मिन् पक्षे "रूसविरोधी शिबिरः" अस्ति यस्य मूलं अमेरिका, यूनाइटेड् किङ्ग्डम्, त्रयः बाल्टिकदेशाः च डेमोक्रेटिकदलः अस्ति ते युक्रेनदेशः "युद्धे विजयं प्राप्नोति" इति सुनिश्चित्य अविचलतया प्रतिबद्धाः सन्ति तथा रूसदेशं पृथक् कुर्वन्ति। अन्यः पक्षः अस्ति "सावधानगुटः" यस्य प्रतिनिधित्वं अमेरिका, फ्रान्स, जर्मनी इत्यादीनां यूरोपीयसङ्घस्य देशानाम् अस्ति, तथैव हङ्गरी, स्लोवाकिया इत्यादीनां देशानाम् प्रतिनिधित्वं पोलैण्डस्य स्थितिः कुत्रचित् द्वयोः गुटयोः मध्ये अस्ति

"युक्रेन प्रति सावधानः समूहः" रूसेन सह आवश्यकसञ्चारमाध्यमानां व्यावसायिकसम्बन्धानां च वकालतम् करोति, तथा च व्यापकपृथक्करणस्य, रूसस्य उपरि कठोरप्रतिबन्धानां, युक्रेनदेशस्य अप्रतिबन्धितसहायतायाः च विषये अधिकाधिकं शीतलदृष्टिकोणं दर्शितवान् ज्ञातव्यं यत् अयं गुटः एकात्मकः नास्ति तथा च लघुगुटद्वये उपविभक्तुं शक्यते : अमेरिकी रिपब्लिकनपक्षः, फ्रान्सः, जर्मनी, पोलैण्ड् च तुल्यकालिकरूपेण कठोरतराः सन्ति, रूसदेशः "युक्रेनदेशस्य सर्वेषां प्रदेशानां कब्जां त्यजतु" इति आग्रहं कर्तुं आग्रहं कुर्वन्ति । शेषसदस्यानां मनोवृत्तयः भिन्नाः सन्ति, परन्तु सामान्यः विषयः अस्ति यत् ते सर्वे मन्यन्ते यत् केवलं रूसस्य पृथक्करणेन यूरोपे विश्वे च स्थिरं विश्वसनीयं च सुरक्षावास्तुकला आनेतुं न शक्यते, यतः "पुराणः यूरोपः" रूसस्य च आदानप्रदानस्य दीर्घः इतिहासः गहनः च अस्ति बन्धनम् ।

यद्यपि "रूसविरोधी" स्वराः ये युक्रेनस्य समर्थनं कुर्वन्ति तथा च टकरावस्य वकालतम् कुर्वन्ति तथापि पाश्चात्यसमाजस्य मुख्यधारा अस्ति तथापि यथा बहवः यूरोपीयसङ्घदेशाः क्रमेण दीर्घकालीनयुद्धस्य उपभोगेन आनितं आर्थिकदबावं अनुभवन्ति, "रूसविरोधी" स्वराः कूटनीतिकनिपटनस्य आह्वानं कुर्वन्ति disputes are “सावधान” गुटः अधिकान् देशान् सम्मिलितुं आकर्षयति, एकं बलं च निर्माति यत् उपेक्षितुं न शक्यते।

तस्मिन् एव काले पश्चिमे "युक्रेन-शङ्कितानां" स्वराः, युक्रेन-प्रकरणस्य वार्ता-समाधानस्य आह्वानं च वर्धमानाः सन्ति, येन युक्रेन-देशः अधिकं चिन्तितः भवति केवलं दशदिनेषु ज़ेलेन्स्की इत्यनेन त्रीणि महत्त्वपूर्णानि वक्तव्यानि कृतानि - कनाडादेशस्य प्रधानमन्त्रिणा ट्रुडो इत्यनेन सह दूरभाषः, "युक्रेन-सहायतासम्मेलने" भाषणं, इटली-देशस्य भ्रमणं च, यत्र "युक्रेन-शङ्कानां" प्रभावं निवारयितुं युक्रेन-देशस्य प्रयासाः सकारात्मकाः कार्याणि प्रदर्शितवन्तः कनाडा-अमेरिका-देशयोः विशेषसम्बन्धं, यूरोपीयसङ्घस्य इटली-देशस्य महत्त्वपूर्णं स्थानं च दृष्ट्वा युक्रेन-देशः एतयोः देशयोः संचार-लक्ष्यरूपेण चयनं कृतवान्, स्पष्टतया अमेरिका-सङ्घस्य मूल-यूरोपीयसङ्घस्य देशेभ्यः (यथा फ्रान्स्-देशेभ्यः) सन्देशान् प्रेषयितुं अभिप्रायः आसीत् तथा जर्मनी) तेषां माध्यमेन, एतेषां देशानाम् अन्तः "युक्रेन-संदिग्धानां" स्थितिं दृष्टिकोणं च परिवर्तयितुं युक्रेन-देशस्य कृते अधिक-अनुकूल-अन्तर्राष्ट्रीय-समर्थन-वातावरणस्य कृते प्रयत्नार्थं च।

