समाचारं

गजात् विमुखीकरणं कठिनम् अस्ति वा एप्पल् एआइ युगे नोकिया भविष्यति?

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हान किङ्ग्, टेनसेण्ट् टेक्नोलॉजी इत्यस्य लेखकः
सम्पादक झेंग केजुन

१० सितम्बर् दिनाङ्के एप्पल् २०२४ तमस्य वर्षस्य शरदऋतुस्य नूतन-उत्पाद-प्रक्षेपण-सम्मेलनं कृत्वा इतिहासे प्रथमं एआइ-आइफोन् आधिकारिकतया विमोचितवान् । जन्मतः वर्तमानपर्यन्तं iphone विश्वस्य प्रतिष्ठितस्मार्टहार्डवेयरमध्ये अन्यतमः अभवत्, स्मार्टफोन-उद्योगस्य विकासस्य नेतृत्वं च निरन्तरं कुर्वन् अस्ति परन्तु बृहत्-माडल-प्रौद्योगिक्याः उदयेन एप्पल्-संस्थायाः अग्रणी-स्थानं अपूर्व-चुनौत्यस्य सम्मुखं दृश्यते ।

अस्मिन् सम्मेलने एप्पल् हार्डवेयर-सॉफ्टवेयर-विषये स्वस्य प्रगतिम् अदर्शयत् तथापि openai इत्यादिभिः कम्पनीभिः कृतानां बृहत्-माडल-प्रौद्योगिक्याः सफलतायाः तुलने बहवः जनाः प्रश्नं कर्तुं आरब्धवन्तः यत् एप्पल् अस्मिन् विशाले मॉडल्-स्पर्धायां पृष्ठतः पतितः अस्ति वा इति तस्मिन् एव काले एप्पल्-कम्पनी सर्वदा एव कठोरगोपनीयतासंरक्षणतन्त्रेण प्रसिद्धा अस्ति, परन्तु एआइ-युगे आँकडानां प्राप्तिः, उपयोगः च महत्त्वपूर्णः अभवत् एप्पल् एआइ प्रौद्योगिक्याः उन्नतिं प्रवर्धयन् उपयोक्तृगोपनीयतायाः रक्षणं निरन्तरं कर्तुं शक्नोति वा? एतत् संतुलनं अधिकाधिकं कठिनं भवति ।

तदतिरिक्तं एआइ-हार्डवेयरस्य भविष्यस्य वाहकः अद्यापि मोबाईल्-फोनः एव भविष्यति वा ? स्मार्टचक्षुषः, घडिकानां, अन्येषां उपकरणानां च तीव्रविकासेन मुख्यधारायां हार्डवेयररूपेण मोबाईलफोनस्य स्थितिः आव्हानं प्राप्नोति इव दृश्यते । किं एप्पल् iphone इत्यस्य दृढविपण्यभागस्य उपरि अवलम्बनं निरन्तरं कर्तुं शक्नोति, अथवा ai युगस्य आवश्यकतानुसारं अनुकूलतायै अन्यरूपेषु हार्डवेयरयन्त्राणां अन्वेषणस्य आवश्यकता भविष्यति वा?

अतः अपि महत्त्वपूर्णं यत् एप्पल् इत्यस्य “सर्वं एआइ” इति दृष्टिः साकारीकरणे अद्यापि विशालाः तान्त्रिक-रणनीतिक-चुनौत्यः अस्ति । टर्मिनल्-उत्पादानाम् एकीकरणात् आरभ्य चिप्-डिजाइन-मध्ये सफलतां यावत्, एतस्य लक्ष्यस्य प्राप्तेः प्रक्रियायां एप्पल्-संस्थायाः अद्यापि काः कष्टानि समाधानं कर्तव्यानि सन्ति? एते प्रश्नाः न केवलं एप्पल्-संस्थायाः भविष्येन सह सम्बद्धाः सन्ति, अपितु सम्पूर्णस्य प्रौद्योगिकी-उद्योगस्य विकासदिशायाः अपि सम्बद्धाः सन्ति ।

एतेषां मूलविषयाणां चर्चां कर्तुं वयं उद्योगस्य दिग्गजौ आमन्त्रितवन्तः, ये अस्मान् एप्पल्-संस्थायाः वर्तमानस्थितेः, आव्हानानां, भविष्यस्य विकासस्य दिशानां च गहनं विश्लेषणं प्रदास्यन्ति |. तदनन्तरं वयं तेषां व्यावसायिकदृष्टिकोणान् श्रोष्यामः, अस्मिन् स्मार्टक्रान्तिषु एप्पल्-संस्थायाः भूमिकां सम्भावनाश्च व्याख्यास्यामः |

अतिथि

frost & sullivan china इत्यस्य मुख्यपरामर्शदाता haiyin capital इत्यस्य संस्थापकः भागीदारः wang yuquan

उद्यमपुञ्जी, वरिष्ठविपणन, रणनीतिकनिवेशविशेषज्ञः इति नाम्ना तस्य वैश्विकप्रौद्योगिकीनवाचारविषये नवीनतमाः अवलोकनानि विचाराः च सन्ति ।

नुमियाओ टेक्नोलॉजी इत्यस्य संस्थापकः मुख्यकार्यकारी च ली नान्;

मोबाईलफोन-उद्योगे वरिष्ठः व्यवसायी इति नाम्ना तस्य हार्डवेयर-उपभोक्तृ-इलेक्ट्रॉनिक्स-उत्पादयोः नवीनतायाः अद्वितीयबोधः अस्ति ।

टेनसेण्ट् टेक्नोलॉजी इत्यस्य मुख्यसम्पादकः झेङ्ग केजुन्

ध्यानं ददातु

● एप्पल् बृहत् मॉडल् क्षेत्रे पृष्ठतः पतितः अस्ति वा : १.ली नान् इत्यस्य मतं यत् एप्पल् एआइ-क्षेत्रे पूर्णतया असफलः अभवत्, चिप्स्-प्रचालन-प्रणालीषु च तस्य पारम्परिक-लाभाः तस्य मूल-प्रतिस्पर्धा न सन्ति .

● एप्पल् इत्यस्य एआइ-दत्तांशगोपनीयतायाः विषयाः : १.ली नान् इत्यस्य मतं यत् मस्कः ट्विट्टर् इत्यत्र अतीव स्पष्टं कृतवान् यत् तृतीयपक्षस्य बृहत् मॉडल् आह्वयति समये अद्यापि जीपीटी इत्यस्मै आँकडा दातव्या। अहं एप्पल् इत्यत्र विश्वासं कर्तुं शक्नोमि, परन्तु openai इत्यस्य विश्वासः नास्ति यत् अन्तिमविश्लेषणे गोपनीयतासुरक्षायां विश्वासः करणीयः वा न वा इति केवलं द्वौ विकल्पौ स्तः, महत्त्वपूर्णं वस्तु अस्ति "पक्षपातयोः तौलनं कृत्वा न्यूनतरं चिनोतु" इति ।

● भविष्ये ai हार्डवेयर उत्पादः मोबाईलफोनः भविष्यति वा ?ली नान् इत्यस्य मतं यत् विशेषतः प्रौद्योगिक्याः क्षेत्रे भविष्यस्य पूर्वानुमानं कर्तुं अत्यन्तं कठिनम् अस्ति, तथा च स्टीव जॉब्स् अपि तत् पूर्णतया द्रष्टुं न शक्नोति इति वाङ्ग युक्वान् इत्यस्य मतं यत् अल्पकालीनरूपेण मोबाईलफोनाः विविधानि उपकरणानि संयोजयितुं प्रबन्धनकेन्द्ररूपेण कार्यं करिष्यन्ति भविष्यं, तथा च कृत्रिमबुद्धेः मूलं बृहत्-परिमाणस्य हार्डवेयर-माध्यमेन उच्चस्तरीयसेवाः प्रदातुं भवति, सॉफ्टवेयरस्य सॉफ्टवेयरस्य च मूल्यं एताः सेवाः प्रभावीरूपेण प्रदातुं भवति, न तु केवलं सरलसाधनरूपेण विद्यमानाः

● एप्पल् इत्यस्य सर्वस्य कृते ai प्राप्तुं अन्यत् किं आवश्यकम् :ली नान् इत्यस्य मतं यत् एप्पल्-संस्थायाः उपयोक्तृणां भावनां प्रेरयितुं क्षमता नष्टा अस्ति प्रौद्योगिकीक्रान्तिः मूलं breakthrough इत्यस्य अवधारणायां निहितं भवति, एप्पल् इत्यस्य वर्तमानं apple intelligence इत्येतत् केवलं विद्यमानसेवासु सुधारः एव अस्ति तथा च वास्तविकं नवीनतायाः अभावः अस्ति

किं एप्पल् “ai सर्वं कर्तुं समर्थः” ?

लाइव प्रसारणस्य सघनसंस्करणं निम्नलिखितम् अस्ति ।

किं एप्पल् एआइ-मध्ये विफलं जातम्, अथवा अद्यापि तस्य “सुवर्णखानम्” अस्ति वा?

चित्रम् : apple intelligence—iphone, ipad, mac इत्येतयोः कृते व्यक्तिगतबुद्धिप्रणाली

सारांशः- एप्पल् इत्यस्य मूलचुनौत्यं हार्डवेयर-सॉफ्टवेयर-चक्रयोः सन्तुलने अस्ति यत् पुरातनयन्त्राणां संगततां गृहीत्वा नूतनप्रौद्योगिकीक्रान्तिं जब्धयितुं च विकल्पयितुं आवश्यकम् अस्ति ।

टेनसेण्ट् टेक्नोलॉजी : भवान् अस्य पत्रकारसम्मेलनस्य कथं मूल्याङ्कनं करिष्यति ? पठित्वा भवतः कथं भवति ?

ली नान् : १.वर्षेषु एप्पल्-संस्थायाः वार्षिकं विमोचनचक्रं नियतं जातम्, तस्य प्रक्षेपणेषु च सर्वदा एतादृशी एव समस्या आसीत् - निश्चयः एतावत् प्रबलः यत् ते तत् न पश्यन् अपि किं करिष्यन्ति इति अनुमानं कर्तुं शक्नोमि, किमपि आश्चर्यं विना।

वाङ्ग युकुआन् : १.अहं न मन्ये एप्पल् तावत् दुष्टम् अस्ति। पूर्वं अस्य रणनीतिः अधुना भिन्ना अस्ति ।

पूर्वं एप्पल् "विकास"-पदे अधिकं आसीत् ।हार्डवेयर एम्बेडेड् रणनीतिअतीव प्रभावी भवति।

अस्य उपायः अस्ति यत् किमपि नूतनं अनुप्रयोगं प्रारम्भं कुर्वन् प्रथमत्रिभिः पीढीभिः मोबाईलफोनैः समर्थितं भविष्यति, येन केचन विशेषताः प्रक्षेपणसमये नवीनतममाडलयोः तत्क्षणमेव न प्रयुक्ताः भविष्यन्ति

अत एव वयं सर्वदा अनुभवामः यत् एप्पल् अन्यकम्पनीभ्यः पश्चात् एप्लिकेशन्स् प्रारम्भं करोति। न तु एप्पल् इत्यस्य तत्क्षणमेव प्रक्षेपणस्य क्षमता नास्ति इति, परन्तु एतत् यत् प्राचीनमाडलानाम् अपि सङ्गतिः इति सुनिश्चितं कर्तुम् इच्छति, एषा रणनीतिः पूर्वं कार्यं कृतवती यतो हि मोबाईलफोनप्रतिस्थापनचक्रं प्रायः ३ तः ४ वर्षाणि यावत् भवति, यदा मोबाईलफोनानां त्रयः अपि पीढयः कस्यचित् अनुप्रयोगस्य समर्थनं कर्तुं शक्नुवन्ति तदा विपण्यां ८०% एप्पल्-यन्त्राणि एतत् कार्यं उपयोक्तुं शक्नुवन्ति एषा रणनीतिः एप्पल्-संस्थायाः अनुप्रयोग-पारिस्थितिकीतन्त्रस्य, विशेषतः एप्-भण्डारस्य विकासस्य समर्थनं करोति ।

परन्तु अद्यतनविपण्ये परिवर्तनं नूतनानि आव्हानानि आनयति। अद्यतनक्रान्तिः पूर्वकालस्य क्रमिकविकासात् भिन्ना अस्ति । एषः क्रान्तिकारी परिवर्तनः एप्पल् इत्यस्मै चिन्तयितुं बाध्यते यत् किं पुराणी-रणनीत्याः उपयोगं निरन्तरं कर्तव्यं वा, नूतनानां विशेषतानां प्रारम्भात् पूर्वं नूतनानां प्रौद्योगिकीनां समर्थनार्थं त्रीणां पीढीनां मोबाईल-फोनानां प्रतीक्षा कर्तव्या वा इति।

