समाचारं

पुरातनकारानाम् नूतनानां कृते व्यापारः निरन्तरं क्रमेण च प्रचलति

2024-09-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गुआङ्गमिंग दैनिक, बीजिंग, सितम्बर १७ (सम्वादकः झाङ्ग यी)वाणिज्यमन्त्रालयेन प्रकाशितस्य नवीनतमसूचनानुसारं १४ सितम्बर् दिनाङ्के ०:०० वादनपर्यन्तं वाहनव्यापार-सूचना-मञ्चस्य पञ्जीकृत-उपयोक्तृणां सञ्चित-संख्या १५ लक्षं अधिका अभवत्, तथा च वाहन-स्क्रैपेज-नवीकरण-अनुदानार्थं आवेदनानां संख्या अतिक्रान्तवती १० लक्षं । सम्प्रति पुरातनकारानाम् नूतनानां कृते व्यापारः निरन्तरं क्रमेण च प्रगतिशीलः अस्ति, सकारात्मका प्रगतिः अपि प्राप्ता अस्ति ।
चीन-आटोमोबाइल-विक्रेता-सङ्घस्य आँकडानुसारं जनवरी-मासतः अगस्त-मासपर्यन्तं राष्ट्रव्यापिरूपेण यात्रीकारानाम् खुदराविक्रयः १३.४७२ मिलियन-यूनिट्-रूपेण अभवत्, यत् वर्षे वर्षे १.९% वृद्धिः अभवत् तेषु ६.०१६ मिलियनं नवीन ऊर्जायात्रीवाहनानि खुदराविक्रयणं कृतवन्तः, वर्षे वर्षे ३५.३% वृद्धिः अभवत्; अगस्तमासे नूतनानां ऊर्जायात्रीवाहनानां खुदराविक्रयः १.०२७ मिलियनः आसीत्, यत् वर्षे वर्षे ४३.२% वृद्धिः अभवत्, तथा च विपण्यप्रवेशस्य दरः ५३.९% यावत् अभवत्, यत् स्क्रैप्ड् वाहनानां पुनःप्रयोगस्य परिमाणं वर्षे वर्षे ७०४,००० आसीत् ७३.८% वृद्धिः अभवत् ।
"गुआंगमिंग दैनिक" (पृष्ठ 10, सितम्बर 18, 2024)
स्रोतः - गुआंगमिंग डॉट कॉम-"गुआंगमिंग दैनिक"।
प्रतिवेदन/प्रतिक्रिया