“वैश्विकदक्षिणात्” समर्थनं प्राप्तुं कठिनता : नूतनयुगे युक्रेनदेशस्य कूटनीतिकदुविधा

पश्चिमेभ्यः स्वस्थानं स्पष्टं कुर्वन् युक्रेनदेशः "वैश्विकदक्षिणदेशेभ्यः" अपि बहुधा आह्वानं कृतवान्, तेभ्यः "युक्रेनदेशं न त्यजन्तु" इति आग्रहं कृतवान् एतेन वर्तमानकाले युक्रेनदेशस्य सम्मुखे द्वितीया कूटनीतिकसमस्या प्रकाशिता अस्ति यत् “वैश्विकदक्षिणतः” समर्थनं प्राप्तुं तस्य असमर्थता ।

रूस-युक्रेन-सङ्घर्षस्य प्रारम्भानन्तरं अन्तर्राष्ट्रीयमञ्चे वैश्विकदक्षिणस्य प्रभावः महत्त्वपूर्णतया वर्धितः, रूस-पश्चिमयोः स्पर्धायाः लक्ष्यं जातम् रूस-युक्रेन-देशौ एशिया-आफ्रिका-लैटिन-अमेरिका-देशयोः ध्यानं, सहायतां च आकर्षयितुं प्रतिबद्धौ स्तः, "वैश्विकदक्षिणस्य" वृत्त्या रूस-युक्रेन-सङ्घर्षस्य दिशां गहनतया प्रभाविता अस्ति सम्प्रति “ग्लोबल साउथ्” इत्यस्य स्थितिः युक्रेनदेशस्य कृते आशावादी नास्ति ।

रूसदेशः "वैश्विकदक्षिणं" पाश्चात्त्यप्रतिबन्धान् भङ्गयितुं महत्त्वपूर्णं खिडकं मन्यते । पश्चिमेन स्थापितानां प्रतिबन्धानां पृष्ठभूमिः, रूस-पश्चिमयोः आर्थिकसम्बन्धाः प्रायः बाधिताः इति पृष्ठभूमितः रूसः आफ्रिकादेशे विशेषतः साहेलक्षेत्रे, ब्रिक्सदेशानां विस्तारस्य प्रवर्धनस्य, व्यापारसहकार्यस्य च कार्याणि महतीं प्रगतिम् अकरोत् चीन, भारत इत्यादिभिः देशैः सह फलतः एतेषां उपायानां कारणात् पाश्चात्यप्रतिबन्धानां कारणेन रूसदेशे राजनैतिक-आर्थिकदबावः प्रभावीरूपेण न्यूनीकृतः अस्ति ।

रूसीसम्पत्त्याः जब्धस्य सन्दर्भे “ग्लोबल साउथ्” इत्यस्य देशाः पश्चिमस्य युक्रेनस्य च पक्षं न कृतवन्तः, अपितु भिन्नं स्थानं गृहीतवन्तः । संयुक्तराष्ट्रसङ्घस्य महासभायाः १४ नवम्बर् २०२२ दिनाङ्के स्वीकृतः संकल्पः es/11-5 इत्यस्य उद्देश्यं "आक्रामकतायाः कारणेन युक्रेनदेशेन प्राप्तस्य हानिस्य कानूनी उपायाः क्षतिपूर्तिः च प्रदातुं" अस्ति, परन्तु केवलं ९४ देशेभ्यः एव समर्थनं प्राप्तम्, येषु केवलं ४४ देशाः " global south " इत्यस्मात् सन्ति । अद्यपर्यन्तं वैश्विकदक्षिणे कोऽपि देशः स्वदेशे रूसस्य मूलसम्पत्त्याः जब्धार्थं कार्यं न कृतवान् ।

