समाचारं

एड्मिरल्टी : फेडरल् रिजर्व् चतुर्वर्षेभ्यः प्रथमवारं व्याजदरेषु कटौतीं करोति चीन-अमेरिका-देशयोः अर्थव्यवस्थासु के उतार-चढावः भविष्यन्ति?

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/observer.com स्तम्भकार जिन झोंग]

२०२४ तमस्य वर्षस्य सितम्बर्-मासस्य १८ दिनाङ्के वर्षत्रयस्य उच्चमहङ्गानि, व्याजदरे पर्याप्तवृद्धिः च अभवत्, अन्ततः फेडरल् रिजर्व् इत्यनेन व्याजदरेषु कटौती आरब्धा, प्रथमवारं व्याजदरेषु ५० आधारबिन्दुभिः कटौती कृता

विगतसप्ताहेषु जनमतस्य सज्जतायाः अनन्तरं वस्तुतः एषा अप्रत्याशितघटना नास्ति । स्थूल-अर्थशास्त्रस्य इतिहासे व्याजदराणि वर्धितस्य अनन्तरं सर्वदा पतन्ति, यत् आर्थिकचक्रस्य निर्माणे महत्त्वपूर्णं कारकम् अस्ति

परन्तु यदा अस्मिन् समये फेडरल् रिजर्व् व्याजदरेषु कटौतीं करोति तदा अस्माकं ध्यानस्य योग्याः केचन प्रमुखाः विषयाः खलु सन्ति।

एकम्‌

प्रथमं व्याजदरे कटौतीयाः आकारः ।

विगतमासेषु फेडरल् रिजर्व-अधिकारिणां भाषणेषु प्रकाशिता सूचना पूर्णतया पुष्टिं कृतवती यत् सितम्बरमासे व्याजदरेषु कटौती भविष्यति तथापि वित्तीयबाजारः व्याजदरेषु कटौतीयाः परिमाणस्य विषये अनिश्चितः अभवत् : २५ आधारबिन्दुः अथवा ५० आधारः बिन्दवः?

कतिपयदिनानि पूर्वं वालस्ट्रीट् जर्नल्-पत्रिकायाः ​​एकः संवाददाता यस्य फेडरल् रिजर्व्-सङ्गठनेन सह निकटसम्बन्धः अस्ति, सः एकं लेखं प्रकाशितवान् यत् वर्तमान-आर्थिक-स्थितेः कृते ५० आधार-बिन्दु-व्याज-दर-कटाहः अधिकं उपयुक्तः भविष्यति इति फलतः वित्तीयबाजारस्य अपेक्षाः क्रमेण मुख्यधारायां २५ आधारबिन्दुभिः व्याजदरे कटौतीतः ५० आधारबिन्दुव्याजदरे कटौतीयाः आर्धाधिकसंभावनायाः कृते परिवर्तिताः सन्ति

अद्य यदा व्याजदरेषु ५० आधारबिन्दुभिः कटौतीं कर्तुं निर्णयः बहिः आगतः तदा वित्तीयविपणयः स्वाभाविकतया अस्मिन् प्रश्ने एव ध्यानं कृतवन्तः यत् फेडरल् रिजर्वः ५० आधारबिन्दुभिः किमर्थं चयनं कृतवान् इति।

अवश्यं फेडस्य तर्कः निवारणम् अस्तिआर्थिकसंकटः, सावधानीपूर्वकं 50 आधारबिन्दुनिवृत्तिं चयनं कृत्वा। परन्तु अस्य विषये विपण्यस्य व्याख्या विभक्ता भविष्यति, तथा च पर्याप्तसंख्याकाः जनाः शङ्कयन्ति यत् फेड्-संस्थायाः व्याजदरेषु बृहत्रूपेण कटौतीं कर्तुं आरभ्यतुं पूर्वं आर्थिक-अस्थिरतायाः केचन लक्षणानि दृष्टानि वा इति। तस्मिन् एव काले व्याजदराणां पतनेन धनस्य न्यूनव्ययस्य कारणेन केचन जनाः वित्तीयसम्पत्त्याः अनुसरणं निरन्तरं करिष्यन्ति, येन अल्पकालीनरूपेण स्टॉक्-आवास-विपण्येषु बुदबुदाः विस्तारिताः भविष्यन्ति एतयोः मतयोः मध्ये टकरावः वित्तीयविपण्यस्य अस्थिरतायाः अद्यतनप्रवर्धनं, वर्धमानजोखिमं च जनयिष्यति ।

