समाचारं

विक्रयणं न सुधरितम्, नूतनानि उत्पादनानि अपि न सन्ति, परन्तु टेस्ला-संस्थायाः स्टॉक-मूल्यं उच्छ्रितम् अस्ति किम् अद्यापि रहस्यं असफलम् अस्ति ?

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यावत् टेस्ला अस्ति तावत् सः सर्वदा युक्तिं कर्तुं शक्नोति।

द्वितीयत्रिमासिकवित्तीयप्रतिवेदनस्य प्रकाशनात् आरभ्य वित्तीयप्रतिवेदनदिने तस्य विपण्यमूल्यं ६० अरब अमेरिकीडॉलराधिकं न्यूनीकृतम् अस्ति, येन प्रत्यक्षतया अग्रणीं नूतनं बलं हारितम्।

तस्मिन् समये उक्तं यत् टेस्ला विगतपञ्चत्रिमासे नूतनं उत्पादनं न्यूनं कृतवान्, तस्य शुद्धलाभः च वर्षे वर्षे ४५% न्यूनः अभवत् । सर्वे प्रतियोगिनः कूर्दनेन उन्नतिं कुर्वन्ति, परन्तु टेस्ला इत्यस्य पतनं निरन्तरं भवति, निवेशकाः च इदानीं तत् सहितुं न शक्नुवन्ति।

फलतः विक्रये सुधारं न कृत्वा नूतनानि उत्पादनानि च न प्राप्य टेस्ला-कम्पनी अद्यैव स्टॉकमूल्यवृद्धेः अपरं दौरं अनुभवति । ११ सेप्टेम्बर् दिनाङ्के एकदिवसीयवृद्धिः ४% अतिक्रान्तवती, तदनन्तरं दिनेषु अपि अस्य विपण्यमूल्यं ३१.६ अर्ब अमेरिकीडॉलर्-रूप्यकाणां वृद्धिः अभवत् । पूर्वं टेस्ला इत्यस्य उपरि मन्दतां गतः ड्यूचे बैंक् इत्यनेन टेस्ला इत्यस्य उपरि "क्रयणम्" इति रेटिंग् अपि पुनः स्थापितं, येन टेस्ला इत्येतत् वाहन-उद्योगे शीर्ष-परिचय-समूहः अभवत् ।

कथं कारः विक्रेतुं न शक्यते, परन्तु स्टॉकस्य मूल्यं अद्यापि वर्धयितुं शक्यते । टेस्ला इत्यस्य जादू सम्यक् किम् ? कुङ्ग फू मोटर्स् सर्वान् एकत्र द्रष्टुं नेतुम्।

(१) विपण्यमूल्यं वर्धयितुं नूतनाः विचाराः, न तु कारविक्रयणस्य उपरि अवलम्ब्य

अस्मिन् समाजे अतीव रोचकघटना अस्ति अर्थात् ये "वास्तविककार्यं" कुर्वन्ति ते "आभासीकार्यं" कुर्वन्तः इव उत्तमाः न भवन्ति । यथा, यदा xiaomi सूचीकृते सार्वजनिकरूपेण गतः तदा tencent तथा ​​meituan इत्येतयोः दिशि झुकन् अन्तर्जालकम्पनीरूपेण स्वयमेव संकुलं कर्तुं यथाशक्ति प्रयतते स्म फलतः तस्य प्रहारः अभवत्, अन्ते च विपण्यमूल्यं "न्यूनतमजीवनसुरक्षा" इति न्यूनीकृतम् ।

कारणम् अतीव सरलम् अस्ति निवेशकानां दृष्ट्या xiaomi उद्योगे अस्ति तथा च उत्पादानाम् विक्रयणं कृत्वा धनं अर्जयति। मेइतुआन्, दीदी च इव ते मञ्चस्य एकाधिकारं धारयन्ति ।

टेस्ला-संस्थायाः विपण्यमूल्यं २०२१ तमे वर्षे अभवत्, यदा तस्य शेयरस्य मूल्यं ४४१ डॉलरं यावत् अभवत्, विपण्यमूल्यं च १२,००० डॉलरं अतिक्रान्तम् । कारणं तस्मिन् समये चकाचौंधं जनयति स्म, यथा ४६८० बैटरी इत्यस्य पदार्पणं, प्रवेशस्तरीयस्य मॉडल् २ इत्यस्य प्रकाशनं, साइबर्ट्ट्रक् विद्युत् पिकअप ट्रकस्य आरक्षणस्य उद्घाटनं इत्यादयः

