समाचारं

युएयुए युशी : ईंधनवाहनक्षेत्रं विषमरूपेण विभक्तम् अस्ति, तथा च घरेलुनवीन ऊर्जास्रोताः सी-वर्गस्य वाहनेषु केन्द्रीकृताः सन्ति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आँकडास्रोतानां अद्यतनीकरणेन प्रभाविताः संवाददातारः मुख्यतया अगस्तमासस्य आँकडानां आधारेण घरेलुसी-वर्गस्य कारबाजारस्य वर्तमानस्थितेः विश्लेषणं कृतवन्तः। अगस्तमासे घरेलु-सी-वर्गस्य कारानाम् सञ्चितविक्रयः ९२,३९८ यूनिट् आसीत्, यत् पूर्वमासस्य अपेक्षया २९.०१% अधिकम् अस्ति । तेषु ईंधनवाहनानां नवीनऊर्जावाहनानां च संयुक्तविक्रयः क्रमशः ३१,११२, ६१,२८६ च अभवत्, यत् सी-वर्गस्य वाहनानां कुलविक्रयस्य क्रमशः ३३.६७%, ६६.३३% च अभवत्
ईंधनवाहनखण्डे यद्यपि परिचिताः "पुराणमुखाः" मूलतः पूर्वासनानि निरन्तरं कुर्वन्ति तथापि विक्रयस्य परिमाणं भागः च विषमाः सन्ति । नवीन ऊर्जाक्षेत्रे अगस्तमासे विक्रयक्रमाङ्कने बहवः घरेलुमाडलाः एकत्र आविर्भूताः, परन्तु विपण्यप्रदर्शनं बहु भिन्नम् आसीत् ।
आँकडास्रोतानां अद्यतनीकरणेन प्रभाविताः चीन आर्थिकजालस्य संवाददातारः अस्मिन् वर्षे प्रथमाष्टमासेषु घरेलुसी-वर्गस्य कारानाम् संचयीविक्रयदत्तांशस्य गणनां कर्तुं असमर्थाः अभवन् अस्य कृते संवाददाता मुख्यतया अगस्तमासस्य एकमासस्य आँकडानां आधारेण अस्य विपण्यखण्डस्य वर्तमानस्थितेः विश्लेषणं कृतवान् ।
अगस्तमासे घरेलु-सी-वर्गस्य कारानाम् सञ्चितविक्रयः ९२,३९८ यूनिट् आसीत्, यत् पूर्वमासस्य अपेक्षया २९.०१% अधिकम् अस्ति । तेषु ईंधनवाहनानां नवीनऊर्जावाहनानां च संयुक्तविक्रयः क्रमशः ३१,११२, ६१,२८६ च अभवत्, यत् सी-वर्गस्य वाहनानां कुलविक्रयस्य क्रमशः ३३.६७%, ६६.३३% च अभवत्
इन्धनवाहनक्षेत्रं विषमम् आनन्दं दुःखं च अनुभवति
ईंधनवाहनखण्डे यद्यपि परिचिताः "पुराणमुखाः" मूलतः पूर्वविक्रयक्रमाङ्कनं निरन्तरं कुर्वन्ति तथापि तेषां विपण्यभागे प्रमुखाः परिवर्तनाः अभवन्
ऑडी ए६एल इत्यनेन मर्सिडीज-बेन्ज् ई-क्लास् इत्यस्मात् सी-वर्गस्य कार-विपण्ये मासिकविक्रय-विजेतृत्वं पुनः प्राप्तम् । आँकडानि दर्शयन्ति यत् अगस्तमासे ऑडी ए६एल तथा मर्सिडीज ई-क्लास् इत्येतयोः विक्रयस्य मात्रा क्रमशः १२,५१५ तथा ८,७०० यूनिट् आसीत्;
