समाचारं

झाओ वेइलुन् तृतीयसमग्रपिक् इत्यनेन सह कोल्ड् हार्ट्-दलेन चयनितः

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१८ सेप्टेम्बर् दिनाङ्के अमेरिकन-अतिकालिक-एलिट्-लीग्-सङ्घस्य मसौदाः आयोजिताः । चीनीयविदेशीयः खिलाडी झाओ वेइलुन् तृतीयसमग्रपिक् इत्यनेन सह कोल्ड् हार्ट्-दलेन चयनितः । झाओ वेइलुनस्य प्रबन्धनदलेन बीजिंग-युवा-दैनिक-पत्रिकायाः ​​समीपे उक्तं यत् झाओ वेइलुनः अस्मिन् सत्रे अमेरिका-देशे स्पर्धां करिष्यति, परन्तु सः झाओ वेइलुनस्य भविष्यस्य योजनां न प्रकटितवान् बहिः जगत् ओवरटाइम् एलिट् लीग् इत्यस्य विषये अत्यल्पं जानाति, परन्तु वस्तुतः भ्रातरौ अमेन् थॉम्पसनः ओसार थॉम्पसनः च, ये अधुना एव स्वस्य रूकी-ऋतुः व्यतीतवन्तः, उभौ अपि खिलाडयः सन्ति ये अस्मात् लीग्-क्रीडायाः प्रत्यक्षतया एनबीए-क्रीडायां प्रवेशं कृतवन्तः, ते च सापेक्षतया अपि सम्पन्नवन्तौ उत्तमं करियरम्। तदतिरिक्तं २०२४ तमे वर्षे वर्गे द्वितीयक्रमाङ्कस्य पिक् एलेक्स सार्, ८ क्रमाङ्कस्य पिक् रोबर्ट् डिलिंग्हम् च अस्मिन् लीगे क्रीडितवन्तौ । अस्मिन् लीगे झाओ वेइलुनस्य भविष्यं किम् ? किं एतेन भविष्ये एनबीए-क्रीडायां प्रवेशः कर्तुं साहाय्यं भविष्यति ?

झाओ वेइलुन् इत्यस्य जन्म इटलीदेशे २००५ तमे वर्षे सितम्बर्-मासस्य ८ दिनाङ्के अभवत् । झाओ वेइलुन् जन्मतः इटलीदेशे निवसति । २०१० तमस्य वर्षस्य जूनमासे ५ वर्षाणाम् न्यूनः आसीत् झाओ वेइलुनः आधिकारिकतया वारेस् बास्केटबॉल क्लब् इत्यत्र बास्केटबॉल-प्रशिक्षणं आरब्धवान् । यद्यपि झाओ वेइलुन् उत्कृष्टशारीरिकदशायुक्तः क्रीडकः नास्ति तथापि सः बास्केटबॉल-क्रीडायाः विषये अतीव आकृष्टः अस्ति, तदर्थं च महत् प्रयत्नम् अकरोत् । एतेन शारीरिकस्थितीनां "अभावः" बहुधा पूर्यते । तस्मिन् एव काले नियमितबास्केटबॉलस्य प्रभावस्य, बास्केटबॉलस्य गहनसमझस्य च कारणात् झाओ वेइलुनः सर्वदा एव दलस्य नेता अभवत् बहुवारं प्रथमत्रिषु क्वार्टर्-मध्ये प्रतिद्वन्द्वीभ्यः १८ वा २० वा अंकाः अपि हारितवन्तः, परन्तु चतुर्थे क्वार्टर्-मध्ये झाओ वेइलुनः क्रीडां स्वीकृत्य दलस्य सफलतया पुनरागमने साहाय्यं कृतवान् यदा झाओ वेइलुन् वर्षेषु इटलीदेशे क्रीडति स्म तदा सः बहुवारं आयुवर्गेषु स्पर्धां कृतवान्, इतिहासं च रचयति स्म । अनेकजनानाम् दृष्टौ रक्षकः झाओ वेइलुन् चीनीयबास्केटबॉलक्रीडायाः आशायाः तारा इति गण्यते, सः बहुवारं राष्ट्रिययुवादले चयनितः अस्ति