अत्र एकः विक्षेपः अस्ति : पूर्वं तदनन्तरं प्रकाशितैः आर्थिकदत्तांशैः एतयोः मतयोः मध्ये सम्मुखीकरणं सम्यक् अथवा असम्यक् इति न्यायः भवति स्म तथापि विगतवर्षद्वयेषु अमेरिकादेशे अनेकेषां आर्थिकदत्तांशस्य सटीकता बहु न्यूनीकृता अस्ति , विशेषतः रोजगारदत्तांशः, यः प्रकाशितस्य कतिपयेभ्यः मासेभ्यः अनन्तरं मुक्तः अभवत्, तथा च २०२३ तमे वर्षे अधिकांशः रोजगारवृद्धिः "संशोधितः" अद्य अन्तर्धानं च अभवत् विशेषतः इदानीं निर्वाचनकालः अत्र अस्ति इति कारणेन एतेषां आर्थिकानां आँकडानां विश्वसनीयतायाः पुनः क्षतिः भवितुं शक्नोति।

विश्वस्य अन्येषां प्रमुखानां अर्थव्यवस्थानां कृते यद्यपि अमेरिकीव्याजदरे ५० आधारबिन्दुभिः कटौतीयाः वास्तविकतायां परिवर्तनं न जातम् यत् अमेरिकीबाजारव्याजदराणि अन्येभ्यः प्रमुखेभ्यः अर्थव्यवस्थाभ्यः अधिकाः सन्ति तथापि फेडस्य स्वस्य पूर्वानुमानं विपण्यप्रत्याशाः च पूर्वमेव मन्यन्ते यत् फेडः निरन्तरं करिष्यति आगामिषु मासेषु व्याजदरेषु कटौतीं कुर्वन्तु न तु केवलं त्यक्तुं।

अतः आगामिषु मासेषु अमेरिकी-डॉलर-व्याजदरेषु न्यूनतायाः अपेक्षाः अमेरिकी-डॉलरस्य उपरि निरन्तरं दुर्बलतां प्राप्तुं दबावं जनयिष्यन्ति |.विकासशीलदेशःसामान्यतया विगतसप्ताहेषु मुद्राविनिमयदरेषु वृद्ध्या एतत् दबावं प्रतिबिम्बितम् अस्ति यत् अमेरिकीडॉलरस्य विरुद्धं अन्यदेशानां मुद्राणां सुदृढीकरणस्य प्रवृत्तिः भविष्ये अपि किञ्चित्कालं यावत् निरन्तरं भविष्यति, येन अमेरिकादेशात् अन्तर्राष्ट्रीयपुञ्जस्य पुनरागमनं प्रवर्धितं भविष्यति . अल्पकालीनवित्तीयबाजारजोखिमानां व्यतीतानन्तरं आगामिषु मासेषु व्याजदरेषु निरन्तरकटाहस्य अपेक्षाः तथा च वर्षस्य अन्ते अमेरिकी-शेयर-बजारस्य ऋतुत्वम् अस्य वर्षस्य अन्तिम-मासेषु अमेरिकी-शेयरस्य अधिकं वर्धनस्य सम्भावनां वर्धयिष्यति .