यद्यपि तस्मिन् वर्षे टेस्ला केवलं ९३६,००० नूतनानि काराः विक्रीतवान्, यत् टोयोटा-फोक्सवैगन-योः वार्षिकविक्रयात् बहु अधिकम् आसीत् तथापि तेन टेस्ला-क्लबस्य नूतनयुगस्य प्रकाशः इति प्रशंसितुं न निवारितवान्, तस्य विपण्यमूल्यं च टोयोटा-अपेक्षया अधिकं जातम् ., जनसमूहः तस्मादपि अधिकः अस्ति।

तस्मिन् समये टेस्ला-संस्थायाः २०३० तमे वर्षे द्विकोटि-विद्युत्-वाहनानां वार्षिकविक्रयस्य लक्ष्यं प्राप्तुं, विपण्य-प्रभुत्वं प्राप्तुं च खाका अपि दत्ता मुख्यः बिन्दुः अस्ति यत् एतेषु द्विकरोडकारयोः मध्ये निम्नस्तरीयाः काराः न भविष्यन्ति प्रारम्भिकमूल्यं २,००,००० युआन् अस्ति, सकललाभमार्जिनं च ३०% अधिकं भविष्यति। यदि एतादृशी कम्पनी वास्तवमेव अस्ति तर्हि कियत् भयंकरं स्यात् ?

परन्तु वास्तविकता एषा यत् २०२१ तः २०२३ पर्यन्तं टेस्ला-संस्थायाः विक्रयः केवलं ९३६,००० वाहनानां तः १८ लक्षं वाहनानां यावत् वर्धितः, अस्मिन् वर्षे च न्यूनतायाः महती सम्भावना अस्ति byd इत्यस्य विक्रयः ७३०,००० तः ३.०२ मिलियनं यावत् वर्धितः अस्ति, अस्मिन् वर्षे ४० लक्षं अधिकस्य उच्चसंभावना अस्ति । अस्मिन् उपमायां कः भविष्यस्य प्रकाशः ?

टेस्ला इत्यनेन प्रतिज्ञातं केचन वस्तूनि यथा ४६८० बैटरी, मॉडल् २ गतिशीलताकारः, साइबर्ट्ट्रक् विद्युत् पिकअप ट्रकः च, सर्वाणि व्यर्थानि आसन्, विक्रयणस्य समर्थनं सर्वथा न कृतवन्तः २०२० तमस्य वर्षस्य अन्ते यावत् कार्यान्वितं भविष्यति इति कथ्यते fsd इत्येतत् अद्यापि बीटा-संस्करणे अस्ति ।

कारविक्रयणं निश्चितरूपेण असम्भवम् अस्ति, अतः टेस्ला इत्यनेन स्वस्य विपण्यमूल्यं वर्धयितुं नूतनः उपायः प्राप्तः, यत् "पाई इत्यस्य चित्रणं" निरन्तरं कर्तुं शक्यते । ४६८० तथा साइबर्ट्रुक् इत्येतयोः विषये विस्मरन्तु, यद्यपि एते सुसंगताः न सन्ति तथापि टेस्ला इत्यस्य कृते पुनः विश्वं परिवर्तयितुं किमपि अस्ति ।

(२) रोबोटाक्सि-मध्ये मानवरूपिणः रोबोट्-इत्येतत् योजयितुं किमपि योजना अस्ति वा ?

यथा वयं सर्वे जानीमः, टेस्ला इत्यस्य उत्पादपङ्क्तिः मूलतः अन्तिमेषु वर्षेषु अद्यतनं न अभवत् । पूर्वं दीर्घतमं बैटरी-आयुः प्रतिद्वन्द्वीतः दूरं पृष्ठतः आसीत् । द्रुततमः त्वरणः, प्रतिद्वन्द्वीभिः सहजतया मर्दितः। अन्येषु निर्माणप्रौद्योगिकीषु, ऊर्जा-उपभोगे, बुद्धिमान् नियन्त्रणे च नूतनानि मुख्यविषयाणि नास्ति ।

परन्तु टेस्ला अपि निष्क्रियः नास्ति यत् सः शुद्धकारनिर्मातृणां अवधारणातः दूरं परिणमति तथा च उद्योगप्रौद्योगिकीमञ्चः भवितुम् प्रयतते, यत् तस्मै अद्वितीयं मूल्याङ्कनरूपरेखां ददाति।