झाओ वेइलुन् वर्षद्वयात् पूर्वं अमेरिकादेशस्य एकेन शक्तिशालिना एजेन्सी इत्यनेन सह अनुबन्धं कृतवान्, सः प्रतिवर्षं ग्रीष्मकाले विशेषप्रशिक्षणार्थं अमेरिकादेशं गच्छति । अधुना एव झाओ वेइलुनः ओवरटाइम् एलिट् लीग् मसौदे पञ्जीकरणं कृतवान् । अन्ते तृतीयसमग्रपिक् इत्यनेन सह झाओ वेइलुन् चयनितः । अतिरिक्तसमये एलिट् लीग् इति १६-२० वर्षाणां युवानां कृते बास्केटबॉललीगः । यद्यपि एषा लीगः चिरकालात् न स्थापिता तथापि अन्तिमेषु वर्षेषु अस्याः तीव्रगत्या विकासः अभवत्, केचन उत्तमाः युवानः क्रीडकाः अपि उद्भूताः । यथा, थॉम्पसन-भ्रातरः एनबीए-क्रीडायां एव स्वस्य नवयुवक-ऋतुः व्यतीतवन्तः ।

परन्तु केषाञ्चन रिपोर्ट्-अनुसारं अतिरिक्तसमये अभिजात-प्रशिक्षण-शिबिरे मुख्यतया अमेरिका-देशस्य स्थानीय-उच्चविद्यालयस्य कनिष्ठ-वरिष्ठानां खिलाडयः आमन्त्रयन्ति, हस्ताक्षरं च कुर्वन्ति, तेषां लक्षणं सामान्यतया उत्तम-शारीरिक-सुष्ठुता अस्ति, परन्तु ते अधिकतया क्रीडायां एकान्ते क्रीडन्ति, तेषां क्रीडाशैल्याः च आकर्षकः अस्ति। अस्मिन् लीगे क्रीडकाः समग्ररूपेण दलस्य अपेक्षया स्वस्य कौशलस्य क्षमतायाश्च प्रदर्शनस्य अधिकं मूल्यं ददति । एतत् वस्तुतः झाओ वेइलुनस्य पूर्वक्रीडावातावरणशैल्याः च सर्वथा भिन्नम् अस्ति । स्पष्टतया झाओ वेइलुन् भविष्ये अधिकानि आव्हानानि सम्मुखीकुर्वन्ति।

यद्यपि ओवरटाइम् एलिट् लीग् इत्यस्मिन् झाओ वेइलुन् इत्यस्य भविष्यस्य न्यायः कठिनः अस्ति तथापि अस्मात् अनुभवात् सः निश्चितरूपेण किमपि लाभं प्राप्स्यति। यदि झाओ वेइलुन् भविष्ये एनबीए-क्रीडायां प्रहारं कर्तुम् इच्छति तर्हि अमेरिकन-बास्केटबॉल-वातावरणे तस्य अनुकूलनं करणीयम् । अतिरिक्तसमये अभिजातलीगे क्रीडकाः "जङ्गलस्य नियमस्य" क्रूरतां सर्वदा अनुभविष्यन्ति । तस्मिन् एव काले झाओ वेइलुन इत्यस्य अपि अमेरिकनस्काउट्-जनानाम् दृष्टिक्षेत्रे यथाशीघ्रं प्रवेशः आवश्यकः अस्ति । यद्यपि यूरोपीयक्रीडासु झाओ वेइलुनस्य प्रदर्शनं उल्लेखनीयम् अस्ति तथापि अधिकं ध्यानं प्राप्तुं अमेरिकनबास्केटबॉल-वातावरणे स्वं सिद्धं कर्तव्यम् । एषः अपि एकः मञ्चः अस्ति यस्य माध्यमेन सः स्वस्य करियर-जीवने अवश्यं गन्तव्यः ।

झाओ वेइलुन् इत्यस्य पिता झाओ चाङ्गजियान् इत्यनेन बीजिंग-युवा-दैनिक-सम्वादकस्य पूर्व-अनन्य-साक्षात्कारे एतत् उक्तं यत् - "वास्तवतः भवान् कुत्र क्रीडति इति महत्त्वं नास्ति । महत्त्वपूर्णं तु एतत् यत् भवतः कृते क्रीडितुं, उत्तमं क्रीडितुं, क्रीडितुं च कन्दुकं भवति उच्चस्तरीयसङ्घर्षेषु अधुना तस्य कृते जगत् द्रष्टुं अन्यैः सह स्पर्धां कर्तुं च समयः अस्ति, अस्माकं तस्य विषये महती आशा अस्ति।”

आशासे यत् झाओ वेइलुन् नूतनवातावरणस्य व्यवस्थायाः च अन्तर्गतं निरन्तरं वर्धमानं स्वस्य जगत् निर्मातुम् अर्हति।

पाठ/beiqing खेल गीत xiang

प्रतिवेदन/प्रतिक्रिया