द्वि

द्वितीयः प्रश्नः अस्ति यत् अमेरिकीव्याजदरे कटौतीनां प्रभावः...वास्तविक अर्थव्यवस्थाकियत् महत् प्रभावः अस्ति।

अहं मन्ये पूर्व आर्थिकचक्रेषु व्याजदरे कटौती इव प्रभावी न भवेत्।

एकं महत्त्वपूर्णं कारणं यत् यदा फेडरल् रिजर्व् इत्यनेन विगतवर्षद्वये व्याजदराणि वर्धितानि तदा विविधकारणात् व्याजदरवृद्धेः प्रभावः सीमितपरिधिपर्यन्तं सीमितः आसीत् उदाहरणार्थं गृहऋणं गृह्यताम्, महामारीयाः समये अतिकमनियतव्याजयुक्तानि गृहऋणानि प्राप्तवन्तः, तथा च व्याजदरेषु कटौतीः निश्चितरूपेण किमपि सकारात्मकं प्रभावं न प्राप्नुयुः। अतः अमेरिकी अर्थव्यवस्थायाः ७०% भागं भवति उपभोगः व्याजदरकटनेन महत्त्वपूर्णतया उत्तेजितः न भविष्यति ।

अतः व्याजदरकटनस्य अस्मिन् दौरस्य निगमक्षेत्रस्य अधिकं स्पष्टं लाभः भविष्यति, यदा तु प्लवमानपुस्तकहानिः प्राप्यमाणा बैंकव्यवस्था २०२३ तमे वर्षे फेडरल् रिजर्वस्य आपत्कालीननिधिसमर्थनेन जीविष्यतिसिलिकन वैली बैंकरन-संकटः अस्ति अधुना व्याजदराणि कटितानि सन्ति चेत् तेषां पुस्तकेषु बङ्कानां प्लवमानहानिः न्यूनीभवति।

गैर-वित्तीय-संस्थाः, महामारी-काले, महतीं धनं प्राप्तुं अति-निम्नव्याजदरेण ऋणं गृहीतवन्तः, आगामिषु वर्षद्वयेषु त्रयः यावत् समयः भविष्यति यदा तेषां पुरातनं ऋणं परिशोधयितुं नूतनं ऋणं ग्रहीतुं आवश्यकता भविष्यति दरकटनेन तेषां भविष्यस्य वित्तपोषणव्ययस्य अपेक्षाकृतं सुधारः भविष्यति . परन्तु सामान्यतया एते प्रभावाः स्पष्टाः न भविष्यन्ति ।

सर्वकारीयव्ययस्य विषये आधिकारिकव्याजदरे कटौती निश्चितरूपेण संघीयसर्वकारस्य व्याजव्ययस्य न्यूनीकरणं करिष्यति तथापि अमेरिकीसर्वकारस्य अतिव्ययघातस्य समर्थनं मूलतः अमेरिकीडॉलरस्य वर्चस्वेन भवति यदा वर्चस्वं तिष्ठति तदा व्याजस्य स्तरः केवलं लेखाविषयः एव भवति तथा अमेरिकी-डॉलरस्य आधिपत्यं प्रभावितं कर्तुं पर्याप्तं नास्ति । अमेरिकी अर्थव्यवस्थायाः नित्यं वर्धमानं भागं धारयन् सर्वकारीयव्ययः अन्ततः नवम्बरमासस्य राष्ट्रपतिनिर्वाचनस्य परिणामेण प्रभावितः भविष्यति

त्रयः

अतः, अमेरिकीराष्ट्रपतिनिर्वाचनं समीपं गच्छति, फेडरल् रिजर्व् नवम्बरमासस्य आरम्भे मतदानात् मासद्वयात् न्यूनं यावत् व्याजदरेषु कटौतीं कर्तुं आरब्धवान् किं तस्य प्रभावः राष्ट्रपतिनिर्वाचने भविष्यति?

अर्थव्यवस्थायां दरकटनस्य एव प्रभावात् अयं प्रश्नः अधिकः महत्त्वपूर्णः अस्ति। यतो हि स्थूल अर्थव्यवस्थायां व्याजदरकटनस्य प्रभावः विलम्बितः भविष्यति, अतः सामान्यतया वास्तविक अर्थव्यवस्थायां पर्याप्तः प्रभावः भवितुं कतिपयान् मासान् यावत् समयः भवति परन्तु व्याजदरेषु कटौतीयाः वित्तीयविपण्ये सामान्यजनानाम् विश्वासे च तत्कालं प्रभावः भवति अत एव सामान्यतया डेमोक्रेटिकपक्षः अस्मिन् समये व्याजदरे कटौतीयाः स्वागतं करोति तथा च मन्यते यत् एतत् डेमोक्रेटिकपक्षस्य आर्थिकनीतेः सकारात्मकः प्रचारः अस्ति, यदा तु रिपब्लिकन्-दलस्य सदस्याः अस्मिन् समये व्याजदरे कटौतीयाः विरोधं कुर्वन्ति यतोहि दरं कटयितुं निर्णयः रिपब्लिकनपक्षस्य प्रचारं मन्दं करिष्यतिअपमूल्यनविषय प्रभाव।