टेस्ला इत्यनेन अद्यैव "अन्ततः अन्तः" इति नूतना अवधारणा प्रस्ताविता । सरलतया वक्तुं शक्यते यत् पारम्परिकबुद्धिमत्वाहनस्य त्रयः मॉड्यूलाः, यथा धारणा, योजना, नियन्त्रणं च, एकस्य विशालस्य आदर्शस्य माध्यमेन एकीकृत्य स्थापयति

पूर्वं अभियंतैः लिखितानां नियमानाम् उपयोगस्य आवश्यकता नास्ति, केवलं एकस्मिन् अन्ते संवेदकसंकेतं निवेशयन्तु अपरस्मिन् अन्ते नियन्त्रणसंकेतं निर्गच्छन्तु । इदं यातायातप्रकाशानां, लेनरेखानां, यातायातनियमानां च चिन्तां न करोति, अपितु वाहनचालनदत्तांशं ज्ञातुं मानववाहनचालनस्य अनुकरणाय च बृहत्माडलप्रौद्योगिक्याः उपयोगं करोति ।

किं अस्पष्टं सुन्दरं च न ध्वन्यते ? तत्सत्यम्, एतत् टेस्ला इत्यस्य आकर्षणम् अस्ति। ननु विन्यासस्तरस्य अत्यन्तं भव्यम् अस्ति। अहं प्रायः मन्ये यत् मस्कः जिया युएटिङ्ग् इव अस्ति, यः कार्याणि सम्पादितवान् अस्ति, तस्य बहुविचाराः सन्ति, तेषां मूल्यं दातुं जनान् सर्वदा अन्वेष्टुं शक्नोति इति दुःखदम्।

टेस्ला इत्यस्य लक्ष्यम् अपि अतीव स्पष्टम् अस्ति एकदा "अन्ततः अन्तः" प्रौद्योगिकी पूर्णतया जित्वा बुद्धिमान् वाहनचालनप्रणाली मानववत् चालयितुं शक्नोति, तथा च मानवरूपी रोबोट् ऑप्टिमसस्य चालकरहितस्य टैक्सी (robotaxi) इत्येतयोः नूतनयोः प्रौद्योगिकीयोः कृते प्रयुक्ता भविष्यति ).

कल्पयतु यदि चालकरहिताः टैक्सीः वास्तवतः परिपक्वाः सन्ति तर्हि चालकस्य श्रमव्ययस्य कियत् न्यूनीकरणं कर्तव्यं भविष्यति । मानवरूपिणः रोबोट्-आकाराः वास्तवतः प्रणाल्याः अनुसारं कार्यं कर्तुं शक्नुवन्ति, इतः परं भौतिकं कार्यं न स्यात् ।

ऊर्जापुनःप्रयोगस्य निर्माणार्थं टेस्ला ऊर्जाभण्डारणव्यापारस्य अपि प्रबलतया विकासं कुर्वन् अस्ति । विदेशीयवित्तीयकम्पनीनां टेस्ला इत्यस्य मूल्याङ्कनं अस्ति यत् सः "एप्पल्-शैल्याः" ऊर्जापारिस्थितिकीतन्त्रं स्थापयति ।

कथं एतादृशी कम्पनी एप्पल् इत्यस्य मूल्याङ्कनस्य दशगुणा योग्या नास्ति? अतः वर्तमानं ७०० अरब अमेरिकी-डॉलर्-अधिकं विपण्यमूल्यं कृत्वा टेस्ला-कम्पनी वस्तुतः अत्यन्तं न्यूनमूल्याङ्किता अस्ति ।

(३) गमनस्य चिन्ता? आवश्यकता नास्ति

अन्तिमेषु वर्षेषु चीनदेशे सर्वदा बहवः जनाः सन्ति ये "शान्तिकाले संकटाय सज्जाः" सन्ति । यदा ब्लॉकचेन् बहिः आगतं तदा बहुजनाः तस्य विषये चिन्तयन्ति स्म यदा युआनवर्सः लोकप्रियः अभवत् तदा बहुजनाः तस्य विषये चिन्तयन्ति स्म यदा chatgpt आगतं तदा एते जनाः घरेलुप्रौद्योगिकीकम्पनीनां शापं कृतवन्तः;

टेस्ला इत्यस्य प्रत्येकं चालनं बहु भिन्नं भवति यत् वयं पुनः तालमेलं स्थापयितुं असफलाः अस्मत्, प्रवृत्तिं च त्यक्तवन्तः इति।