यथा, एप्पल् इत्यनेन अस्मिन् समये प्रक्षेपितं a18 चिप् प्रथमपीढीयाः चिप् इति बिलम् अस्ति यत् एप्पल् बुद्धिमान् समर्थयति । अतः किं एप्पल्-संस्थायाः व्यापक-कृत्रिम-बुद्धि-अनुप्रयोगानाम् आरम्भात् पूर्वं यावत् त्रीणि पीढयः मोबाईल-फोनाः ए१८ चिप्-इत्यनेन विपण्यां न सन्ति तावत् प्रतीक्षितव्या? यदि एतत् भवति तर्हि तावत्पर्यन्तं विपण्यां प्रचण्डं परिवर्तनं जातम् अस्ति, एप्पल् क्रान्तिस्य अवसरं नष्टं करिष्यति ।

अतः एप्पल्-कम्पनी एकस्याः दुविधायाः सम्मुखीभवति यत् किं तस्य पूर्वप्रयोक्तृ-आधारं निरन्तरं वहति, पूर्व-रणनीतिं च निरन्तरं कर्तव्यम्, अथवा पुरातन-उपयोक्तृन् परित्यज्य, हल्केन यात्रां कृत्वा, शीघ्रमेव नूतनानां प्रौद्योगिकी-प्रवृत्तीनां अनुसरणं कर्तव्यम्?एतादृशी नोकिया मृता, परन्तु बहुषु सन्दर्भेषु भविष्यत्पुस्तकानि स्वपूर्ववर्तीनां अनुभवं अवशोषयितुं न शक्नुवन्ति, अद्यापि तथैव विकल्पं करिष्यन्ति

सारांशः यदा संस्थापकाः व्यावसायिकप्रबन्धकाः च जोखिमानां अवसरानां च सामनां कुर्वन्ति तदा तेषां निर्णयनिर्माणस्य आरम्भबिन्दवः बहु भिन्नाः भवितुम् अर्हन्ति तथा च कुक् इत्यस्य स्थिरता उत्तरदायित्वं च अधिकरूढिवादीनां विकल्पानां कृते प्रेरितवान्

वाङ्ग युकुआन् : १.अन्तिमविश्लेषणे अद्यापि संस्थापकानाम् व्यावसायिकप्रबन्धकानां च मध्ये समस्या अस्ति । टिम कुक् अतीव विशिष्टः प्रबन्धकः अस्ति, अस्माभिः अपेक्षितं यत् एषा क्रान्तिः भविष्यति। अस्मिन् क्रान्तिषु एप्पल्-संस्थायाः महत् लाभः भविष्यति इति अपि वयम् अपेक्षयामः ।परन्तु वयम् अद्यापि जानीमः यत् एप्पल् अद्यापि रूढिवादी रणनीतिं स्वीकुर्यात्, एतां क्रान्तिं च त्यक्तुम् अर्हति।

tencent प्रौद्योगिकी : १.यदि सः संस्थापकः अस्ति तर्हि सः अवसरं स्वीकृत्य अवसरं गृहीत्वा सर्वं गन्तुं शक्नोति। कुक् १३ वर्षाणि यावत् एप्पल् इत्यस्य नेतृत्वं कृतवान् सः निरन्तरं विकासं कर्तुं, स्थिरं स्टॉक् मूल्यं सुनिश्चितं कर्तुं, निवेशकानां प्रति उत्तरदायी भवितुम्, अपि च बहूनां कर्मचारिणां आजीविकायाः ​​निर्वाहं कर्तुं अधिकं प्रवृत्तः भवितुम् अर्हति एतत् किञ्चित् तस्य प्राधान्यं दातव्यम्। विशेषतः गतवर्षे बृहत्भाषाप्रतिरूपप्रौद्योगिकी पूर्णतया स्पष्टा नासीत् इति पृष्ठभूमितः कुक् स्वपरिचये अधिकं सावधानः भवितुम् अर्हति।

सारांशः- एप्पल् एआइ-क्षेत्रे पूर्णतया चिह्नं त्यक्तवान् अस्ति, चिप्स्-प्रचालन-प्रणालीषु च तस्य पारम्परिकाः लाभाः अधुना तस्य मूलप्रतिस्पर्धा नास्ति

ली नान् : १.वस्तुतः एप्पल्-कम्पनी एतां क्रान्तिं त्यक्तवती अस्ति ।वयं सर्वे जानीमः यत् एप्पल्-कम्पनी अन्तिमेषु वर्षेषु कम्पनीनां अधिग्रहणं कुर्वन् अस्ति, परन्तु तया कस्यापि कम्पनीयाः अधिग्रहणं न कृतम् यत् बृहत्-स्तरीय-भाषा-प्रतिरूपेषु (llm) यथार्थतया संलग्नं भवति एप्पल् यत् ai इति कथयति तत् अद्यत्वे वयं यत् बृहत्-स्तरीय-तंत्रिका-जालं निर्दिशन्ति तस्मात् सर्वथा भिन्नम् अस्ति ।

प्रथमं अस्माभिः एआइ इत्यस्य अवधारणा स्पष्टीकर्तुं आवश्यकम्। बृहत्-परिमाणस्य तंत्रिकाजालभाषाप्रतिमानस्य क्षेत्रे एप्पल्-संस्थायाः मूलक्षमता सर्वथा नास्ति । चीनदेशस्य केषाञ्चन कम्पनीनां कृते अयं दूरं पृष्ठतः नास्ति ये मुक्तस्रोतप्रौद्योगिक्याः उपरि अवलम्बन्ते । यद्यपि एप्पल् इत्यस्य केचन पेटन्ट्-पत्राणि सन्ति, यथा चित्राणि ज्ञात्वा उपयोक्तृ-अभिप्रायस्य पूर्वानुमानं कर्तुं प्रौद्योगिकी, तथापि अन्येषां चीनीय-ब्राण्ड्-सम्बद्धानां तुलने महत्त्वपूर्णं अन्तरं नास्ति, अतः एव तस्य gpt-4o-पर्यन्तं प्रवेशस्य आवश्यकता वर्तते

अतः एप्पल् २०२३ तमस्य वर्षस्य मार्चमासे openai द्वारा gpt4 इत्यस्य विमोचनेन प्रेरितां बृहत्-परिमाणस्य भाषा-तंत्रिका-जाल-क्रान्तिं अवश्यं त्यक्तवान् । २०२३ तमस्य वर्षस्य मार्चमासात् पूर्वं एप्पल्-कम्पनीयाः मुख्यप्रौद्योगिकीद्वयं अस्ति : चिप् डिजाईन्, ऑपरेटिंग् सिस्टम् च । परन्तु यदा बृहत्-परिमाणस्य तंत्रिका-जालस्य गणना-शक्तेः केन्द्रं भवति तदा गणना-विधिः वॉन्-न्यूमैन्-वास्तुकलातः बृहत्-परिमाणस्य तंत्रिका-जालस्य कृते स्थानान्तरिता भवति, येन एप्पल्-संस्थायाः मूल-प्रौद्योगिकीद्वयस्य लाभः नास्तिवर्षेषु एतत् प्रथमवारं यत् एप्पल् स्वस्य कम्प्यूटिंग्-शक्तेः बहुमूल्यं भागं ग्रहीतुं असफलः अभवत् ।

देशीबहुविधदत्तांशप्रशिक्षणस्य आधारेण gpt-4o इत्यस्य विमोचनानन्तरं सम्पूर्णं क्षेत्रं अतीव तीव्रगत्या प्रगतिम् अभवत् । यदा वयं सर्वेषां मॉडल्-प्रदर्शनस्य प्रगतेः च निरीक्षणं कुर्मः तदा वयं यत् वेगं अनुभवामः तत् आश्चर्यजनकं भवति, यथा मया अन्तर्जालस्य आरम्भिकेषु दिनेषु एव स्नातकपदवीं प्राप्य कार्यक्रमाः लिखितस्य भावः - प्रायः प्रतिदिनं किमपि नूतनं बहिः आगच्छति |.

आईफोन् ७ कोटि यूनिट्-युक्तं बहुनिर्मितं उत्पादं वर्तते, यत् वैश्विक-आपूर्ति-शृङ्खलां चालयति, तस्य सॉफ्टवेयर-कार्यं च पूर्वमेव अतीव जटिलं भवति । अस्मिन् सन्दर्भे एप्पल् इत्यस्य कृते एतादृशानां द्रुतगतिना प्रौद्योगिकीपरिवर्तनानां तालमेलं स्थापयितुं असज्जः भवितुं असम्भवम्।

एतेन द्वौ बिन्दुौ दर्शितौ भवतः प्रथमं, एप्पल् इत्यस्य कृते परिवर्तनस्य समये यू-टर्न् कर्तुं खलु अतीव कठिनम् अस्ति;

सारांशः - एप्पल् इत्यस्य "सुवर्णखानः" अस्ति तथा च अस्मिन् क्रान्तिषु अद्यापि तस्य मूललाभः उपयोक्तृव्यवहारदत्तांशस्य नियन्त्रणे अस्ति यद्यपि वर्तमानस्मार्टक्रान्तौ मन्दं गच्छति तथापि तस्य नेतृत्वस्य क्षमता भविष्यति भविष्ये एतत् नियन्त्रणम्।

वाङ्ग युकुआन् : १.ली महोदयेन इदानीं एव उक्तं यत् एप्पल्-संस्थायाः पत्रकारसम्मेलनस्य प्रदर्शनं मध्यमम् आसीत्, अतः एप्पल्-कम्पन्योः स्टॉकः न पतितः कारणं सरलम् अस्ति यद्यपि एप्पल्-संस्थायाः टर्मिनल्-शक्तिः अद्यापि विद्यते

लीमहोदयस्य मम च अस्मिन् विषये समानाः मताः नास्ति।अहं न मन्ये यत् एतत् क्रान्तिपरिक्रमणं बृहत् आदर्शैः नेतृत्वं भवति । क्रान्तिस्य अन्तिमपरिक्रमे बृहत्प्रतिमानाः आधिपत्यं कृतवन्तः, ते बृहत्भाषाप्रतिमानाः वा अन्यप्रकारस्य वा, तेषां मूलं सामग्री एव । यथा, openai इत्यस्य मूलमूल्यं यत् एतत् प्रशिक्षणार्थं सम्पूर्णस्य अन्तर्जालस्य आँकडानां उपयोगं करोति ।

अस्माभिः विषयस्य किञ्चित् विस्तारः करणीयः। कृत्रिमबुद्धियुगे कोऽपि वास्तविकचिन्तकः न जातः, परन्तु पूर्वस्मिन् अन्तर्जालयुगे केविन् केली इत्यादयः विचारकाः प्रादुर्भूताः । वायरलेस् इन्टरनेट्-युगे एतादृशाः विचारकाः न प्रादुर्भूताः, येन बहवः जनाः चिन्तयन्ति स्म यत् वायरलेस् इन्टरनेट् केवलं अन्तर्जालस्य वायरलेस्-करणम् एव अस्ति । अन्तर्जालस्य मूलं सामग्रीसङ्ग्रहे एव अस्ति, अतः बृहत् आदर्शाः जायन्ते, येषां वयं सामग्रीबुद्धिः इति वदामः ।

परन्तु वायरलेस् अन्तर्जालः प्रथमवारं स्केल-रूपेण मानवव्यवहारस्य संग्रहणं, विश्लेषणं च क्रियाणां समुच्चयस्य विषये अस्ति । अतः वयं तत् terminal intelligence इति वदामः, यत् content intelligence इत्यस्य अपेक्षया action intelligence इति । मोबाईलबुद्धिक्षेत्रे मोबाईलफोननिर्मातृणां महत् नियन्त्रणं भवति यतोहि उपयोक्तृणां व्यवहाराः मोबाईलफोननिर्मातृभिः अभिलेखिताः विश्लेषिताः च भवन्ति अहं मन्ये यत् यावत् एतत् क्रियानियन्त्रणं न भग्नं भवति तावत् एप्पल् इत्यस्य लाभः अद्यापि स्पष्टः भविष्यति।

यद्यपि एप्पल् इत्यनेन अद्यापि मोबाईल् इन्टेलिजेन्स इत्यस्य योजना न निर्धारिता, अपि च तस्य विषये पर्याप्तं गभीररूपेण अपि अवगतं न भवति तथापि यावत् सः वास्तवतः तत् कर्तुम् इच्छति तावत् अन्याः कम्पनयः तत् अतिक्रमितुं न शक्नुवन्ति अतः एप्पल्-संस्थायाः लाभः स्वस्य हस्ते दृढतया एव तिष्ठति ।

अधुना अस्माकं अधिकांशः मोबाईल-फोन-व्यवहारः एप्स्-माध्यमेन साक्षात्कृतः भवति, एतेषां एप्स्-इत्यस्य अधः स्तरः वस्तुतः एप्पल्-इत्यस्य वर्चस्वः अस्ति । यदि एप्पल् एतेषां एप्स्-माध्यमेन गन्तुं इच्छति तर्हि तस्य अवसरः अस्ति, परन्तु यदि न इच्छति तर्हि बाह्य-तृतीय-पक्ष-एप्स-माध्यमेन गन्तुं प्रयत्नस्य सम्भावना अतीव कृशः अस्ति