अस्मिन् वर्षे आरम्भे यूरोपीयसङ्घः सप्तसमूहः (g7) च संयुक्तरूपेण एकां नीतिं घोषितवन्तौ यस्य उद्देश्यं "युक्रेनस्य हितस्य रक्षणार्थं रूसीसम्पत्त्याः उपयोगः" इति तदनन्तरं तत्क्षणमेव पश्चिमेण पाश्चात्यदेशेषु रूसीसम्पत्त्याः लाभं जब्धं कर्तुं योजनां घोषितं तथा च युक्रेनदेशाय प्रत्यक्षस्थानांतरणरूपेण अथवा "क्षतिपूर्तिऋणरूपेण" सहायतां प्रदातुं विचारः कृतः परन्तु पश्चात् चीन-भारतादिदेशाः पश्चिमस्य स्थितिं न अनुसरिष्यामः इति वक्तव्यं प्रकाशितवन्तः । सूत्रानुसारं "ग्लोबल साउथ्" इत्यस्य इन्डोनेशिया, सऊदी अरब इत्यादीनां देशैः अपि मित्रराष्ट्रेभ्यः मित्रदेशेभ्यः च निजीरूपेण आह्वानं कृतम् अस्ति, यत्र तेभ्यः बाह्यदबावस्य प्रतिरोधं कर्तुं रूसीसम्पत्त्याः जब्धं न कर्तुं च आग्रहः कृतः अस्ति

तदनन्तरं विवरणानां श्रृङ्खलायां ज्ञातं यत् "वैश्विकदक्षिणस्य" देशाः न केवलं आह्वानं कृतवन्तः, अपितु यूरोपीयसङ्घस्य उपरि विभिन्नरीत्या दबावं अपि कृतवन्तः । ब्लूमबर्ग् इत्यनेन विशेषतया एकः लेखः प्रकाशितः यत् सऊदी अरबेन यूरोपीयसङ्घस्य प्रतिनिधिभ्यः निजीरूपेण चेतावनी दत्ता यत् यदि सप्तसमूहः रूसीसङ्घस्य केन्द्रीयबैङ्कस्य सम्पत्तिं जब्धं कर्तुं निर्णयं करोति तर्हि सऊदी अरबदेशः स्वस्य यूरोपीयऋणबन्धनानां विक्रयणस्य विषये विचारं करिष्यति इति। एतेषु बन्धकेषु यूरोपीयसङ्घस्य सदस्यराज्यानां राष्ट्रियऋणं, तथैव सऊदी-केन्द्रीयबैङ्केन धारितानां अन्येषां यूरोपीय-सम्पत्तौ प्रायः ४४५ अब्ज-डॉलर्-रूप्यकाणां च कवरं भवति । एकदा सऊदी अरबदेशः एतासां सर्वान् वा अधिकांशं वा सम्पत्तिं विक्रेतुं चयनं करोति तदा तस्य कारणेन सम्बद्धानां बन्धकमूल्यानां तीव्रक्षयः, यूरोपीयऋणव्याजदराणि वर्धन्ते, यूरोपीयऋणसंकटमपि प्रेरयितुं शक्यते

तदतिरिक्तं आफ्रिकादेशे वैग्नर्-समूहस्य विरुद्धं युक्रेनस्य कार्याणि “ग्लोबल-दक्षिण”-देशेषु तस्य प्रतिबिम्बस्य क्षतिं कर्तुं प्रमुखं कारकं जातम् ।

२०२२ तमे वर्षे रूस-युक्रेन-सङ्घर्षस्य प्रारम्भात् अधिकांशः आफ्रिकादेशाः पश्चिम-रूसयोः सङ्घर्षे सम्मिलिताः न भवेयुः इति तटस्थं वृत्तिम् अचलत् आफ्रिका-कार्येषु हस्तक्षेपं कर्तुं युक्रेन-देशस्य उपक्रमः आफ्रिका-देशान् अतीव चिन्तयति, यतः ते पश्चिम-रूसयोः क्रीडायाः शिकाराः भवितुम् बाध्यन्ते इति आशङ्का, येन जातीय-धार्मिक-सङ्घर्षस्य, असमानतायाः, दारिद्र्यस्य, अस्थिरतायाः च पूर्वमेव जटिलाः समस्याः वर्धिताः सन्ति

साहेलक्षेत्रे पृथक्तावादीसैनिकानाम् समर्थने युक्रेनस्य प्रबलप्रतिक्रिया "वैश्विकदक्षिण"देशस्य देशेषु युक्रेनस्य सहानुभूति-समर्थनस्य अभावं अधिकं प्रकाशयति एषा वास्तविकता "स्विस-शान्ति-शिखर-सम्मेलने" सहजतया प्रतिबिम्बिता, यत् अस्मिन् वर्षे जून-मासे आयोजितम् आसीत्, तत्र ९२ देशाः एकत्र आगताः आसन् तथापि आफ्रिका-देशानां सहभागिता महत्त्वपूर्णतया न्यूना आसीत्, यत्र माली, नाइजर, बुर्किना-फासो च समाविष्टाः केवलं १२ देशाः एव उपस्थिताः आसन् .नाफासो इत्यादयः देशाः सभायां अनुपस्थिताः आसन्, अन्ततः केवलं ११ आफ्रिकादेशाः एव शिखरसम्मेलनवक्तव्यदस्तावेजे हस्ताक्षरं कृतवन्तः । एषा घटना आफ्रिकादेशानां दृढं स्थितिं गभीररूपेण प्रतिबिम्बयति ये सामान्यतया तटस्थं भवितुं बाह्यसङ्घर्षेषु संलग्नतां परिहरितुं इच्छन्ति

