समाचारं

तुर्कीराष्ट्रपतिः - पश्चिमस्य सम्मुखीभवन्तु, परन्तु brics, sco इत्येतयोः पृष्ठं मा कुरुत

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रायटर्-पत्रिकायाः ​​अनुसारं स्थानीयसमये १८ सितम्बर्-दिनाङ्के तुर्की-राष्ट्रपतिः एर्दोगान् अवदत् यत् पश्चिमस्य सम्मुखे अपि तुर्की-देशः ब्रिक्स-समूहः, शङ्घाई-सहकार-सम्बन्धः च सहितं पूर्व-देशेन सह सहकार्यं गभीरं कर्तुं न स्थगयिष्यति |.

रायटर् इत्यनेन सूचितं यत् नाटो-सङ्घस्य सदस्यः तुर्किये अद्यैव ब्रिक्स-समूहे, शङ्घाई-सहकार-सङ्गठने च सम्मिलितुं रुचिं प्रकटितवान् । उभयसङ्गठनेषु चीनदेशः, रूसदेशः च अन्तर्भवति । एतेन अमेरिका-युरोप-देशयोः चिन्ता उत्पन्ना यत् तुर्किए-देशः स्वस्य पारम्परिक-पाश्चात्य-भूराजनैतिक-प्रवृत्तिभ्यः व्यभिचरति इति । तुर्किये इत्यनेन एतादृशी चिन्ता बहुवारं अङ्गीकृता अस्ति ।

एर्दोगान् इत्यनेन स्थानीयसमये १८ सितम्बर् दिनाङ्के आयोजिते कार्यक्रमे उक्तं यत् "अक्षपरिवर्तनस्य" विषये चर्चाः निराधाराः सन्ति तथा च तुर्कीदेशः आर्थिक-उत्पादन-प्रौद्योगिकी-क्षेत्रेषु निर्मितस्य नूतनस्य "शक्तिकेन्द्रस्य" अनुकूलतां दातव्यः, तथैव कीप्-अवकाशैः सह अपि निबद्धः भवेत् प्रत्येकं संस्थायाः प्रतिभागिनां च कृते उद्घाटितम्।

"अस्माकं देशस्य शङ्घाई-सहकार-सङ्गठनेन, ब्रिक्स-समूहेन, आसियान-सदस्य-देशैः च सह संवादस्य आधारस्य विस्तारस्य पृष्ठतः एषः एव मनोवृत्तिः अस्ति।" पूर्वम्, पूर्वेण सह सम्बन्धं न सुधारयन् वा” इति ।

तुर्किये-नगरस्य सत्ताधारी न्याय-विकास-दलेन स्थानीयसमये सितम्बर्-मासस्य ३ दिनाङ्के पुष्टिः कृता यत् तुर्किए-महोदयेन आधिकारिकतया ब्रिक्स-सङ्घस्य सदस्यतां प्राप्तुं आवेदनं कृतम् ।

"अस्माकं राष्ट्रपतिना बहुवारं उक्तं यत् तुर्की सर्वेषु महत्त्वपूर्णेषु मञ्चेषु भागं ग्रहीतुं इच्छति तथा च वयं ब्रिक्स-सङ्घस्य सदस्यः भवितुम् इच्छामः न्याय-विकास-पक्षस्य प्रवक्ता ओमेर सेलिकः अवदत् यत् "अस्मिन् विषये अस्माकं भूमिका आवश्यकताः स्पष्टाः सन्ति तथा च प्रक्रिया अस्मिन् ढाञ्चे प्रचलति" इति उक्तवान्, आवेदनेन अद्यापि किमपि ठोसफलं न प्राप्तम् इति च अवदत् । "यदि ब्रिक्सदेशेभ्यः सदस्यतायाः विषये किमपि मूल्याङ्कनं निर्णयः वा भवति तर्हि वयं सर्वैः सह साझां करिष्यामः।"

एजेन्सी फ्रान्स्-प्रेस् इत्यनेन तस्मिन् समये टिप्पणी कृता यत् यदि स्वीकृतं भवति तर्हि तुर्की ब्रिक्स्-देशेषु प्रथमः नाटो-सदस्यः भविष्यति, ब्रिक्स-समूहः च पाश्चात्य-नेतृत्वेन वैश्विक-व्यवस्थायाः जाँच-सन्तुलनार्थं महत्त्वपूर्णं बलं गण्यते

सार्वजनिकसूचनाः दर्शयति यत् ब्रिक्स-सहकार्यतन्त्रं २००६ तमे वर्षे आरब्धम् अस्ति, तत्र चीन, रूस, भारत, ब्राजील्, दक्षिणाफ्रिका च सन्ति । अनुमानं भवति यत् अधुना यावत् ब्रिक्स-सङ्घस्य पञ्चानां संस्थापकसदस्यानां कुल-आर्थिक-उत्पादनं विश्वस्य कुलस्य प्रायः ३१.५% भागं भवति, यत् अमेरिका-देशस्य नेतृत्वे g7-सङ्घं अतिक्रान्तवान्, यस्य भागः प्रायः ३०.७% यावत् स्थगितः अस्ति

अन्तिमेषु वर्षेषु ब्रिक्सदेशानां अन्तर्राष्ट्रीयप्रभावः निरन्तरं वर्धमानः अस्ति । अस्मिन् वर्षे जनवरीमासे प्रथमे दिने सऊदी अरब, मिस्र, संयुक्त अरब अमीरात्, इरान्, इथियोपिया च पूर्णसदस्याः अभवन्, तदा ब्रिक्स् सदस्यराज्यानां संख्या ५ तः १० यावत् वर्धिता

अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।