एतस्य अर्थः अस्ति यत् एप्पल् इत्यस्य "सुवर्णखानः" अस्ति, यदि सः तत् न खनति तर्हि अन्यः कोऽपि न शक्नोति ।मया पूर्वमेव एतादृशी स्थितिः दृष्टा यदा अहं मोबाईलस्य सल्लाहकाररूपेण कार्यं कुर्वन् आसीत्, तथा च यावत् एकस्मिन् दिने वायरलेस् इन्टरनेट् यथार्थतया उद्घाटितं तावत् एव वेष्टनं अधः आगत्य अन्येभ्यः अवसरं दत्तवान् अयं वेष्टनः अवतरितुं किञ्चित् समयः भवितुं शक्नोति ।अतः एप्पल्-संस्थायाः तर्कः सरलः अस्ति यत् यदि एतत् क्रान्तिं न चालयति तर्हि बहिः जगतः कृते एकां आरम्भं कर्तुं कठिनं भविष्यति ।

openai इत्यस्य एषा "क्रान्तिः" अधिकतया अन्तर्जालस्य तर्कस्य निरन्तरता अस्ति इति अहं मन्ये एतत् टर्मिनल् इन्टेलिजेन्स इत्यस्य सारः नास्ति। सम्प्रति मोबाईलफोनेषु चालिताः बहुविधाः एप्स् परस्परं पृथक् भवन्ति। यदा भवतः व्यवहारः अपि विकेन्द्रितः भवति तदा भवतः विषये कस्यापि मञ्चस्य अवगमनं अपूर्णं भविष्यति, एकीकृतं कर्तुं न शक्यते ।

परन्तु एप्पल्-संस्थायाः उपयोक्तृणां विषये अवगमनं अधिकाधिकं पूर्णं भवति । मोबाईलफोन, घडिकादियन्त्राणां माध्यमेन एप्पल्-संस्थायाः उपयोक्तृव्यवहारस्य विषये अतीव सम्यक् अवगतिः अस्ति । अतः तस्य विश्वासः निराधारः नास्ति । यद्यपि अस्माकं उपयोक्तृणां कृते एषः विश्वासः उत्तमं वस्तु न भवेत् तथापि सः अस्ति एव ।

सारांशः- कम्प्यूटिंग्-शक्तेः क्रान्तिः सॉफ्टवेयर-हार्डवेयरयोः परिदृश्यं परिवर्तयति ।

ली नान् : १.अहं उत्पादविकासे कार्यं करोमि, समस्यानां स्पष्टतया व्याख्यानार्थं सरलतमस्य लोकभाषायाः उपयोगं कर्तुं मम रोचते। यदा वयं हार्डवेयर-उत्पादाः निर्मामः तदा वयं प्रायः वदामः यत् "सॉफ्टवेयर् हार्डवेयर-निर्धारणं करोति" इति । वस्तुतः अन्यत् वाक्यम् अस्ति यस्य उल्लेखं वयं प्रायः न कुर्मः, परन्तु तत् अस्ति यत् “computing power determines software.” विगतदशकेषु कम्प्यूटिंग्-शक्तिः वॉन् न्यूमैन्-वास्तुकलायां आधारिता अस्ति, अतः अस्य वाक्यस्य विषये अधिकं वक्तुं आवश्यकता नास्ति, परन्तु सम्पूर्णः तर्कः एतादृशः अस्ति अद्यत्वे कम्प्यूटिंग्-शक्तिः परिवर्तिता, तया सह सॉफ्टवेयर् अपि परिवर्तिता । यदि पूर्वं photoshop इत्यादिसॉफ्टवेयरस्य वर्चस्वं आसीत् तर्हि अधुना midjourney इत्यादि ai सॉफ्टवेयरः भवितुम् अर्हति । अतः यदि सॉफ्टवेयर परिवर्तनं भवति तर्हि हार्डवेयर परिवर्तनं अनिवार्यतया भविष्यति ।

चित्रम् : वॉन् न्यूमैन वास्तुकला

अहं द्वौ बिन्दौ बोधयितुम् इच्छामि- १.

प्रथमं, कम्प्यूटिंग्-शक्तिः सॉफ्टवेयरं निर्धारयति यदा कम्प्यूटिङ्ग्-शक्तिः क्रान्तिकारी-परिवर्तनं करोति तदा तदनुसारं सॉफ्टवेयर-इत्यपि परिवर्तनं भविष्यति

द्वितीयं, सॉफ्टवेयर हार्डवेयरं निर्धारयति यदा सॉफ्टवेयर परिवर्तते तदा हार्डवेयर अपि परिवर्तते, एकस्मात् अधिकाः कम्पनी हार्डवेयर प्रदास्यन्ति इति महती सम्भावना अस्ति । तस्मिन् एव काले अहं एकं अन्तिमं बिन्दुं बोधयितुम् इच्छामि-तथाकथितः "प्रवेशसिद्धान्तः" उपयोक्तृमूल्येन समर्थितः नास्ति । भवन्तः प्रवेशे निपुणतां प्राप्तवन्तः इति कारणेन शक्तिशालिनः भवन्ति, अपितु उपयोक्तृभ्यः पारमार्थिकं मूल्यं प्रदास्यन्ति इति कारणतः भवन्तः कारणं प्रभावं च विपर्ययितुं न शक्नुवन्ति ।मूलं अद्वितीयं उच्चतममूल्यं च क्षमतां प्रदातुं भवति। वस्तुनिष्ठरूपेण अद्यत्वे openai एव एतां क्षमताम् अदातुम् अर्हति, न तु apple अहं पुनः iphone इत्यस्य उपयोगं न करोमि।

अहम् अपि सर्वेक्षणस्य परिणामं साझां कर्तुम् इच्छामि : अमेरिकादेशे अस्माकं discord-समूहे दशसहस्राणि वास्तविक-उपभोक्तारः सन्ति, तेषु केचन मेटा-चक्षुषः क्रीतवन्तः |. मेटा-चक्षुषः विषये तेषां असन्तुष्टिः वयं अन्वेषितवन्तः, तस्य एकं कारणं च मेटा-चक्षुषः gpt-4o इत्यस्य उपयोगं कर्तुं न शक्नुवन्ति इति । मेटा-चक्षुषः २० लक्षं युग्मानि विक्रीताः, परन्तु वस्तुतः उपभोक्तारः मेटा-चक्षुषः न, अपितु लामा-चक्षुषः क्रीणन्ति स्म । तथापि उपभोक्तारः मन्यन्ते यत् llama3 पर्याप्तं उत्तमः नास्ति, अतः ते gpt-4o इत्यस्य उपयोगं कर्तुम् इच्छन्ति ।

सारांशः- मोबाईल-टर्मिनल्-मध्ये व्यवहार-बुद्धि-विषये महती क्षमता वर्तते, ते च प्रत्यक्षतया निर्देशान् निष्पादयितुं शक्नुवन्ति तथापि, openai’s gpt-4o सम्प्रति सामग्री-स्तरीय-सहायक-कार्येषु सीमितम् अस्ति ।

tencent प्रौद्योगिकी : १.एआइ-युगे मोबाईल-टर्मिनल्-बृहत्-माडल-मञ्चानां संयोजनं क्रमेण केन्द्रबिन्दुः अभवत् । एतयोः मतं यत् एप्पल् इत्यस्य अस्मिन् क्षेत्रे मुक्तता तस्य प्रतिस्पर्धां प्रभावितं करिष्यति? अस्मिन् स्पर्धायां चलटर्मिनलस्य क्षमता कथं भूमिकां निर्वहति ?

वाङ्ग युकुआन् : १.अहं चिंतयामि,यदा क्रान्तिः आगच्छति तदा भविष्यस्य पूर्वानुमानार्थं पूर्वानुमानानाम् आश्रयः भयङ्करः भवति ।इदानीं सर्वोत्तमम् साधनं अवश्यमेव openai अस्ति, अहं च एतत् सहमतः, परन्तु openai सर्वं इति चिन्तनस्य आधारः भविष्ये नूतना क्रान्तिः भवितुम् अर्हति इति पूर्वानुमानं न करोति क्रान्तिः च विद्यते इति मन्ये। अधुना एकः उष्णविषयः दत्तांश-एकाधिकारः इति न विस्मरामः । अहं अधुना एव कतिपयदिनानि पूर्वं "अङ्कीयसामन्तवादस्य" विषये लेखं लिखितवान्, यत्र विभिन्नाः अङ्कीयमञ्चाः यत् एकाधिकारं निर्मान्ति तस्य विषये कथयन्।

यथा, अहं आशासे यत् मम दूरभाषः मम app इति सम्पर्कं कृत्वा कार्याणि सम्पन्नं कर्तुं शक्नोति उदाहरणार्थं यदि अहं siri इत्यस्मै वदामि "कृपया भोजनं आदेशयितुं मम साहाय्यं कुर्वन्तु" तर्हि सः प्रत्यक्षतया सम्पन्नं कर्तुं शक्नोति। परन्तु सत्यं वक्तुं शक्यते यत्, openai सम्प्रति एतत् कर्तुं असमर्थः अस्ति यतोहि अन्तर्निहितं api तृतीयपक्षेभ्यः उद्घाटयितुं कठिनं भवति, परन्तु मोबाईल-टर्मिनल्-इत्यस्य कृते तत् कर्तुं शक्यते एप्पल् इत्यनेन अद्यापि तृतीयपक्षस्य एपिआइ पूर्णतया न उद्घाटितम् ।

परन्तु एप्पल्-कम्पन्योः मोबाईल्-फोनेषु पूर्वमेव अनेकानि अन्तर्निहित-प्रौद्योगिकीनि, यथा विडियो-प्रक्रियाकरण-कार्यं, एकीकृतानि सन्ति । वस्तुतः अहं यत् अधिकं प्रतीक्षामि तत् अस्ति यत् openai इत्यस्य gpt-4 प्रत्यक्षतया कॅमेरा उद्घाटयितुं, विडियो सामग्रीं चिन्तयितुं, वास्तविकसमये मया सह संवादं कर्तुं च शक्नोति। परन्तु सम्प्रति अस्मिन् केवलं कॅमेरा-कार्यं वर्तते, अद्यापि च विडियो-परिचय-कार्यं न उद्घाटितम् । परन्तु यदि वयं पश्चात् पश्यामः तर्हि तत् कर्तुं कस्य सुलभतरः समयः आसीत् ? उत्तरं स्पष्टतया चलटर्मिनलम् अस्ति। अतः,अस्माकं बहवः व्यवहारनिर्देशाः निर्वाहयितुं मोबाईलफोनेषु महती क्षमता वर्तते, तथा च gpt-4o सम्प्रति सल्लाहकारस्य वा सल्लाहकारस्य वा इव अधिकं वर्तते। अहं मन्ये सामग्रीः व्यवहारः च द्वौ सर्वथा भिन्नौ विषयौ स्तः।

ली नान् : १.अस्य विषयस्य विषये अहं "ऑक्टोपस्" इत्यस्य संस्थापकयोः स्टैन्फोर्ड-नगरस्य द्वयोः युवकयोः सह वार्तालापं कृतवान् । ते आसवन-छंटाई-द्वारा अन्त्य-पक्षस्य मॉडलं प्रायः १b इत्येव न्यूनीकृतवन्तः, एण्ड्रॉयड् १२ इत्यस्य एपिआइ-इत्येतत् च शिक्षन्ते । ते वास्तवमेव चिन्तिताः सन्ति यत् ते ios api ज्ञातुं शक्नुवन्ति वा, एप्पल् इत्यनेन तस्य अनुमतिः भविष्यति वा? अहं तान् अवदम् - "ये जनाः भवन्तं शिक्षितुं न ददति ते जनाः एव भवद्भिः पराजिताः भवितुम् अर्हन्ति।"

मुक्तस्रोतसॉफ्टवेयरयुगे वयं असंख्यवारं एतां स्थितिं दृष्टवन्तः। भवान् huawei इत्यस्य apple इत्यस्य पराजयस्य सहायतां कर्तुं शक्नोति, अथवा android इत्यस्य ios इत्यस्य पराजयस्य सहायतां कर्तुं शक्नोति, यतः कार्याणि कर्तुं सहायतार्थं siri इत्यस्मात् उत्तमं client-side ai अनुभवं दातुं शक्नोति।यः निमीलितः अस्ति सः मुक्तस्रोतजगत् आक्रमितः भविष्यति।अन्तिमपरिणामः अनिश्चितः अस्ति, परन्तु ५०-५० परिणामः सामान्यः परिणामः अस्ति, भवान् पराजितः भवितुम् अर्हति ।अद्यत्वे ओरेकल इव ओरेकल इत्यस्य अपि पूर्वं यः प्रभावः आसीत् सः प्रभावः नास्ति ।

चित्रम् : ओरेकल

सारांशः- एआइ-प्रौद्योगिक्याः भविष्यं अनिश्चिततायाः पूर्णं भवति, सफलता असफलता च परस्परं सम्बद्धौ स्तः । टर्मिनल्-एआइ-इत्येतयोः रूपाणि अद्यापि तीव्रगत्या विकसितानि सन्ति, भविष्यं च अज्ञातैः सम्भावनाभिः च परिपूर्णम् अस्ति ।

tencent technology: सम्प्रति अनेके उदयमानाः ai अनुप्रयोगाः उद्भवन्ति, परन्तु सफलता न्यूनतमा इति भासते, भवन्तौ एतां घटनां कथं पश्यतः?