यद्यपि ते ईंधनवाहनखण्डे अग्रतां धारयन्ति तथापि "जर्मन-शीर्षत्रयः" मिश्रितानि आनन्दाः, दुःखानि च सन्ति । बीएमडब्ल्यू ५ सीरीजस्य विक्रयमात्रा जुलैमासे ७,४९७ यूनिट् तः अगस्तमासे ४,१७४ यूनिट् यावत् न्यूनीभूता एतस्य परिणामेण तस्य सञ्चितविक्रयमात्रायां ऑडी ए६एल तथा मर्सिडीज ई-क्लास् इत्येतयोः मध्ये अपि महत् अन्तरं जातम्
अहं न जानामि यत् एतत् संयोगः अस्ति वा न वा, परन्तु अद्यतन-माध्यम-रिपोर्ट्-मध्ये उक्तं यत् “‘मूल्ययुद्धस्य’ कारणात् भण्डाराणां गम्भीरं हानिः अभवत्, मूल्यानि स्थिरीकर्तुं bmw-इत्यस्य विक्रय-मात्रायां न्यूनीकरणं भविष्यति, भण्डार-प्रारम्भेषु च परिचालन-दबावः न्यूनीकरिष्यते | जुलैमासात् आरभ्य” इति ।
तस्य निकटतया अनुसरणं कृत्वा "दक्षिण-ऑडी"-a7l इत्यस्य मासिकविक्रयः २०००-३,००० यूनिट्-मध्ये स्थिरः अभवत् । तथ्याङ्कानि दर्शयन्ति यत् अगस्तमासे ऑडी ए७एल इत्यनेन २५२० यूनिट् विक्रीतम्;
फोक्सवैगन हुइआङ्ग्, यः ऑडी ए७एल इत्यस्य "एकस्मात् विद्यालयात्" अस्ति, सः "भूतः" इव अस्ति, समये समये विक्रयसूचौ "ज्वलति" च । अगस्तमासे हुइआङ्ग्-नगरं "-१"-वाहनानां अभिलेखेन सह प्रकटितम्, येन जनाः तस्य सूचीं विक्रयं च विषये भ्रमिताः अभवन् ।
वोल्वो एस ९० तथा कैडिलैक् सीटी६ क्रमशः २००० तथा १००० यूनिट् इत्येतयोः विक्रयपरिधिषु स्थिराः अभवन् । आँकडानि दर्शयन्ति यत् अगस्तमासे वोल्वो एस९० तथा कैडिलैक् सीटी६ इत्येतयोः विक्रयमात्रा क्रमशः १,९७८ तथा ८३८ यूनिट् आसीत्;
"शीर्षत्रिजर्मन" इत्यनेन सह स्पर्धां कर्तुं उद्दिश्यमानः होङ्गकी एच् ९ इत्यनेन अस्मिन् वर्षे बीजिंग-वाहनप्रदर्शनस्य समये वार्षिकं मॉडलं प्रारब्धम्, एप्रिल-मासात् जून-मासपर्यन्तं तस्य मासिकविक्रयः १,००० यूनिट्-अधिकः अभवत्, परन्तु अधुना "मूलरूपेण पुनः आगतः "" । तथ्याङ्कानि दर्शयन्ति यत् अगस्तमासे होङ्गकी एच् ९ इत्यस्य विक्रयमात्रा ३८२ यूनिट् आसीत्;
आन्तरिकाः नवीनाः ऊर्जास्रोताः एकत्र समागच्छन्ति
नवीन ऊर्जाक्षेत्रे अगस्तमासस्य विक्रयक्रमाङ्कने १२ स्वदेशीयरूपेण निर्मिताः मॉडल् एकत्र प्रादुर्भूताः, परन्तु तेषां विपण्यप्रदर्शनं बहु भिन्नम् आसीत् ।