अस्य राष्ट्रपतिनिर्वाचनस्य परिणामाः आगामिषु चतुर्षु वर्षेषु अमेरिकी-आर्थिकनीतौ महत् प्रभावं जनयिष्यन्ति | न केवलं राष्ट्रपतिपदस्य उम्मीदवारस्य व्यापार, ऊर्जा, वित्त, प्रौद्योगिकी इत्यादीनां नीतिषु प्रमुखाः परिवर्तनाः भविष्यन्ति, अपितु काङ्ग्रेसस्य रचना, नियन्त्रणं च अमेरिकीनीतीनां सामग्रीं कार्यान्वयनदक्षतां च प्रभावितं करिष्यति। डेमोक्रेटिक पार्टी वा रिपब्लिकन् पार्टी वा इति न कृत्वा यावत् एकः दलः राष्ट्रपतिं काङ्ग्रेसस्य द्वयोः सदनयोः च नियन्त्रणं करोति तावत् यावत् सः बृहत्प्रमाणेन राजकोषीयघातनीतिं पारयिष्यति, सर्वकारीयव्ययस्य महतीं वृद्धिं च करिष्यति इति महती सम्भावना वर्तते अपरपक्षे यदि राष्ट्रपतिः काङ्ग्रेसस्य सदनद्वयं च दलद्वयेन नियन्त्रितं भवति तर्हि सर्वकारीयव्ययस्य वृद्धिः तुल्यकालिकरूपेण सीमितं भविष्यति।

अस्मिन् क्षणे सर्वाधिकं प्रश्नः अस्ति यत् मतदानात् पूर्वं फेडस्य शिथिलीकरणनीतिः सामान्यमतदातारः विगतवर्षद्वये उच्चमहङ्गानि उत्पन्नानि नकारात्मकस्मृतयः दूरीकर्तुं शक्नोति वा, अतः अन्तिममतदानं प्रभावितं कर्तुं शक्नोति वा।

अमेरिकीराजनीतेः वर्तमानस्य अत्यन्तं ध्रुवीकरणस्य आधारेण न्याय्यं चेत्, एषा सम्भावना अद्यापि तुल्यकालिकरूपेण लघुः अस्ति, परन्तु निर्णायकस्विंग् राज्यानां कृते यत्र निर्वाचनं अत्यन्तं समीपे अस्ति, सम्भवतः प्रत्येकं शुभसमाचारः डेमोक्रेटिकपक्षाय अतिरिक्तं लाभं दास्यति।

चतुः

चीनदेशस्य कृते विगतत्रिचतुर्वर्षेषु अमेरिकी-स्थूल-आर्थिक-प्रयोगेभ्यः प्राप्ताः पाठाः अस्माकं सावधानीपूर्वकं विश्लेषणस्य योग्याः सन्ति |

राजकोषीयनीतिः अद्यापि द्रुततमं अल्पकालीनपरिणामयुक्ता आर्थिकहस्तक्षेपपद्धतिः अस्ति, विशेषतः राजकोषीयव्ययपद्धतिः या मध्यवर्तीलिङ्कान् कटयति, प्रत्यक्षतया च सर्वकारात् व्यक्तिगतजनानाम् सम्मुखीभवति परन्तु प्रोत्साहननीतेः द्रुतप्रभावस्य दुष्प्रभावः अस्ति यत् तया सहजतया महङ्गानि भवितुम् अर्हन्ति, येन सामाजिकस्थिरतां गम्भीररूपेण प्रभावितं भविष्यति । यद्यपि अद्यत्वे अमेरिकादेशे मूल्यवृद्धेः दरः मन्दः अभवत् तथापि वास्तविकमूल्यस्तरः अद्यापि मन्दं वर्धमानः अस्ति तथा च न्यूनमध्यमआयस्य सामान्यजनानाम् कृते पूर्ववर्षद्वयस्य तुलने वास्तविकजीवनस्तरः महतीं पश्चात्तापं प्राप्तवान्