ली नान् : १.gpt4 क्रान्तिः २०२३ तमस्य वर्षस्य मार्चमासे आरब्धा, अधुना २०२४ तमस्य वर्षस्य सितम्बरमासः अस्ति, एकवर्षात् किञ्चित् अधिककालपूर्वम् । एकवर्षाधिककालस्य कालखण्डे संभावनाः अनन्तरूपेण मुक्ताः सन्ति । वयं जानीमः यत् अत्यन्तं परिपक्वस्य अन्तर्जाल-उद्योगस्य उत्तरार्धे निवेशस्य विजयस्य दरः अतीव न्यूनः अस्ति, कैपिटलस्य मतं यत् अवसरः केवलं १% वा न्यूनः वा अस्ति, अद्यत्वे अपि न्यूनः भवितुम् अर्हति अतः १०० असफलाः एआइ-अनुप्रयोगप्रकरणाः पूर्णतया सम्भवन्ति, परन्तु सफलप्रकरणानाम् एकसहस्रभागः नास्ति इति न भवति । वयं केचन उदाहरणानि दृष्टवन्तः, यथा मेटा चक्षुषः, यत् १२ मासात् न्यूनेन समये २० लक्षयुग्मानि विक्रीतवान्, तथा च एतत् वास्तवतः उपयोक्तृभ्यः वास्तविकं मूल्यं प्रदाति ।

वाङ्ग युकुआन् : १.भविष्यस्य पूर्वानुमानार्थं इतिहासस्य उपयोगः अतीव कठिनः अस्ति । अन्तर्जालस्य bat (baidu, alibaba, tencent) इत्यस्य उद्भवात् पूर्वं कदाचित् bbs (forums) अतीव लोकप्रियाः आसन्, ततः परं बहवः जनाः bbs म्रियन्ते इति अवदन्, तथ्यैः च एतत् सिद्धम् अभवत् मुख्यः प्रश्नः अस्ति यत् भविष्ये bat कीदृशं भविष्यति? अहं मन्ये अस्मिन् क्षेत्रे अन्वेषणं बहु अल्पं नास्ति, बहु चर्चा नास्ति।

वयं प्रायः वदामः यत् कोऽपि नूतनः प्रौद्योगिकी टङ्क इव अस्ति, परन्तु कुञ्जी "blitzkrieg" कथं प्रक्षेपणीयम् इति । openai इत्यस्य chatgpt खलु “टङ्क” अस्ति, परन्तु तस्य “blitz” किम्? अहम् अद्यापि न प्राप्तवान् इति मन्ये।

एकमात्रः अनुप्रयोगः यस्य निश्चितः स्केलः अस्ति सः ai अन्वेषणः भवितुम् अर्हति, परन्तु तस्य रूपं इदानीं भविष्ये च बहु भिन्नं भवितुम् अर्हति, अद्यापि च अन्तिमरूपेण न निर्धारितम् । अतः अनेकरूपेषु टर्मिनल्-रूपेषु अद्य वयं यत् दिशां चर्चां कुर्मः तत् भविष्ये तस्मात् बहु भिन्ना भवितुम् अर्हति ।

सारांशः - भविष्यस्य स्मार्ट-टर्मिनलस्य सफलता न केवलं कार्यप्रदर्शनसुधारस्य उपरि निर्भरं भवति, अपितु महत्त्वपूर्णं यत् वास्तविक-उपयोक्तृ-अनुभवस्य उपरि निर्भरं भवति । मोबाईलफोन-अनुप्रयोगयोः अन्तर्जाल-अनुप्रयोगयोः च भेदाः भविष्यस्य विकासस्य दिशां निर्धारयिष्यन्ति ।

tencent technology: भविष्यस्य "blitz" इत्यस्य प्रमुखकारकाणां विषये भवतः किं मतम्?

ली नान् : १.यदा "ब्लिट्ज" इत्यस्य विषयः आगच्छति तदा iphone इत्यस्य द्रुतगतिना उदयः इतिहासे प्रसिद्धः blitz अस्ति अस्य विक्रयस्य "सुवर्णरेखा" अस्ति । वयं मन्यामहे यत् iphone इत्यस्य वास्तविकविक्रयः ७००,००० यूनिट् अधिकः भवेत्, आपूर्तिशृङ्खलादेशस्य आदेशाः च १४ लक्षं यूनिट् अधिकं भवेयुः, अतः यः कोऽपि उत्पादः एतां रेखां न प्राप्नोति सः नूतनः क्रान्तिकारी आदर्शः इति न मन्यते परन्तु मेटा चक्षुषः २० लक्षयुग्मानि अतिक्रान्ताः सन्ति । यद्यपि अहं वक्तुं न साहसं करोमि यत् एतत् वास्तवतः सफलम् अस्ति वा, तथापि न्यूनातिन्यूनं एतत् मूलभूतमानकरेखां प्राप्य "ब्लिट्ज्"-सदृशं प्रभावं प्रदर्शितवान् । अहं चिंतयामि,भविष्ये मोबाईलफोननिर्मातृणां मध्ये स्पर्धायां मॉडलानां बुद्धिस्तरः निर्णायकः भविष्यति ।

वाङ्ग युकुआन् : १.अहं मन्ये यत् इदानीं वयं पश्यामः तत् भविष्ये न स्यात्। वायरलेस् अन्तर्जालयुगस्य अनुभवं कृतवान् व्यक्तिः इति नाम्ना अहं तस्मिन् समये चल ऊर्जापरामर्शदातृरूपेण अपि कार्यं कृतवान् ।तस्य युगस्य आरम्भे सर्वेषां कृते कार्यप्रदर्शनादिकान् तान्त्रिकसूचकानाम् उपरि महत् ध्यानं दत्तम्, परन्तु पश्चात् वयं ज्ञातवन्तः यत् कस्मिन्चित् स्तरे कार्यप्रदर्शनं सीमितकारकं न भवति अतः इदमपि पूर्वानुमानं भवति, पूर्णतया समीचीनं न भवितुम् अर्हति, परन्तु कार्यप्रदर्शने निरन्तरं सुधारः भविष्यति इति अस्माभिः विश्वासः स्थातव्यः ।

समस्यायाः मूलं प्रति पुनः आगत्य अहं मन्ये भविष्यस्य "blitz" अद्यापि वास्तविकस्य उपयोक्तृ-अनुभवस्य उपरि निर्भरं भवति । यदा कार्यप्रदर्शनं अटङ्कं न भवति तदा वास्तविकं बाधकं उपयोक्तुः तस्य उपयोगस्य इच्छा एव भवति । अस्मात् दृष्ट्या मोबाईल-टर्मिनल्-इत्येतत् मुख्यम् अस्ति । वस्तुतः वयं इदानीं प्रथमं सोपानं कृतवन्तः यत् वयं मुख्यतया विद्यमानं openai-व्यापारं अन्तर्जालतः मोबाईल-फोनेषु स्थानान्तरयितुं शक्नुमः, परन्तु वयं अवहेलयामः यत् मोबाईल-फोनाः अन्तर्जालतः सर्वथा भिन्नाः सन्ति |. मोबाईलफोनेषु अन्तर्जाल-अनुप्रयोगेषु च अनुप्रयोगाः बहु भिन्नाः भवितुम् अर्हन्ति, अयं पक्षः सुसंशोधितः नास्ति ।

आँकडा गोपनीयता : मूल्यस्य जोखिमस्य च एकः क्रीडा

tencent प्रौद्योगिकी : १.तदनन्तरं गोपनीयतायाः सुरक्षायाश्च विषये वदामः यत् पूर्वजनाभ्यां अस्मिन् विषये भिन्नाः विचाराः आसन् : युक्वान् एप्पल् इत्यस्य सुरक्षातन्त्रं ज्ञातवान्, यदा तु ली नान् एप्पल् इत्यस्य गोपनीयतासंरक्षणस्य विषये संशयितः आसीत् अद्य वयं गपशपं कर्तुं शक्नुमः।

चित्रम् : एप्पल् गुप्तचरसुरक्षागोपनीयता

सारांशः- प्रौद्योगिकीविकासे गोपनीयता सुरक्षा च अनिवार्यजोखिमविषयाः सन्ति, परन्तु यदा प्रौद्योगिक्या आनितं मूल्यं जोखिमेभ्यः दूरं अधिकं भवति तदा जनाः प्रायः तस्य उपयोगं निरन्तरं कर्तुं चयनं करिष्यन्ति। विशेषतः एप्पल् इत्यादिकम्पनीनां दत्तांशस्य उपरि मञ्चानां यत् नियन्त्रणं भवति तत् भविष्ये स्पर्धां जनयितुं शक्नोति ।

ली नान् : १.अहं apple इत्यत्र विश्वासं कर्तुं शक्नोमि, परन्तु openai इत्यत्र विश्वासं न करोमि। मस्कः यत् अवदत् तत् सत्यम् इति मन्ये। उपयोक्तृगोपनीयतायाः विषयः वस्तुतः मिथ्याप्रस्तावः एव । एप्पल् गोपनीयतासंरक्षणस्य विषये अधिकं बलं ददाति, "अहं भवतः बहु चिन्तां करोमि, अहं च भवतः सेवायै अत्र अस्मि" इति ।

वाङ्ग युकुआन् : १.अहं मन्ये यत् एतत् सर्वथा महत्त्वपूर्णं नास्ति।दिनान्ते वस्तुतः केवलं द्वौ विकल्पौ स्तः - विश्वासः वा न वा, भवान् कस्मिन् अपि विश्वासं करोतु, तत्र लूपहोल्स् भविष्यन्ति।एतावता मया एतादृशी व्यवस्था न दृष्टा या सर्वथा दुर्बलतारहिता अस्ति । सम्भवतः भविष्ये विकेन्द्रीकरणाधारितं केन्द्रीकृतं कम्प्यूटिंग्-मञ्चं एतस्याः समस्यायाः समाधानं कर्तुं शक्नोति । अधुना, बहवः जनाः संघीयशिक्षणम् इत्यादीनां प्रौद्योगिकीनां अध्ययनं कुर्वन्ति, परन्तु व्यावहारिकप्रयोगात् पूर्वं अद्यापि बहुमार्गः अस्ति । एषः न केवलं तान्त्रिकः विषयः, अपितु मञ्चः स्थापयितुं शक्यते वा, अनुप्रयोगः सफलः भवितुम् अर्हति वा इति अपि अन्तर्भवति । अस्मात् पूर्वं भवान् केवलं एतैः केन्द्रीकृतमञ्चैः प्रदत्तानां सेवानां उपयोगं कर्तुं शक्नोति स्म ।

कठोरतापूर्वकं वक्तुं शक्यते यत् एतेषु सर्वेषु मञ्चेषु लूपहोल्स् सन्ति, केषुचित् पक्षेषु पाश्चात्त्यजनाः मन्यन्ते यत् एप्पल् इत्यस्य लूप्होल् अपि अधिकानि भवितुम् अर्हन्ति, विशेषतः चीनदेशे यत्र एप्पल् अद्यापि गुइझोउ मेघ् इत्यस्य उपरि अवलम्बते। एते सर्वे गुप्ताः संकटाः सन्ति। यदि भवान् मन्यते यत् समस्या अस्ति तर्हि भवान् तस्याः उपयोगं न कर्तुं शक्नोति, परन्तु समस्या अस्ति यत् यदि भवान् तस्याः उपयोगं न करोति तर्हि भवान् पृष्ठतः पतति । अतः अधिकांशजना: अद्यापि एतानि प्रौद्योगिकीनि उपयोक्तुं चयनं कुर्वन्ति । वयं प्राप्नुमः, .बहुवारं वयं यत् प्रौद्योगिकी उपयुञ्ज्महे तत् तावत् सुरक्षितं न भवति, परन्तु यदा प्रौद्योगिकी निश्चितस्तरं यावत् विकसिता भवति तदा सुरक्षाविषयाणि क्रमेण न्यूनीकृतानि भवन्ति । अतः अहं मन्ये यत् यावत्कालं यावत् केचन सुरक्षामानकाः पूर्यन्ते तावत् एतासां प्रौद्योगिकीनां उपयोगः करणीयः, यतः तेषां लाभः मूल्यं च सुरक्षाद्वारा आनयितानां जोखिमानां अपेक्षया दूरं अधिकं भवति