स्वकीयं यातायातयुक्तस्य xiaomi su7 इत्यस्य विक्रयमात्रा अगस्तमासे १०,००० यूनिट् अतिक्रान्तवती, नूतन ऊर्जाक्षेत्रे उपविजेता सफला अभवत्, सम्पूर्णे c-वर्गस्य कारबाजारे उपविजेता अपि अभवत् . इदं ज्ञातं यत् xiaomi motors इत्येतत् सम्प्रति उत्पादनक्षमतां वर्धयति तथा च अस्मिन् वर्षे नवम्बरमासे एकलक्षवाहनानां विक्रयलक्ष्यं समयात् पूर्वं पूर्णं कर्तुं शक्नोति, तथा च सम्पूर्णे 120,000 वाहनानां वितरणमात्रा प्राप्तुं शक्नोति संवत्सरः ।
अगस्तमासे षट् मॉडल् इत्यस्य विक्रयः क्रमशः ४०२७, ३६५६, २७५२ च आसीत् वाहनम् ।
तृतीयस्तरस्य अगस्तमासे hongqi eh7, bmw i5, zhijie s7, xingtu xingyuan es, haopin hyper gt इत्यादीनां पञ्चानां उत्पादानाम् विक्रयः क्रमशः 484, 476, 425, 312, 149 च वाहनम् अभवत्
नवीनतया योजितानाम् १२ सी-वर्गस्य नवीन-ऊर्जा-वाहनानां मध्ये अधिकांशः सी-वर्गस्य कारस्य आकारः भवति परन्तु b-वर्गस्य कारस्य मूल्यं भवति केषाञ्चन उत्पादानाम् प्रवेशस्तरीयमाडलस्य मूल्यं १२०,००० तः न्यूनम् अपि भवति १३०,००० युआन् ।
स्पष्टतया, बहवः स्वतन्त्राः ब्राण्ड्-संस्थाः c-वर्गस्य कार-विपण्ये byd-इत्यस्य सफल-अनुभवस्य प्रतिकृतिं कर्तुम् इच्छन्ति तथा च "लाभ-प्रभावशीलता"-माध्यमेन विपण्यं उद्घाटयितुं नूतन-ऊर्जा-पट्टिकायाः ​​उपयोगं कर्तुम् इच्छन्ति वर्तमान विपण्यस्थितेः आधारेण "इण्टरनेट् सेलिब्रिटी" उत्पादान् विहाय अन्ये नूतनाः ऊर्जा-उत्पादाः घरेलु-सी-वर्गस्य कार-विपण्ये बहु तरङ्गं न कृतवन्तः
यथा स्वतन्त्राः ब्राण्ड्-संस्थाः byd-इत्यस्य अनुकरणाय स्पर्धां कुर्वन्ति, तथैव हानः, c-वर्गस्य कार-विपण्ये विघटनकारीरूपेण, प्रतिस्पर्धायाः केन्द्रीकरणं b-वर्गस्य कार-विपण्यं प्रति स्थानान्तरितवान् इति दृश्यते
अद्यतनकाले आयोजिते २०२५ हान डीएम-आइ तथा हान ईवी इत्येतयोः प्रक्षेपणसम्मेलने byd इत्यनेन उक्तं यत्, "२०२५ तमस्य वर्षस्य हान-परिवारस्य चत्वारि प्रमुखाणि विकासानि, अतिरिक्तविन्यासानां च बहूनां संख्या अभवत् । सम्पूर्णा श्रृङ्खला पञ्च-लिङ्क्-पर्यन्तं उन्नयनं कृतम् अस्ति, तथा च केचन उच्चस्तरीयविन्यासाः विकेन्द्रीकृताः सन्ति रेंज तथा संयुक्त उद्यमानाम् विध्वंसं त्वरयति।
सम्बन्धित पठन : १.
युएयुए युशी : मर्सिडीज-बेन्ज ई-वर्गः ईंधनविक्रयस्य शीर्षस्थाने पुनः आगच्छति, byd han अग्रणीः अस्ति
स्रोतः चीन आर्थिक जालम्
प्रतिवेदन/प्रतिक्रिया