व्याजदराणां वर्धनस्य प्रक्रियायां वित्तपोषणव्ययस्य वर्धनस्य नकारात्मकं प्रभावं कः वहति ? विगतत्रिषु वर्षेषु संयुक्तराज्यसंस्था मूलतः बङ्कैः वहितवती अस्ति तथा च २०२३ तमे वर्षे सिलिकन-उपत्यकायाः ​​बैंक-रन-संकटस्य अनन्तरं द फेडरल् रिजर्वस्य आपत्कालीन-उपायाः अपि परोक्षरूपेण व्ययस्य एतत् भागं वहन्ति स्म (अवश्यं, एतत् पारितम् आसीत् अमेरिकी-डॉलरस्य आधिपत्यद्वारा विश्वम्)। अन्ये देशाः अद्यापि अन्यदेशेषु व्ययस्य स्थानान्तरणं कर्तुं न शक्नुवन्ति, अतः विभिन्नेषु आर्थिकक्षेत्रेषु ऋणव्ययस्य साझेदारी कर्तुं आन्तरिकरूपेण निर्णयं कुर्वन्तः तेषां लघुविभागीयहितात् मुक्तिः, अधिकसमग्रलाभानां गणना, तथा च यत् आवंटनं चयनं कर्तव्यं यत् सर्वेषां कृते सर्वाधिकं लाभप्रदं भवति राष्ट्रीय अर्थव्यवस्था तदनुरूपं राजकोषीय-मौद्रिकनीतयः निर्मातुं योजना अस्ति।

अन्तिमः बिन्दुः क्लिश् प्रौद्योगिकीनिवेशः अस्ति । एआइ-प्रवृत्तेः आरम्भबिन्दुः सिलिकन-उपत्यकायाः ​​बैंक-संकटस्य प्रकोपेन सह संयोगेन अभवत्, सम्भवतः एषः संयोगः आसीत्, परन्तु अमेरिकी-शेयर-बजारस्य उदयस्य प्रचारार्थं विषयाणां स्थिर-धारा अवश्यमेव प्रदत्तवती यद्यपि अद्यत्वे बहवः जनाः प्रश्नं कर्तुं आरभन्ते यत् अल्पकालीनरूपेण एआइ-इत्यस्य उत्पादकतायां कियत् प्रभावः भविष्यति तथापि एतेन एआइ-मध्ये बृहत्-परिमाणेन निवेशः स्थूल-अर्थव्यवस्थायाः समर्थनं न भवति

घरेलुविज्ञानं प्रौद्योगिकी च अद्यापि स्वस्य अभावानाम् पूर्तिस्य चरणे अस्ति, तथा च प्रमुखेषु तकनीकीसाधनेषु घरेलुवैकल्पिकनिवेशः आकारं ग्रहीतुं आरब्धः अस्ति विज्ञानशिक्षासमुदायस्य संरचनात्मकसुधारः घरेलु-उद्योगस्य क्षमतायाः अग्रे अन्वेषणं च। विश्वविद्यालयसङ्घः चीनस्य भविष्यस्य विज्ञानप्रौद्योगिकीप्रतियोगितायां सफलतायाः महती आशा अस्ति एतेन केवलं निवेशं वर्धयितुं अपेक्षया घरेलुदीर्घकालीनआर्थिकप्रतिस्पर्धायाः वृद्धिं उच्चस्तरं यावत् सहायतां कर्तुं शक्यते।

अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, लेखस्य सामग्री विशुद्धरूपेण लेखकस्य व्यक्तिगतं मतं भवति तथा च मञ्चस्य मतस्य प्रतिनिधित्वं न करोति, अन्यथा कानूनी दायित्वं अनुसृत्य भविष्यति। wechat guanchacn इत्यत्र observer.com इत्यस्य अनुसरणं कुर्वन्तु तथा च प्रतिदिनं रोचकाः लेखाः पठन्तु।