ज्ञातव्यं यत् सऊदी अरब, भारत, दक्षिण आफ्रिका, थाईलैण्ड्, इन्डोनेशिया, मेक्सिको, ब्राजील्, संयुक्त अरब अमीरात् च समाविष्टाः बहवः अपाश्चात्यदेशाः अपि शिखरसम्मेलने अन्तिमविज्ञप्तेः समर्थनं कर्तुं न अस्वीकृतवन्तः, येन महत्त्वं अधिकं प्रकाशितम् country in the “global south” in रूस-युक्रेन-देशयोः सहभागितानां विदेशनीतिनिर्णयानां स्वातन्त्र्यम् ।

निगमन

यथा यथा रूस-पाश्चात्य-देशयोः मध्ये तनावाः वर्धन्ते तथा तथा रूस-युक्रेन-देशयोः स्थितिः अधिकाधिकं रूस-देशं प्रति झुकति, रूस-युक्रेन-देशयोः स्थितिः प्रति पश्चिमस्य प्रभावः अनिवार्यतया न्यूनः अभवत् यथा पश्चिमस्य अन्तः भिन्नाः स्वराः उद्भवन्ति तथा च युक्रेनदेशाय सहायतायाः विषये सम्झौतां प्राप्तुं कठिनं भवति तथा "वैश्विकदक्षिण" क्षेत्रं पक्षद्वयस्य कूटनीतिकक्रीडायाः प्रमुखं मञ्चं जातम्।

युक्रेनदेशः “वैश्विकदक्षिणे” रूसीप्रभावस्य विस्तारं प्रमुखं खतरारूपेण पश्यति, एतान् देशान् स्वपक्षे आकर्षयितुं सक्रियरूपेण प्रयतते च । परन्तु युक्रेनदेशे बाह्यसमर्थनं प्राप्तुं प्रयत्नेषु बहुधा विघ्नाः अभवन्, "वैश्विकदक्षिणे" देशानाम् मनोवृत्तिः च युक्रेनस्य कूटनीतिस्य सम्मुखे प्रमुखा समस्या अभवत् तस्य विपरीतम् रूसदेशेन "वैश्विकदक्षिणतः" समर्थनं प्राप्तुं स्पष्टलाभाः दर्शिताः ।

अतः पश्चिमस्य स्थितिं स्थिरीकर्तुं “वैश्विकदक्षिणे” देशेभ्यः सहानुभूतिम् समर्थनं च प्राप्तुं नूतनयुगे युक्रेनस्य कूटनीतिस्य कृते द्वौ महत्त्वपूर्णौ विषयौ स्तः पूर्वविदेशमन्त्री कुलेबा इत्यस्य राजीनामा तथा च राष्ट्रपतिः जेलेन्स्की इत्यस्य इटलीदेशाय चीनं, भारतं अन्येभ्यः "वैश्विकदक्षिण"देशेभ्यः सन्देशं प्रेषयितुं अनुरोधः च सर्वे अस्य सामरिकस्य अभिप्रायस्य ठोसप्रकटाः सन्ति। युक्रेनदेशः "वैश्विकदक्षिण"-देशेषु स्वस्य प्रतिबिम्बं सुधारयितुम्, अधिकाधिक-अवगमनाय, समर्थनाय च प्रयत्नशीलः भवति एतेन अन्तर्राष्ट्रीयस्थितेः वर्तमानपरिवर्तनप्रवृत्तिः प्रतिबिम्बिता अस्ति परन्तु एतावता परिणामाः स्पष्टाः न सन्ति।

अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, लेखस्य सामग्री विशुद्धरूपेण लेखकस्य व्यक्तिगतं मतं भवति तथा च मञ्चस्य मतस्य प्रतिनिधित्वं न करोति, अन्यथा कानूनी दायित्वं अनुसृत्य भविष्यति। wechat guanchacn इत्यत्र observer.com इत्यस्य अनुसरणं कुर्वन्तु तथा च प्रतिदिनं रोचकाः लेखाः पठन्तु।