इदानीं प्रश्नः अस्ति यत् "पक्षपातयोः तौलनं कृत्वा न्यूनतरं चिनोतु" इति। एकतः तथाकथितं सुरक्षा गोपनीयता च अस्ति, अपरतः सर्वाणि गोपनीयता एप्पल् इत्यादिना कस्मिंश्चित् मञ्चेन नियन्त्रिता भवतिभवन्तः कस्य पक्षस्य चयनं करिष्यन्ति ? पूर्वं वयं यत् “प्रौद्योगिकीसामन्तवादं” चर्चां कृतवन्तः तत् अधिकं हानिकारकं यतः एतेन भवतः पुनरागमनस्य सम्भावना नास्ति । अत एव अहं मन्ये यत् एप्पल् अग्रिमे स्पर्धा-परिक्रमे अग्रे भवितुम् अर्हति, यतः तस्य उपयोक्तृदत्तांशस्य उपरि अत्यधिकं नियन्त्रणं भवति । एप्पल् इत्यनेन अन्यैः सह दत्तांशं साझां कर्तुं न प्रयोजनम्, परन्तु सः स्वस्य अनुप्रयोगेभ्यः दत्तांशस्य उपयोगं कर्तुं शक्नोति, यथा तदा इन्टरनेट् एक्स्प्लोरर् इत्यनेन नेटस्केप् इत्यस्य पराजयः कथं कृतः

सारांशः- यद्यपि गोपनीयतासंरक्षणं, आँकडानिरीक्षणं च प्रति एप्पल् इत्यस्य रूढिवादी दृष्टिकोणं उपयोक्तृविश्वासं निर्वाहयति तथापि टर्मिनल् बुद्धिमान् क्षेत्रे अपि तस्य विकासक्षमता सीमितुं शक्नोति, विशेषतः यदा एआइ एजेण्ट्, एपिआइ मुक्तता इत्यादीनां प्रमुखप्रौद्योगिकीनां विषयः आगच्छति

tencent प्रौद्योगिकी : १.अतः अस्मिन् क्षणे यदि वयं एप्पल् इत्यस्मात् उत्तमं उपयोक्तृगोपनीयतां रक्षितुं शक्नोति इति प्रौद्योगिकीविशालकायं अन्वेष्टुम् इच्छामः तर्हि अन्यः को भवितुम् अर्हति? तदतिरिक्तं एप्पल् खलु उपभोक्तृब्राण्ड् अस्ति, तस्य बहवः क्रियाः संचारार्थं भवन्ति । एतत् दत्तांशं कथं संसाधयति, कथं च उपयुज्यते इति सम्यक् वयं वास्तवतः न जानीमः ।

वाङ्ग युकुआन् : १.कुञ्जी अस्ति, .अजगरं हन्ति बालकः दुष्टाजगं परिणमति ।यदा अहं विशेषतया स्वस्य रक्षणं करोमि तथा च सर्वे उपयोक्तारः मम समीपं समुपस्थिताः भवन्ति तदा मम पर्याप्तः स्वरः भवति, अनुमानं कुरुत यत् अहं किं करिष्यामि?

अवश्यं, प्रत्यक्षतया वक्तुं शक्यते यत् एप्पल् सम्पूर्णतया प्रचारं न करोति इति अहं मन्ये। अहं मन्ये इदानीं विशेषतः यूरोपे आँकडा-विनियमाः अधिकाधिकं कठोरताम् आप्नुवन्ति, एप्पल्-संस्थायाः आँकडानिरीक्षणस्य विषये सावधानतायाः कारणात् अनेकेषां नूतनानां प्रौद्योगिकीनां प्रारम्भे विलम्बः कृतः स्यात्

यथा, कृत्रिमबुद्धेः क्षेत्रे सर्वे बृहत्-माडल-विषये वदन्ति, परन्तु अहं एआइ-एजेण्ट्-विषये अधिकं चिन्तितः अस्मि, येन कार्याणि सम्पादयितुं साहाय्यं कर्तुं शक्यते एकः मूलप्रश्नः अस्ति यत्, अहं मम दूरभाषे अन्येषां एपिआइ-इत्येतत् अन्ये अपि एप्स्-इत्येतत् आह्वयितुं शक्नोमि वा। अन्तर्जालक्षेत्रे एपिआइ इत्यस्य मूलं अन्येषां अनुप्रयोगानाम् आह्वानस्य क्षमता अस्ति । अहं चिंतयामि,एप्पल्-संस्थायाः एतानि विशेषतानि न उद्घाटयितुं निर्णयः गोपनीयतायाः, नियमनस्य, सम्भाव्यदण्डस्य च भयात् सम्भाव्यते । यतः एतानि कार्याणि केनापि न उद्घाटितानि, एप्पल् इत्यनेन दीर्घकालं यावत् तानि न उद्घाटितानि, परन्तु एतस्य अपि अर्थः अस्ति यत् टर्मिनल् इन्टेलिजेन्स् इत्यस्य कार्यक्षमता महतीं प्रतिबन्धिता भविष्यति

सारांशः- ली नान् इत्यस्य मतं यत् एण्ड्रॉयड् मुक्तस्रोतस्य, मार्केट्-वैविध्यस्य च प्रौद्योगिक्याः कार्यान्वयनस्य प्रवर्धनं भविष्यति, एप्पल् मुक्तं न भवति चेदपि नवीनतायां बाधां न जनयिष्यति। वाङ्ग युक्वान् इत्यनेन दर्शितं यत् एप्पल् वा एण्ड्रॉयड् वा, अन्तर्निहितकार्यं उद्घाटितं नास्ति, तथा च क्रॉस्-एप्-कॉल अद्यापि तकनीकी-नियामक-बाधानां सामनां करोति, यत् सत्यं बुद्धिमान् व्यवहारविश्लेषणं अनुप्रयोगं च सीमितं करोति

ली नान् : १.न, एण्ड्रॉयड् शिबिरं मुक्तस्रोतम् अस्ति। एप्पल् कतिपयानि कार्याणि न उद्घाटयति चेदपि वयं तान्त्रिकप्रदर्शनद्वारा परिणामान् दर्शयितुं शक्नुमः, अन्ते च केचन ब्राण्ड् तान् कार्यान्व्य विपण्यसफलतां प्राप्नुयुः एप्पल् इत्यस्य वैश्विकं मोबाईल-फोन-शिपमेण्ट् केवलं १४% भवति, ८६% च अन्यब्राण्ड्-मोबाईल्-फोन्-इत्येतत् अस्ति अतः एप्पल्-कम्पनी कतिपयानि कार्याणि न प्रदाति इति कारणतः प्रौद्योगिकी-प्रगतिः बाधिता न भविष्यति ।

विभिन्नेषु देशेषु, विपण्येषु, ब्राण्ड्-मध्ये च सर्वदा कट्टरपंथी-ब्राण्ड्-समूहाः भविष्यन्ति ये मुक्त-स्रोत-पारिस्थितिकीतन्त्रस्य माध्यमेन लाभं प्राप्नुवन्ति । अहं मन्ये एषा विविधता कार्यक्षमतां जनयिष्यति। यथा, आक्टोपस् प्रशिक्षणार्थं एण्ड्रॉयड् ओपन सोर्स कोड् इत्यस्य एपिआइ इत्यस्य उपयोगं कुर्वन् अस्ति । यद्यपि केचन एप्स् अन्तरफलकं न उद्घाटयन्ति तथापि वयं अन्यैः साधनैः कार्यान् कार्यान्वितुं शक्नुमः, यथा एप्पल् इत्यस्य पेटन्टद्वारा gui-सञ्चालनस्य अनुकरणं, अथवा कार्याणि आह्वयितुं जालपुटस्य url-इत्यस्य उपयोगः यद्यपि app इकोसिस्टम् इत्यस्य सीमाः सन्ति तथापि आवश्यकताः पूरयितुं न शक्यन्ते इति तस्य अर्थः नास्ति ।

चित्रम् : एण्ड्रॉयड् वि एस एप्पल्

वाङ्ग युकुआन् : १.मुक्तस्रोतशिबिरे अपि एतादृशी एव समस्या अस्ति । यद्यपि एतत् मुक्तस्रोत-एण्ड्रॉयड् अस्ति तथापि यदि एतत् भवन्तं अधः स्तरात् अन्येषां एप्स्-आह्वानं कर्तुं न अनुमन्यते तर्हि भवन्तः क्रॉस्-एप्-आह्वानं प्राप्तुं न शक्नुवन्ति, तथा च एतत् तावत्पर्यन्तं उद्घाटितं नास्ति यदि एप्पल्, एकः मोबाईल-फोन-टर्मिनल्-निर्माता इति नाम्ना, अनेकानि अन्तर्निहित-कार्यं न उद्घाटयति तर्हि तृतीयपक्षः तान् आह्वयितुं न शक्ष्यति । न केवलं एप्पल्, अन्ये ब्राण्ड्-संस्थाः अपि एतादृशीनां नियामक-समस्यानां सामना करिष्यन्ति | अतः एप्पल्-कम्पन्योः मोबाईल-फोनस्य विपण्यभागस्य १४% भागः एव भवति चेदपि अन्येषु ब्राण्ड्-संस्थासु अपि एतादृशाः प्रतिबन्धाः भविष्यन्ति । मूलप्रश्नः अस्ति यत् किं मोबाईल-टर्मिनल्-इत्येतत् इदानीं "भोजनस्य आदेशे मम सहायतां कुरुत" इत्यादीनि बुद्धिमान् कार्याणि कार्यान्वितुं शक्नुवन्ति वा । भोजनस्य आदेशं दातुं तृतीयपक्षीय-अनुप्रयोगैः उपयोक्तृव्यवहारस्य विश्लेषणार्थं दत्तांशं उद्घाटयितुं आवश्यकं भवति, अनेके अनुप्रयोगाः च एतत् दत्तांशं उद्घाटयितुं न इच्छन्ति ।

यद्यपि अन्ये समाधानाः सन्ति, यथा संचालन-अन्तरफलकस्य अनुकरणं वा जालपुटस्य url-आह्वानं वा, तथापि एते वास्तवतः app-इत्यस्य आन्तरिक-दत्तांशस्य आह्वानस्य मूल-समस्यायाः समाधानं कर्तुं न शक्नुवन्ति यदि तान्त्रिकदृष्ट्या केषाञ्चन प्रतिबन्धानां बाईपासः सम्भवः अपि, मञ्चः दत्तांश-अन्तरफलकान् न उद्घाटयति, गहन-व्यवहारविश्लेषणं च प्राप्तुं न शक्नोति मम मोबाईल-फोनस्य महत्तमं मूल्यं मम व्यवहारस्य विश्लेषणं कृत्वा निर्णयं कर्तुं वर्तते, अधुना एषः व्यवहारदत्तांशः उद्घाटितः नास्ति । यदि टर्मिनलनिर्माता अन्तर्निहितकार्यं न उद्घाटयति तर्हि तान्त्रिकसाधनाः सन्ति चेदपि मया अपेक्षितं बुद्धिमान् कार्यं प्राप्तुं कठिनं भविष्यति सरलतया वक्तुं शक्यते यत्, अहं प्रत्येकं वारं मम दूरभाषे app आह्वयति चेत् मम व्यवहारस्य निरीक्षणार्थं एप्लिकेशनं डिजाइनं कर्तुं शक्नुवन्ति, तथा च ज्ञातुं शक्नुवन्ति यत् अहं wechat मध्ये किं करोमि?

सारांशः - १.भविष्ये डिमाण्ड् माइनिंग पद्धतयः apps इत्यस्य सीमां अतिक्रमयिष्यन्ति, प्राकृतिकभाषाप्रक्रियाकरणेन अन्यप्रौद्योगिकीभिः च उपयोक्तृव्यवहारदत्तांशं प्राप्तुं नूतना दिशा भविष्यति। एप्स् एव एकमात्रं समाधानं न भवति तथा च नूतनाः आँकडासंग्रहणविधयः गहनतरं उपयोक्तृबोधं आनयिष्यन्ति।

ली नान् : १.विगत २० वर्षेषु जनानां आवश्यकताः खलु मुख्यतया एप्स्-मध्ये व्यवहारेषु प्रतिबिम्बिताः सन्ति, परन्तु rewind इत्यस्य प्रकरणेन अस्माकं कृते किञ्चित् नूतनं चिन्तनं प्राप्तम्। rewind इत्यस्य अवधारणा अस्ति यत् भवतः दिवसस्य सर्वाणि ध्वनयः लटकनद्वारा रिकार्ड् कर्तुं शक्नुवन्ति, यदा तु plaud आवश्यकतायां सभायाः रिकार्ड् कर्तुं ai रिकार्डरं प्रदाति । एते अनुप्रयोगाः अस्मान् वदन्ति,यद्यपि वयं एप्स्-माध्यमेन स्वव्यवहारं व्यक्तं कर्तुं अभ्यस्ताः स्मः तथापि मानवस्य आवश्यकताः इच्छाः च एप्स्-माध्यमेन एव सीमिताः न सन्ति । अस्माकं अभिव्यक्तिः अधिकः स्वाभाविकः मौलिकः च मार्गः अस्ति केवलं यतोहि वयं एप् इत्यस्य उपयोगं २० वर्षाणि कृतवन्तः, अतः वयं एतत् एकमात्रं समाधानम् इति कल्पयितुं न शक्नुमः।