वस्तुतः मेटावर्स् वा एआइ वा यद्यपि अवधारणा सुन्दरा अस्ति तथापि अन्ते उत्पादे सा साक्षात्कृता भवितुमर्हति। प्रचारार्थं एतत् वस्तु वस्तुतः उपयोगी भवितुमर्हति अन्यथा अस्थायी नौटंकी एव ।

यथा किञ्चित्कालपूर्वं महतीं हिट् अभवत् carrot run इति चलच्चित्रं क्षणमात्रेण अत्यन्तं लोकप्रियम् अभवत् । परन्तु कुङ्गफू कारस्य अनुभवानन्तरं मया स्पष्टतया अनुभूतं यत् एतत् वस्तु अतिशयोक्तिः एव।

प्रथमं बसयाने आरुह्य बिन्दुः निश्चितः भवति यतः स्वायत्तवाहनचालनार्थं चालकः नास्ति, तस्मात् आरम्भबिन्दुसूचना उपयोक्तृतः आगच्छति । यदि स्थानं वस्तुतः समीचीनं नास्ति तर्हि अहं भवता सह कथं सम्पर्कं कर्तुं शक्नोमि? कस्य सम्पर्कः करणीयः ?

अतः उपयोक्तृणां कृते एतत् वस्तु टैक्सी इव अथवा ऑनलाइन राइड-हेलिंग् सेवा इव नास्ति, अपितु केवलं त्रयः जनाः उपविष्टुं शक्नुवन्ति, नियतविरामस्थाने एव आरुह्य बसयानं इव अस्ति दूरं भवति चेत्, मार्गस्य स्थितिः जटिला वा, पार्किङ्गस्थानानि च तुल्यकालिकरूपेण गन्तुं न शक्नुवन्ति इति अपि प्रतिबन्धाः सन्ति । एवं प्रकारेण टैक्सीयानस्य सुविधा महती न्यूनीभवति ।

बहवः जनाः सस्तो इति वदन्ति, परन्तु प्रश्नः अस्ति यत् एतत् सस्तोत्वं स्थास्यति वा? किं न अद्यापि अस्य पृष्ठतः राजधानीक्रीडा अस्ति ? व्यक्तिगतरूपेण तस्य कोऽपि आउटलेट् नास्ति यत् एतत् वस्तुतः उपयोगी आशाजनकं च अस्ति।

टेस्ला यत् करोति तत् टेस्ला करोति, अतः घरेलुकम्पनीभिः तस्य अनुकरणं सहजतया न कर्तव्यम् । कल्पयतु यदि कश्चन कम्पनी विगतकेषु वर्षेषु ४६८० बैटरीषु, विशुद्धरूपेण दृश्यस्मार्टड्राइविंग्, मानवरूपी रोबोट् ऑप्टिमस् इत्यत्र च केन्द्रीभूता अस्ति, तथा च तस्याः टेस्ला इत्यस्य आकर्षणं नास्ति, तर्हि सा जीवितुं न शक्नोति इति उच्चसंभावना अस्ति .

(4) कुङ्ग फू शूटिंग्

टेस्ला इत्यस्य वर्धमानस्य स्टॉक् मूल्यस्य विषये किमपि ईर्ष्यायाः विषयः नास्ति यत् टेस्ला कदापि व्यापारस्य विषये न आसीत्, परन्तु एतत् एव एतत् “सर्वतोऽपि मूल्यवान्” कारकम्पनीं the killer weapon इति करोति

कुञ्जी अस्ति यत् भवन्तः अद्यापि एतत् वस्तु ज्ञातुं न शक्नुवन्ति कर्मचारिणः, एतत् जिया युएटिंग् इत्यस्य वार्षिकवेतनवृद्धिं ५० % अधिकं न प्रभावितं करोति, अस्मिन् जगति न केवलं एकः वर्णः अस्ति, अपितु कृष्णः, श्वेतः, धूसरः च अस्ति। तत्र खलु जनाः सन्ति ये भ्रमितुं भाग्यं च कर्तुं शक्नुवन्ति, परन्तु दुर्भाग्येन भवतः अहं च न भविष्यति।

घरेलुकम्पनयः टेस्ला-संस्थायाः शिक्षणं त्यक्त्वा पृथिव्यां उत्तम-कार-निर्माणं कुर्वन्तु, अधिक-व्यय-प्रभाविणः कार-निर्माणं कुर्वन्तु, अधिक-उपयोक्तृणां आवश्यकताः च पूर्तयेयुः |.