समाचारं

प्रशिक्षणशिबिरं कियत् प्रभावी भवति ? १८ दिनाङ्के सायं चीनदेशस्य पुरुषबास्केटबॉलदलस्य ला लिगा-दलस्य युवेन्टस्-दलस्य विरुद्धं उष्णता-क्रीडायां क्रीडितम् ।

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१८ सितम्बर् दिनाङ्के सायंकाले चीनदेशस्य पुरुषबास्केटबॉलदलस्य, यः दीर्घकालं यावत् प्रशिक्षणं कुर्वन् अस्ति, तस्य ला लिगा-दलस्य युवेन्टस्-क्लबस्य विरुद्धं झेजियाङ्ग-नगरस्य कुझोउ-नगरे वार्म-अप-क्रीडा भविष्यति “स्पेनिश-लीग-दलानां वार्म-अप-क्रीडा-विरोधिनां चयनस्य विषये सर्वाधिकं महत्त्वपूर्णं वस्तु अस्ति यत् तेषां लीग-स्तरः तुल्यकालिकरूपेण उच्चः अस्ति” इति चीनीय-पुरुष-बास्केटबॉल-प्रशिक्षकः गुओ शिकियाङ्गः अवदत् “अतः वयं उच्चस्तरीय-दलैः सह अधिकानि क्रीडाः क्रीडितुं इच्छामः, यत् भविष्यति अस्माकं कृते भद्रं भवतु व्यायामस्य मूल्यं बहु महत्” इति ।
अयं ज्ञायते यत् युवेन्टस्-क्लबस्य सम्प्रति कुलम् १३ जनाः सन्ति, तेषां औसत-वयोः २७.७ वर्षाणि, औसत-उच्चता च २.०२ मीटर् अस्ति, तेषां शक्तिः च ला लिगा-क्रीडायाः मध्य-उच्च-भागे अस्ति . १८ दिनाङ्के भवितुं शक्नुवन्तः मैचस्य अतिरिक्तं २० दिनाङ्के क्षियान्-नगरे द्वयोः पक्षयोः द्वितीयः मेलः अपि भविष्यति ।
उच्चस्तरीयदलैः सह स्पर्धां कर्तुं चयनं चीनीयपुरुषबास्केटबॉलदलस्य हाले प्रशिक्षणसत्रेषु परिणामानां परीक्षणार्थमपि भवति ।
अगस्तमासस्य ५ दिनाङ्कात् आरभ्य चीनीयपुरुषबास्केटबॉलदलेन युन्नान् हैगेन् क्रीडाप्रशिक्षणकेन्द्रे, बीजिंग एर्कीकारखानाप्रशिक्षणकेन्द्रे च प्रशिक्षणस्य द्वौ चरणौ कृतौ प्रशिक्षणशिबिरस्य समये चीनीयपुरुषबास्केटबॉलदलः "त्रीणि आज्ञापालनानि एकः प्रमुखः" इति वैज्ञानिकप्रशिक्षणसिद्धान्तस्य पालनम् करोति यत् खिलाडयः दलस्य सामरिकक्रीडायाः, दलस्य आक्रामकस्य रक्षात्मकस्य च प्रणाल्याः परिचिताः भवेयुः, शारीरिकसुष्ठुता च सुधारं कुर्वन्ति
१६ सितम्बर् दिनाङ्के चीनीयपुरुषबास्केटबॉलदलेन बीजिंगनगरस्य एर्कीकारखानाप्रशिक्षणकेन्द्रे ध्वजारोहणं कृतम् कार्यं साहसं च" इति । सः अवदत् यत् नूतनं चक्रं आव्हानैः परिपूर्णम् अस्ति चीनीयपुरुषबास्केटबॉलदलस्य व्यावहारिकता, दृढनिश्चयः च भवितुमर्हति यत् "प्रत्येकं विजयं स्वेदस्य प्रत्येकं बिन्दुना आदानप्रदानं कर्तुं, तथा च प्रत्येकं विजयेन सह दलस्य गौरवं जितुम्", सम्मानं पुनः प्राप्तुं, पुनः आकारं दातुं image, and use practical क्रियाः "त्रयस्य प्रमुखलक्ष्यस्य" पुनर्जीवने योगदानं ददति ।
यथा हू मिङ्ग्क्सुआन् उक्तवान्, अन्तिमेषु वर्षेषु चीनदेशस्य पुरुषाणां बास्केटबॉल-दलस्य क्षयः भवति । विश्वकप-क्रीडायां ते किमपि जितुम् असफलाः अभवन्, एशिया-क्रीडायां केवलं कांस्यपदकं प्राप्तवन्तः, ओलम्पिक-क्रीडायां च वर्षद्वयं यावत् क्रमशः त्यक्तवन्तः नूतनस्य ओलम्पिकचक्रस्य आरम्भे चीनीयपुरुषबास्केटबॉलदलस्य बहिः जगतः आत्मविश्वासं पुनः प्राप्तुम् इच्छति चेत् एकैकं पदं ग्रहीतुं आवश्यकता वर्तते। "अस्माकं अल्पकालिकं लक्ष्यं अद्यतन-एशिया-कप-क्वालिफाइंग्-विण्डो (मैच)द्वयम्, मध्यकालीन-लक्ष्यं आगामिवर्षस्य एशिया-कप-अन्तिम-विण्डो, ततः परं वर्षे एशिया-क्रीडा तथा च २०२७-विश्वकपस्य षट्-विण्डो (मैच्), तथा च परमं लक्ष्यं अस्ति यत् इदं २०२७ विश्वकपस्य अन्तिमपक्षः अस्ति, अपि च २०२८ तमस्य वर्षस्य लॉस एन्जल्स ओलम्पिकस्य टिकटैः सह सम्बद्धम् अस्ति इति वयं ओलम्पिकस्य टिकटं प्राप्तुं यथाशक्ति प्रयतेम इति गुओ शिकियाङ्गः अवदत्।
व्यवस्थानुसारं अस्मिन् वर्षे चीनीयपुरुषबास्केटबॉलदलस्य मुख्यं स्पर्धाकार्यं नवम्बर् २१, २४ च दिनाङ्केषु एशियायाः प्रारम्भिकक्रीडायाः द्वितीयं खिडकं क्रमशः गुआम-मङ्गोलिया-विरुद्धम् अस्ति नूतने सत्रे सीबीए लीग् इत्यनेन तदनुसारं राष्ट्रियदलप्रतियोगितायाः कृते मार्गं कल्पयितुं खिडकीकालः अपि स्थापितः अस्ति ।
(लोकप्रिय समाचार·qilu one point client feng zihan)
समाचारसुरागं प्रतिवेदयितुं चैनलः: एप्लिकेशनबाजारात् "qilu one point" app डाउनलोड् कुर्वन्तु, अथवा wechat लघुकार्यक्रमं "qilu one point" इति अन्वेषणं कुर्वन्तु।
प्रतिवेदन/प्रतिक्रिया