एप् इष्टतमं समाधानं न भवति, न च भवितुम् अर्हति। यदि app उद्घाटितं नास्ति तर्हि अस्माभिः तस्य उपयोगः न करणीयः अस्य अर्थः न भवति यत् वयं आवश्यकताः आविष्कृत्य समस्यानां समाधानं वा कर्तुं न शक्नुमः।plaud भवतः सभायाः अभिलेखनं कर्तुं शक्नोति, rewind इत्यस्य उद्देश्यं भवतः दिवसस्य श्रव्यं रिकार्ड् कर्तुं वर्तते, भविष्ये च दृश्यसूचनाः अभिलेखयितुं प्रौद्योगिकी अपि भवितुम् अर्हति । यदा अस्माकं समीपे एतत् दत्तांशं भवति तदा वयं अस्माकं उपयोक्तृन् अधिकं गभीरं अवगन्तुं शक्नुमः, यद्यपि वयं एप् मध्ये तेषां विशिष्टं व्यवहारं पूर्णतया न जानीमः ।

प्राकृतिकभाषासंसाधनक्षमता सक्रियरूपेण वार्तालापं आरभुं शक्नोति अपि च प्रत्यक्षतया उपयोक्तृभ्यः तेषां आवश्यकताः पृच्छितुं शक्नोति, यत् एप्स्-मध्ये नास्ति । अतः भविष्ये माङ्गं टैप् कर्तुं नूतनाः उपायाः भविष्यन्ति। एषः दत्तांशः अत्यन्तं मूल्यवान् भविष्यति, परन्तु एतत् app इत्यस्य संचालनव्यवहारात् न आगच्छति इति अनिवार्यम्। यद्यपि एप् मध्ये दत्तांशः बहुमूल्यः अस्ति तथापि सर्वे एप्स् एतस्य दत्तांशस्य यथार्थतया उपयोगं कृत्वा एआइ कर्तुं शक्नुवन्ति वा इति विषये अहं संशयितः अस्मि।

तथापि एतेन अन्यः सम्भावना अपि उपस्थाप्यते । यथा, वयं dingtalk इत्यनेन सह सहकार्यं कुर्मः dingtalk इत्यस्य संस्थापकः मम कृते अतीव परिचितः अस्ति - एआइ मार्गेण app व्यवहारदत्तांशस्य प्रशिक्षणं कुर्वन्ति, ततः उपयोक्तृणां सेवायै एतस्य ai इत्यस्य उपयोगं कुर्वन्ति। यदा एप् प्राकृतिकभाषां अवगन्तुं शक्नोति, तस्याः आन्तरिककार्यं च आह्वयितुं शक्नोति तदा अन्यैः एप्स् इत्यनेन सह वार्तालापं कर्तुं शक्नोति । अतः भविष्ये सर्वेषां एप्स्-इत्यस्य आन्तरिकव्यवहारदत्तांशं न अवगच्छामः चेदपि प्राकृतिकभाषायाः माध्यमेन सूचनां प्राप्तुं शक्नुमः, यथा "अस्य उपयोक्तुः प्रतिदिनं कस्मिन् समये सभा भवति?"

तथा च ८ मासाभ्यन्तरे भवन्तः एतादृशं दृश्यं पश्यन्ति इति मम विश्वासः।

सारांशः- भविष्ये मोबाईल-फोनाः स्वस्य वर्तमानकार्यं अतिक्रम्य बुद्धिमान् सल्लाहकार-सदृशानि साधनानि भविष्यन्ति येन उपयोक्तृभ्यः समस्यानां शीघ्रं समाधानं कर्तुं विश्लेषणं च कर्तुं साहाय्यं भवति। यद्यपि लघुकम्पनीनां तान्त्रिकक्षमता अस्ति तथापि उपयोक्तारः गूगल, एप्पल् इत्यादिषु बृहत्कम्पनीषु अधिकं विश्वासं कुर्वन्ति यतोहि ते आँकडासुरक्षां सुनिश्चित्य स्थिरसेवाः प्रदातुं शक्नुवन्ति मोबाईलफोनस्य कृत्रिमबुद्धेः च संयोजनेन अस्माकं उपकरणैः सह संवादस्य मार्गे क्रान्तिः भविष्यति ।

वाङ्ग युकुआन् : १.मया इदानीं यत् उक्तं तत् सर्वं सम्यक् अस्ति यथा, भवान् ai उपकरणानां उपयोगेन विडियो रिकार्ड् कर्तुं, एप्स् विश्लेषणं कर्तुं, परिचालनं कर्तुं च शक्नोति भवेत् तत् बृहत् कम्पनीतः वा लघुकम्पनीतः वा, एतानि प्रौद्योगिकीनि कार्यान्वितुं शक्यन्ते।परन्तु प्रश्नः अस्ति यत्, भवान् लघुकम्पनीयां विश्वासं करिष्यति वा?तदा एण्ड्रॉयड् कथं उत्थितः इति चिन्तयन्तु। तस्मिन् समये मोबाईल-प्रचालन-प्रणालीषु बहवः जनाः कार्यं कुर्वन्ति स्म, परन्तु अन्ततः एण्ड्रॉयड् सफलः अभवत् यतः तस्य समर्थनं गूगल-द्वारा कृतम् आसीत् । गूगलः प्रतिज्ञां करोति यत् सः शुल्कं न गृह्णीयात्, दीर्घकालं यावत् प्रणालीं च परिपालयिष्यति, सर्वे च तस्मिन् विश्वसन्ति । प्रौद्योगिकी कियत् अपि उत्तमं भवतु, लघुकम्पनीनां कृते उपयोक्तृणां विश्वासः प्राप्तुं कठिनम् अस्ति । मोबाईलफोनाः अतीव निजीयन्त्राणि सन्ति, उपयोक्तारः इच्छन्ति यत् तेषां दूरभाषाः सुरक्षिताः भवेयुः ।

द्वितीयं, यदि प्रचालनतन्त्रं एपिआइ उद्घाटयति तर्हि अवश्यमेव पर्यवेक्षणं भविष्यति । बृहत् कम्पनयः सुरक्षां सुनिश्चितं कर्तुं शक्नुवन्ति, परन्तु वस्तुतः तृतीयपक्षस्य कृते भवतः कार्याणि निरन्तरं अभिलेखयितुम् अतीव कठिनम् अस्ति । अतः अस्माकं चर्चा कतिपयेषु मूलभूतविषयेषु आधारिता अस्ति।सर्वप्रथमं अहं मन्ये यत् मोबाईल-फोनाः वर्तमान-मूलभूत-कार्यात् परं गच्छन्ति तेषां उपयोगः केवलं संचारार्थं मनोरञ्जनाय च न भवति |यथा, मया प्रायः शोधं कर्तव्यं भवति स्म, पूर्वं अहं सङ्गणकं उद्घाट्य गूगल-मध्ये अन्वेषणं कृत्वा सूचनां व्यवस्थितं करोमि स्म । अधुना, अहं gpt-4o इत्यस्य उपयोगं कर्तुं अभ्यस्तः अस्मि मम मोबाईल-फोने ध्वनि-अन्तर्क्रिया-कार्यं भवति अहं स्वर-माध्यमेन कदापि gpt-4o-प्रश्नान् पृच्छितुं शक्नोमि, यथा "भवतः अस्य प्रश्नस्य विषये किं मतम्?" अहं सूचनां क्रमेण स्थापयामि।" तत्क्षणमेव उत्तराणि ददाति, मम शोधदक्षतां बहु त्वरयति।

अस्मिन् क्षणे एकमात्रं समस्या अस्ति यत् मोबाईल-फोने क्रमाङ्कन-परिणामानां सङ्गणके आयातः करणीयः, परन्तु मम विश्वासः अस्ति यत् एप्पल्-सदृशाः कम्पनयः भविष्ये शीघ्रमेव एतत् अवगन्तुं शक्नुवन्ति, ते च एतत् कार्यं प्रत्यक्षतया सङ्गणके कार्यान्वितुं शक्नुवन्ति |. कृत्रिमबुद्धेः योजनेन मम शोधप्रक्रियायाः महत् सोपानं द्रुततरं जातम् अहं मन्ये यत् कदापि मम सहायार्थं मम पार्श्वे एकः शक्तिशाली सल्लाहकारः तिष्ठति। अस्य पृष्ठतः एकः शक्तिशाली दत्तांशकोशः अस्ति यः शीघ्रमेव आवश्यकं विश्लेषणं निष्कर्षं च दातुं शक्नोति ।

अतः कृत्रिमबुद्धेः विकासेन सह मोबाईलफोनानां प्रयोगः पूर्वापेक्षया सर्वथा भिन्नः भविष्यति । यदि वयं केवलं विद्यमानस्य मोबाईलफोनस्य दृष्ट्या एव समस्यायाः समाधानं कुर्मः तर्हि भविष्यस्य मोबाईलफोनस्य सम्भावनाम्, उपयोगं च यथार्थतया न अवगमिष्यामः।

सारांशः- सुपर एप्स् कृते अल्पकालीनरूपेण आँकडानां संयोजनं असम्भवम्, परन्तु एप्स् मध्ये एआइ तथा बृहत् मॉडल् इत्येतयोः विकासेन एप्स् मध्ये प्राकृतिकभाषासञ्चारद्वारा भविष्ये आँकडाविनिमयः सम्भवः भवितुम् अर्हति

परन्तु अल्पकालीनरूपेण स्पर्धा अद्यापि मुख्यतया दिग्गजानां मध्ये केन्द्रीकृता अस्ति, विकेन्द्रीकरणस्य यथार्थसाक्षात्कारः अद्यापि दूरं भवितुं शक्नोति ।

tencent प्रौद्योगिकी झेंग केजुन:अन्यः प्रश्नः, भविष्ये विविधाः एप्स् आँकडानां संयोजनं कर्तुं इच्छन्ति वा? अथवा, ते अधिकतया सुरक्षाद्वारेण परस्परं उद्घोषयितुं इव सन्ति, परन्तु दत्तांशं स्वस्य अन्तः कुण्डीकृत्य स्थापयन्ति । अयं दृश्यः कीदृशः इति मम कृते कल्पयितुं कठिनम्।

चित्रम् : एप् स्टोर

ली नान् : १.मा चिन्तयन्तु, निश्चितरूपेण न गमिष्यति।एप्पल् इत्यस्य दत्तांशः एप्पल् इत्यस्य, dingtalk इत्यस्य दत्तांशः च dingtalk इत्यस्य अस्ति । app ecology स्वयं समस्या अस्ति, app इत्यस्य रूपं च भविष्ये आव्हानानां सामना अवश्यं करिष्यति। परन्तु बहवः एप्स् एआइ प्रति गच्छन्ति, नोशन इत्यादीनि एप्स् च अस्मिन् दिशि पूर्वमेव विकसितानि सन्ति ।

भविष्ये एप्स् एआइ मार्गेण परस्परं वार्तालापं कर्तुं शक्नुवन्ति उदाहरणार्थं मिडजर्नी, नोशन च प्राकृतिकभाषायाः माध्यमेन संवादं कर्तुं शक्नुवन्ति, अतः उपयोक्तृभ्यः जटिलप्रोम्प्ट् शब्दान् प्रविष्टुं आवश्यकता नास्ति । यदि सर्वे एप्स् प्राकृतिकभाषां अवगत्य भाषां जनयितुं शक्नुवन्ति तर्हि ते परस्परं किमर्थं वार्तालापं कर्तुं न शक्नुवन्ति? एकदा संवादः प्राप्तः चेत् दत्तांशः संयोजितः भवितुं तुल्यः भवति । अहं मन्ये ८ मासाभ्यन्तरे वयं समानानि अनुप्रयोगाः प्रादुर्भूताः पश्यामः।

वाङ्ग युकुआन् : १.वस्तुतः सर्वे प्रमुखाः मञ्चाः बृहत्प्रतिमानानाम् आधारेण कार्यं कुर्वन्ति इति कल्पयितुं न कठिनं, बृहत्प्रतिमानानाम् मध्ये पूर्वमेव एकीकृतसञ्चारभाषा अस्ति - टोकन एकः मञ्चः टोकनं निवेशयति, टोकनं च निर्गच्छति, अन्यस्य मञ्चस्य अपि तथैव भवति सिद्धान्ततः ते परस्परं वार्तालापं कर्तुं शक्नुवन्ति । परन्तु समस्या अस्ति यत् मानकाः पर्याप्तरूपेण एकरूपाः भवेयुः।

openai इत्यस्य मञ्चे एव महती क्षमता अस्ति, यथा पूर्वस्य gpt store, परन्तु तस्य प्रबन्धनस्य अनुभवः स्पष्टतया app store इव उत्तमः नास्ति । gpt store केवलं अनुप्रयोगाः प्रदर्शयति, app store तु अनेकानि पोर्ट् उद्घाटयति । यद्यपि भविष्ये विकेन्द्रीकृतः app अन्तरक्रियाशीलता साक्षात्कृता भवेत् तथापि अल्पकालीनरूपेण अद्यापि दिग्गजानां मध्ये स्पर्धा भविष्यति इति अहं मन्ये। बृहत् मॉडल् अनुप्रयोगस्तरस्य नूतनानि एकीकृतमानकानि आनेतुं शक्नुवन्ति, यत् भविष्यस्य दिशा भवितुम् अर्हति ।

एआइ हार्डवेयरस्य भविष्यम् : १.

अद्यापि मोबाईलफोनाः एव मूलं भवन्ति, परन्तु ते अद्यापि अप्रत्याशिताः सन्ति

सारांशः- अल्पकालीनरूपेण भविष्ये मोबाईलफोनाः विविधयन्त्राणां संयोजनाय प्रबन्धनकेन्द्ररूपेण कार्यं करिष्यन्ति कृत्रिमबुद्धेः मूलं बृहत्-स्तरीय-उत्पादनस्य माध्यमेन उच्च-स्तरीय-सेवाः प्रदातुं भवति, यथा फोर्ड-संस्थायाः बृहत्-माध्यमेन कारानाम् लोकप्रियता। स्केल उत्पादनम् । हार्डवेयर-सॉफ्टवेयरयोः मूल्यं एताः सेवाः प्रभावीरूपेण प्रदातुं भवति, न तु केवलं सरलसाधनरूपेण विद्यमानाः ।

tencent प्रौद्योगिकी : १.भौतिकजगत् सह अन्तरक्रियां कर्तुं एआइ कृते मोबाईलफोनाः सर्वोत्तमाः हार्डवेयरः भविष्यन्ति वा? अग्रिमपीढीयाः उत्पादप्रतिमानं किं भविष्यति ?

चित्रम् : मेटास्मार्ट चक्षुषः

वाङ्ग युकुआन् : १.मोबाईलफोनस्य अनन्तरं हार्डवेयररूपस्य विषये वस्तुतः चर्चाः अतीव प्राक् आरब्धाः सन्ति । यद्यपि स्मार्टयुगम् अधुना एव आगतं तथापि पूर्वं मोबाईलफोनानां कार्याणि बहुधा अध्ययनं कृतम् अस्ति । तस्मिन् समये pda (personal digital assistant, personal digital assistant) इति लोकप्रियः अवधारणा आसीत्, परन्तु अस्माभिः प्रस्तावितं यत् मोबाईल-फोनस्य स्थितिः उच्चतरं भवेत्, "personal intelligent assistant, pia" इति च उच्यते यतोहि तस्य कम्प्यूटिंग्-शक्तिः traditional digital assistant इत्यस्मात् दूरं अतिक्रमति . अद्यत्वे अपि एषा परिभाषा प्रवर्तते, मोबाईलफोनाः अपि अतीव शक्तिशालिनः उपकरणाः सन्ति ।

वयं "body area network" इति अवधारणायाः अपि उल्लेखं कृतवन्तः, यत् मोबाईलफोनद्वारा हेडफोन्, घड़ी, लैपटॉप् इत्यादिभिः उपकरणैः निर्मितं जालं निर्दिशति यद्यपि हेडफोनस्य, घडिकानां च गणनाशक्तिः दुर्बला अस्ति तथापि ते मोबाईलफोनस्य केन्द्रीययन्त्रेण दत्तांशं संसाधयन्ति, प्रसारयन्ति च । भविष्ये मोबाईल-फोनाः मुख्यं अन्तरक्रिया-अन्तरफलकं न भवितुं शक्नुवन्ति, अपितु अन्येषां उपकरणानां प्रबन्धनस्य, संसाधनस्य च पृष्ठभूमिकेन्द्रं भवितुम् अर्हन्ति । अन्तरक्रियाशीलं अन्तरफलकं vr उपकरणं वा अन्ये परिधीयवस्तूनि वा भवितुम् अर्हन्ति ।यद्यपि वयं वहन्तः यन्त्राणि अधिकाधिकं विविधतां प्राप्नुवन्ति तथापि "व्यक्तिगतबुद्धिमानसहायकाः" इति रूपेण मोबाईलफोनाः अद्यापि मूलतः सन्ति ।

भविष्यस्य विषये अग्रे चर्चायां .कृत्रिमबुद्ध्या आनिताः मूलक्षमता औद्योगिकक्रान्तिसदृशाः एव सन्ति । औद्योगिकक्रान्तिस्य मूलक्षमता कार इत्यादीनां जटिलोत्पादानाम् बृहत्प्रमाणेन उत्पादनं भवति, बुद्धिमान् क्रान्तिः तु सेवानां बृहत्प्रमाणेन प्रदातुं भवतिपूर्वं बहवः सेवाः केवलं मनुष्यैः एव प्रदातुं शक्यन्ते स्म, परन्तु अधुना कृत्रिमबुद्धिः पूर्वमेव तत् कर्तुं शक्नोति । हार्डवेयर-सॉफ्टवेयर-योः मूल्यं तेषां प्रदत्तानां सेवानां, उपयोक्तृ-आवश्यकतानां पूर्तये च निहितम् अस्ति । यदि हार्डवेयर, सॉफ्टवेयर च एताः सेवाः प्रभावीरूपेण प्रदातुं न शक्नुवन्ति तर्हि तेषां अस्तित्वं निरर्थकं भविष्यति ।

उदाहरणरूपेण फोर्ड मोटर्स् इत्येतत् गृह्यताम् । अद्यत्वे च एतत् मूल्यं प्राप्तुं शक्नोति इति कारः टेस्ला-संस्थायाः नास्ति । तस्मिन् समये फोर्ड-संस्थायाः बृहत्-प्रमाणेन उत्पादनेन निर्माणव्ययस्य न्यूनीकरणं कृत्वा काराः अधिकं लोकप्रियाः अभवन् । तथैव अद्यत्वे वयं यत् लक्ष्यं अनुसृत्य स्मः तत् जनआवश्यकतानां पूर्तये कृत्रिमबुद्धेः माध्यमेन उच्चस्तरीयाः दुर्लभाः च सेवाः स्केल-रूपेण प्रदातुं शक्नुमः |.पूर्वं मनुष्यैः एव प्रदत्ताः सेवाः अधुना कृत्रिमबुद्ध्या कर्तुं शक्यन्ते । हार्डवेयर, सॉफ्टवेयर च केवलं एतेषां सेवानां वाहकाः सन्ति, प्रौद्योगिकीप्रगतिः च एतासां सेवानां उत्तमप्रदानम् अस्ति ।

सारांशः - विशेषतः प्रौद्योगिकीक्षेत्रे भविष्यस्य पूर्वानुमानं कर्तुं अत्यन्तं कठिनं भवति, स्टीव जॉब्स् अपि तत् पूर्णतया द्रष्टुं न शक्तवान् । दीर्घकालीनभविष्यस्य नियन्त्रणं कर्तुं प्रयत्नस्य अपेक्षया अल्पकालीनरूपेण कार्यं कर्तुं, प्रयासं कुर्वन्तः, लचीलाः भवितुम् च मुख्यम् अस्ति ।

ली नान् : १.मया हार्डवेयर-उद्योगे बहवः जनाः दृष्टाः ये भविष्यस्य पूर्वानुमानं कर्तुं प्रयतन्ते, स्व-उत्पादैः सह द्यूतं च कुर्वन्ति । प्रायः विफलतायाः परिणामः १० कोटि युआन् हानिः भविष्यति, एतत् च कतिपयानि प्रकरणानि एव ।

तथ्यैः सिद्धं जातं यत् पृथिव्यां कोऽपि भविष्ये १२ मासाभ्यः अधिकं द्रष्टुं न शक्नोति, यतः अहं बहु चीनीय-आधिकारिणः ठोकरं खादितवन्तः दृष्टवान् ।

एकदा अहं एकं रोचकं साक्षात्कारं दृष्टवान् यत्र प्रारम्भिकस्य पीडीए-स्मार्टफोननिर्मातृणां प्रमुखः स्टीव जॉब्स् इत्यनेन सह कृतस्य समागमस्य विषये कथितवान्। तस्मिन् समये ते उच्चगुणवत्तायुक्तं स्मार्टफोनं निर्मातुम् न शक्तवन्तः, अतः ते एप्पल्-सङ्गठनेन सह वार्तालापं कर्तुं गतवन्तः । जॉब्स् सभायाः मध्ये मैकबुक्-इत्यस्य चित्रं आकर्षितवान्, ततः तस्य परितः स्पीकर-मोबाईल्-फोन् इत्यादीनि विविधानि उपकरणानि स्थापितवान् । जॉब्स् अवदत्, "पश्यतु, भवतः मोबाईल-फोनः अस्य वृत्तस्य परिधिं सम्मिलितुं शक्नोति, परन्तु अन्यः व्यक्तिः अवदत्, "भवन्तः भ्रष्टाः सन्ति, मोबाईल-फोनः अस्य वृत्तस्य केन्द्रं भवितुम् अर्हति" इति is like this चल-अन्तर्जाल-क्रान्तिस्य प्रारम्भिक-पदे प्रतिभाशालिनः भविष्यं स्पष्टतया द्रष्टुं न शक्नुवन्ति ।

अतः यदि अद्य कोऽपि वदति यत् सः निश्चयेन अस्ति यत् मोबाईल-फोनाः अद्यापि भविष्यस्य केन्द्रं भविष्यन्ति तर्हि एतादृशी भविष्यवाणी मानवीयक्षमतायाः किञ्चित् परा अस्ति तथापि मम मतं यत् खलु मोबाईलफोनस्य केन्द्रस्थानं कम्पयितुं अवसरः अस्ति।

अतः सर्वाधिकं महत्त्वपूर्णं वस्तु भविष्यस्य पूर्वानुमानं न करणीयम्, अपितु स्वस्य असफलतां न दत्त्वा अधिकं प्रयत्नः करणीयः। कदाचित् कश्चन परियोजना ६ मासेषु १६ कोटि युआन् अर्जयितुं शक्नोति, यथा मेटा चक्षुषः iphone विक्रयसुवर्णरेखां भग्नाः सन्ति। भविष्यस्य अति-अनुमानं न कृत्वा कार्यवाही-करणे, उत्पादानाम् आरम्भे च ध्यानं दातव्यम् |यः कश्चित् १२ मासान् यावत् स्पष्टतया द्रष्टुं शक्नोति सः प्रायः देवः एव । ६ मासाभ्यन्तरे आत्मनः मृत्युपर्यन्तं न हन्ति चेत् पूर्वमेव सुन्दरम् अस्ति ।

सारांशः औद्योगिकनिर्माणस्य दृष्ट्या,अद्यतनस्य विडियोयुगस्य आवश्यकतां पूरयन् iphone 16 इत्यनेन 4k 120hz विडियो शूटिंग् इत्यादीनां सुविधानां माध्यमेन स्वस्य छायाचित्रणक्षमता वर्धिता अस्ति । शूटिंग् बटन् इत्यस्य योजनेन "सॉफ्टवेयर-निर्धारितं हार्डवेयर" प्रतिबिम्बितं भवति तथा च उपयोक्तृ-अनुभवं सुधरति ।

tencent प्रौद्योगिकी : १.एप्पल्-संस्थायाः अस्मिन् सम्मेलने नूतनं नियन्त्रण-बटनं योजितम्, यत् प्रत्यक्षतया दृश्य-अन्वेषण-कार्यस्य उपयोगं कर्तुं शक्नोति । किं भवन्तः मन्यन्ते यत् एतत् युक्तियुक्तं अन्तरक्रियाविन्यासम् अस्ति? एप्पल् किमर्थं एतत् पारम्परिकरूपं हार्डवेयर-डिजाइनं योजयिष्यति यदा सिरी पूर्वमेव शीघ्रं जागृतुं शक्नोति?

ली नान् : जॉब्स् इत्यस्य डिजाइनशैल्याः न्यायेन सः सर्वाणि बटन्-आदयः अपसारयितुं वरम् ।एकदा अहं एकस्मिन् उत्पादे भागं गृहीतवान् यत् if gold award इति पुरस्कारं प्राप्तवान् वयं बटनस्य डिजाइनं यथाशक्ति न्यूनीकर्तुं अपि प्रयत्नम् अकरोम।

परन्तु अस्मिन् समये एप्पल् विपरीतदिशि गत्वा बटन् योजितवान् । परन्तु अहं न मन्ये यत् एषः डिजाइनः सर्वथा अयुक्तः अस्ति। औद्योगिकनिर्माणदृष्ट्या, iphone 16 इत्यस्य महत्त्वपूर्णं उन्नयनं 4k 120hz विडियो शूटिंग्, वास्तविकसमयसमायोजनं, मिश्रणकार्यं च अस्ति । एते वर्धनानि स्पष्टतया छायाचित्रे उच्चगुणवत्तायुक्तं विडियोनिर्गमं च iphone इत्यस्य क्षमतां वर्धयितुं निर्मिताः सन्ति, यत् अद्यतनस्य tvc तथा vlog युगस्य आवश्यकतानुसारं भवतिअतः यतः सॉफ्टवेयरेन एतानि कार्याणि एतावत् शक्तिशालिना वर्धितानि, अतः उपयोक्तृभ्यः एतानि कार्याणि अधिकसुखदरूपेण उपयोक्तुं शक्नुवन्ति इति शूटिंग् बटन् योजयितुं युक्तम् एतत् "सॉफ्टवेयर-निर्धारित-हार्डवेयर" इत्यस्य मूर्तरूपं भवति, उपयोक्तृभ्यः वास्तविकं मूल्यं च प्रदाति ।

यथा तस्य vision pro इत्यनेन सह किमपि सम्बन्धः अस्ति वा इति विषये अहं व्यक्तिगतरूपेण न मन्ये यत् तस्य तया सह बहु सम्बन्धः अस्ति। भवतु नाम एप्पल् तान् संयोजयितुम् इच्छति, परन्तु मम मते एतत् एप्पल्-पक्षतः केवलं कामना एव।अहं न मन्ये यत् vision pro इत्यस्य किमपि पर्याप्तं सफलता अस्ति किमपि आयामात् किमपि न भवतु, एतत् उत्पादं विफलम् अभवत्। तस्य सफलतायाः प्रमाणं नास्ति, २० वर्षाणि यावत् एप्पल्-उपयोक्ता इति नाम्ना अपि अहं तस्य सफलतायाः प्रमाणं दातुं न शक्नोमि ।

tencent प्रौद्योगिकी : १.सम्भवतः vision pro अद्यापि पुनरावृत्तिप्रक्रियायां वर्तते, भविष्ये तस्य बैटरी-जीवनं भारं च सुदृढं भवितुम् अर्हति यदि एताः समस्याः समाधायन्ते तर्हि तस्य अधिकतया उपयोगः भविष्यति ।

ली नान् : १.भवान् यत् वदति तस्य अर्थः अस्ति, परन्तु एतदर्थं एप्पल्-संस्थायाः "हरणं कर्तुं" स्वस्य क्षमतां दर्शयितुं आवश्यकम् अस्ति । भविष्ये सुधाराः भवितुम् अर्हन्ति इति अहं सहमतः,परन्तु इदानीं पश्यन् एप्पल् इत्यनेन अनेकेषु उत्पादेषु पर्याप्तं घटावक्षमता न दर्शिता ।

सारांशः - १.नूतनस्य बटनस्य महत्त्वं तस्मिन् निर्भरं भवति यत् एप्पल् इत्यस्य गभीरा योजना अस्ति वा यदि सः बुद्धिमान् सहायककार्यं सक्रियं कर्तुं शक्नोति तर्हि बटनस्य मूल्यं भविष्यति।

वाङ्ग युकुआन्अहं मन्ये एप्पल्-संस्थायाः अग्रिम-चरणस्य कुञ्जी अस्ति, तस्य यथार्थ-अभिप्रायाः अद्यापि अस्पष्टाः सन्ति ।

एप्पल् इन्टेलिजेन्स् इत्यस्य विषये बहु कथयति स्म, तथापि तया दर्शिताः अनुप्रयोगाः बाल्यरूपेण दृश्यन्ते स्म । अतः अनुवर्तनयोजना अस्ति वा इति मम संदेहः यदि अनुवर्तनं नास्ति तर्हि एतत् बटनं निरर्थकं भवति परन्तु यदि अनुवर्तनं भवति तर्हि एतत् बटनं उपयोगी भवितुम् अर्हति।

सिद्धान्ततः बटनं योजयित्वा कार्यस्य बहुधा उपयोगः भविष्यति इति अर्थः । यदि एतत् बटनं केवलं चित्रग्रहणाय अस्ति तर्हि अहं न मन्ये यत् एतत् एतादृशं डिजाइनं कर्तव्यं, परन्तु यदि एतत् दृश्यबुद्धिप्राप्त्यर्थं भवति, उदाहरणार्थं यदि भवान् एतत् बटनं नुदति तर्हि कॅमेरा न केवलं चालू भविष्यति, अपितु ज्ञास्यति अपि वस्तुषु वास्तविकसमये तथा संवादसमर्थनं आरभत, तदा एतत् बटनं अर्थं करिष्यति । विशेषतः यदि एतत् एकं शक्तिशालीं स्मार्ट-सहायक-कार्यं सक्रियं कर्तुं शक्नोति, तर्हि एतत् बटनं सहायक-बटनं भवति ।

tencent प्रौद्योगिकी : १.अस्य बहुविधकार्यं केवलं शूटिंग् इत्यत्र एव सीमितं न भवेत् , wake up word इत्यस्य अपि आवश्यकतां विना, भवन्तः कदापि संवादं कर्तुं शक्नुवन्ति यावत् भवन्तः स्वस्य मोबाईल-फोनम् आनयन्ति।

वाङ्ग युकुआन् : १.अहं मन्ये अद्यापि तस्य जागरणतन्त्रस्य आवश्यकता वर्तते यत् भवन्तं कदापि कुत्रापि अभिलेखयितुम् भयङ्करं भविष्यति। उपयोक्तारं स्पष्टतया ज्ञापयितुं जागरणसंकेतः भवितुमर्हति यत् सः अन्तरक्रियाम् आरब्धवान् इति तथा च यन्त्रं पूर्वनिर्धारितरूपेण स्थितिं अभिलेखयितुं शक्नोति यद्यपि उपयोक्तृणां सूचनायां वास्तविकं नियन्त्रणं न स्यात् तथापि नियामकानाम् नियन्त्रणं दृश्यते ।

यदि एप्पल् सर्वं एआइ इति ज्ञातुम् इच्छति तर्हि काः समस्याः सन्ति?

tencent प्रौद्योगिकी : १.यदि एप्पल् "सर्वं ai" इति साक्षात्कर्तुं इच्छति, टर्मिनल-उत्पादानाम्, चिप्स्-इत्यस्य, सॉफ्टवेयर-हार्डवेयर-योः संयोजनं कृत्वा इकोसिस्टम्-दृष्ट्या च, अद्यापि काः कष्टानि पारितव्यानि सन्ति? इदानीं किं समाधानं कर्तव्यं भविष्ये किं समाधानं कर्तव्यम्?

सारांशः- एप्पल्-संस्थायाः उपयोक्तृणां भावनां प्रेरयितुं क्षमता नष्टा अस्ति ।

ली नान् : १.एप्पल् इत्यस्य अग्रे गत्वा एकं स्पष्टं बाधकं भवति क्वाल्कॉम् इत्यनेन सह तस्य स्पर्धा । एप्पल् स्वकीयं संचारबेस्बैण्ड् विकसितं कृत्वा एसओसी-मध्ये एकीकृत्य प्रयतते यद्यपि एआइ-युगे एतत् लक्ष्यं परिवर्तयिष्यति वा इति अस्पष्टम् अस्ति तथापि अस्मिन् क्षेत्रे बहुवर्षेभ्यः परिश्रमं कुर्वन् अस्ति चीनदेशे एप्पल्-मोबाइल-फोनानां संकेत-समस्यानां विषये बहवः उपयोक्तारः प्रायः शिकायतुं प्रवृत्ताः सन्ति ।

संचारबेस्बैण्ड् इत्यस्य अतिरिक्तं एप्पल् इत्यस्य टर्मिनल्-साइड् मॉडल् प्रौद्योगिक्यां अपि महती क्षमता अस्ति । एप्पल्-संस्थायाः चिप्-डिजाइन-क्षमता प्रबलाः सन्ति, हार्डवेयर-स्तरस्य अन्त्य-पक्षीय-माडलस्य कृते अधिकं समर्थनं दातुं शक्नोति च । अस्मिन् पक्षे ए१८ चिप् इत्यत्र वयं पूर्वमेव सुधारं दृष्टवन्तः, भविष्ये च iphone इत्यस्य अन्त्यपक्षस्य मॉडल् क्षमता अधिकाधिकं शक्तिशालिनः भविष्यन्ति ।

परन्तु अहं मन्ये यत् एप्पल् इत्यस्य सम्मुखे अन्यः बृहत्तरः समस्या अस्ति यत् उपभोक्तृणां उत्तेजनस्य क्षमता नष्टा अस्ति। समस्या तान्त्रिककठिनतानां अपेक्षया बृहत्तरा अस्ति।अद्यतनं एप्पल् पूर्ववत् उपभोक्तृणां भावनां न चालयति, नूतनानां उत्पादानाम् प्रक्षेपणमपि उपयोक्तृन् उत्तेजितुं न शक्नोति। यथा, अद्य अहं huawei इत्यस्य त्रिगुणं मोबाईलफोनं दृष्टवान्, एप्पल् इत्यस्य पत्रकारसम्मेलनात् अधिकं उत्साहितः अभवम्।

एप्पल् "एकं अधिकं वस्तु" " भिन्नं चिन्तयितुं" क्षमता नष्टवती अस्ति उपभोक्तृब्राण्ड् इति नाम्ना उपयोक्तृणां भावनाभिः सह प्रतिध्वनितुं न शक्नोति । एषा तान्त्रिकचुनौत्यस्य अपेक्षया अधिका गम्भीरा समस्या अस्ति, विशेषतः उपभोक्तृक्षेत्रे, यत्र शॉपिंगकार्ट-संयोजनव्यवहारः तर्कसंगतरूपेण चालितः भवति, परन्तु अन्तिम-भुगतानस्य विषये उपयोक्तारः भावनात्मकरूपेण चालिताः भवन्ति

यदा वास्तविकं कम्प्यूटिंगशक्तिक्रान्तिः भवति तदा एप्पल् इत्यनेन यत् अधिकं पुनः प्राप्तव्यं तत् "think different" इति ।

सारांशः - १.प्रौद्योगिकीक्रान्तेः मूलं अवधारणानां भङ्गः अस्ति, एप्पल्-संस्थायाः वर्तमान-एप्पल्-बुद्धिः केवलं विद्यमान-सेवानां सुधारः एव अस्ति, वास्तविक-नवीनतायाः अभावः च अस्ति

वाङ्ग युकुआन् - सत्यं वक्तुं शक्यते यत् सर्वाधिकं कठिनता अवधारणायाः विषयः अस्ति। पूर्वप्रौद्योगिकीक्रान्तीनां वास्तविकनेतारः प्रायः अवधारणात्मकाः क्रान्तिकारिणः भवन्ति ।एप्पल्-कम्पनी आइपॉड्-इत्यनेन सङ्गीत-उद्योगं पूर्णतया बाधितवान् यतः ते स्वयमेव हार्डवेयर-कम्पनी इति सर्वथा न चिन्तयन्ति स्म । पश्चात् यदा आईफोन् मुक्तः अभवत् तदा अहं विशेषतया प्रभावितः अभवम् यदा स्टीव जॉब्स् प्रथमं भाषणं दत्तवान् तदा सः अवदत् यत् एतत् आइपॉड्, इन्टरनेट् नेविगेटर्, दूरभाषस्य च संयोजनम् अस्ति। एतत् अवधारणात्मकं उन्नयनं एप्पल्-संस्थायाः प्रौद्योगिकी-लाभान् पूर्णतया प्रदर्शयति ।

परन्तु अधुना एप्पल् इन्टेलिजेन्स् इत्येतत् एप्पल् इत्यस्य विद्यमानसेवानां उन्नयनस्य विषये अधिकं वर्तते न तु मौलिकरूपेण प्रौद्योगिकीक्रान्तिं प्रवर्तयितुं। अहं मन्ये एषा महती सीमा अस्ति। अद्यापि एतत् स्मार्ट-प्रौद्योगिक्याः माध्यमेन एप्पल्-संस्थायाः विद्यमान-सेवासु कथं सुधारः करणीयः इति परितः परिभ्रमति, न तु स्मार्ट-आवश्यकतानां विस्तृत-परिधिं समर्थयितुं एप्पल्-हार्डवेयर-इत्यस्य उपयोगः कथं करणीयः इति चिन्तयितुं मुख्यः प्रश्नः भवितुमर्हति यत् कृत्रिमबुद्धिः वास्तवतः जनानां समस्यानां समाधानार्थं कथं साहाय्यं कर्तुं शक्नोति, न तु केवलं कॅमेरा इत्यादिषु कार्येषु सुधारं कर्तुं।

सॉफ्टवेयर तथा हार्डवेयर इत्येतयोः द्वयोः अपि उपयोक्तृआवश्यकतानां सेवा भवितुमर्हति । इदानीं समस्या अस्ति यत् एप्पल्-कम्पनी वास्तविकं नूतनं सफलतां न दर्शितवान् ।उदाहरणरूपेण कॅमेरा गृह्यताम् यदि कॅमेरा मोबाईलफोनस्य कार्याणि विस्तारयितुं अवसरः भवितुम् अर्हति तर्हि सा एव सम्यक् दिशा। परन्तु यदि भवान् केवलं apple intelligence इत्यस्मै कॅमेरा-सहायतां ददाति तर्हि भवान् गलत् दिशि गच्छति। अतः,सम्प्रति एप्पल् चिरकालात् या "क्रान्तिः" आह्वयति, सा वास्तवतः क्रान्तिकारीं प्रदर्शनं न दर्शितवती ।