समाचारं

जिक्रिप्टन् ७एक्स आधिकारिकतया उत्पादनपङ्क्तौ बहिः अस्ति यस्य प्रारम्भिकमूल्यं २३९,९०० युआन्/२० सितम्बर् दिनाङ्के प्रक्षेपणं भविष्यति

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नेटकॉम सूचना अद्यैव जिक्रिप्टन् आधिकारिकतया घोषितवान् यत् तस्य नूतनस्य मध्यम-आकारस्य एसयूवी जिक्रिप्टन 7x इत्यस्य प्रथम-समूहस्य सामूहिक-उत्पादित-माडलस्य आधिकारिकतया उत्पादन-पङ्क्तौ लुठितम् अस्ति नूतनकारस्य पूर्वादेशः पूर्वं कृतः अस्ति, यस्य प्रारम्भिकमूल्यं २३९,९०० युआन् अस्ति, तथा च २० सितम्बर् दिनाङ्के आधिकारिकतया प्रारम्भः भविष्यति। नवीनं कारं आधिकारिकतया "विलासिता पञ्चसीट् एसयूवी" इति रूपेण स्थापितं अस्ति तथा च नूतनं हिडन ऊर्जा मूलविलासिता डिजाइनभाषां स्वीकुर्वति समग्ररूपेण आकारः तुल्यकालिकरूपेण सरलः अस्ति, तथा च नूतनकारस्य पृष्ठभागः लघुमेजः बहुमाध्यममनोरञ्जनेन च सुसज्जितः अस्ति पट। तस्मिन् एव काले, सम्पूर्णा कार-श्रृङ्खला मानकरूपेण 800v उच्च-वोल्टेज-मञ्चेन सुसज्जिता भविष्यति, अपि च जिक्रिप्टनस्य स्वविकसित-स्मार्ट-ड्राइविंग्-समाधानेन सुसज्जिता भविष्यति तथा च लिडार्-सहितैः बहुभिः विन्यासैः सुसज्जिता भविष्यति

जिक्रिप्टन् 7x नूतनं hidden energy मूलविलासिता डिजाइनभाषां स्वीकुर्वति, समग्ररूपेण च आकारः तुल्यकालिकरूपेण सरलः अस्ति । कारस्य अग्रभागे नूतनं कारं परिवारस्य प्रतिष्ठितं गुप्तं अग्रमुखस्य डिजाइनं स्वीकुर्वति, तथा च प्रकाशपट्टिकाः, दिवा धावनप्रकाशाः, हेडलाइट्स् च एकीकृत्य क्षैतिजरेखाः निर्माति ये न केवलं कारस्य अग्रभागस्य दृश्यविस्तारं विस्तारयन्ति, अपितु अत्यन्तं ज्ञातुं शक्यन्ते अपि। तदतिरिक्तं, कारः नवीनतया उन्नयनितेन zeekr stargate एकीकृतेन स्मार्ट लाइट् स्क्रीन इत्यनेन अपि सुसज्जितम् अस्ति, यत् पूर्ण-परिदृश्यस्य बुद्धिमान् अन्तरक्रियाशील-प्रकाश-भाषायाः अन्यकार्यस्य च समर्थनं करोति तदतिरिक्तं नूतनं कारं कुलम् ७ वर्णैः मुक्तम् अस्ति, यत्र वनहरिद्रा, पर्वतनीलः, मेघनारङ्गः, अत्यन्तं दिवसशुक्लः, अत्यन्तं रात्रौ कृष्णः, तारा गोधूलिधूसरः, प्रदोषभूरेण च सन्ति

नवीनकारस्य पार्श्वाकारः तुल्यकालिकरूपेण पूर्णः चिकनी च अस्ति अद्वितीयः चापस्य आकाशरेखा गुप्तद्वारहन्डलैः, फ्रेमरहितैः विद्युत्बाह्यदर्पणैः, निलम्बितछतस्य डिजाइनेन च सह मिलित्वा गतिशीलं सुरुचिपूर्णं च कारपार्श्वमुद्रां निर्माति कारस्य पृष्ठभागे सुडौ निलम्बितेषु स्ट्रीमर-टेललाइट्-मध्ये super red अल्ट्रा-रेड् एलईडी-प्रौद्योगिक्याः उपयोगः भवति, यत् प्रकाशितस्य समये अत्यन्तं ज्ञातुं शक्यते । शरीरस्य आकारस्य दृष्ट्या जिक्रिप्टन् ७एक्स् इत्यस्य लम्बता, विस्तारः, ऊर्ध्वता च क्रमशः ४८२५/१९३०/१६५६मि.मी., चक्रस्य आधारः २९२५मि.मी.

आन्तरिकस्य दृष्ट्या जिक्रिप्टन् 7x इत्यस्य आन्तरिकभागः तुल्यकालिकरूपेण सरलं डिजाइनशैलीं स्वीकुर्वति तथा च द्विस्वरस्य आन्तरिकवर्णमेलनं स्वीकुर्वति । बृहत् आकारस्य प्लवमानः केन्द्रीयनियन्त्रणपटलः, त्रिस्पोक् बहुकार्यात्मकं सुगतिचक्रं च प्रौद्योगिक्या परिपूर्णम् अस्ति । नूतनकारस्य द्वीपक्षेत्रे भौतिकबटनं नास्ति तथा च भण्डारणक्षमतायां अधिकं सुधारं कर्तुं मोबाईलफोनस्लॉट्द्वयं प्रदत्तम् अस्ति ।

नवीनकारस्य आसनानि आन्तरिकस्य समानं विपरीतवर्णविन्यासं स्वीकुर्वन्ति मृदुचर्मकवरिंग्, आसनेषु छिद्रयुक्तं डिजाइनं च अतीव उच्चगुणवत्तायुक्तं दृश्यते तदतिरिक्तं नूतनं कारं बृहत् आकारस्य विहङ्गमवितानेन अपि सुसज्जितम् अस्ति, तथा च जिक्रिप्टन् 7x पृष्ठतः लघुमेजं बहुमाध्यममनोरञ्जनपर्दे च प्रदाति, तृतीयपक्षस्य विडियो, संगीतं इत्यादीनां अनुप्रयोगानाम् समर्थनं च करोति पृष्ठभागस्य केन्द्रस्य बाहुपाशस्य अपि आसनसमायोजनकार्यस्य समर्थनार्थं लघु-आकारस्य एलसीडी-पर्दे सुसज्जितम् अस्ति ।

उल्लेखनीयं यत् नूतनं कारं लिडार् सहितं सुरक्षाप्रौद्योगिकीभिः अपि सुसज्जितं भविष्यति, तथा च जिक्रिप्टनस्य स्वविकसितं स्मार्टड्राइविंग् समाधानं स्वीकुर्यात्। शक्तिस्य दृष्ट्या जिक्रिप्टन् ७एक्स् इत्यस्य निर्माणं हाओहान-वास्तुकलायाः आधारेण कृतम् अस्ति, तथा च सम्पूर्णा श्रृङ्खला मानकरूपेण ८००वी उच्च-वोल्टेज-मञ्चेन, सिलिकॉन् कार्बाइड्-पृष्ठीय-विद्युत्-ड्राइव्-इत्यनेन च सुसज्जिता अस्ति द्वय-मोटर-चतुर्-चक्र-चालन-संस्करणस्य अग्रे-पृष्ठीय-मोटरस्य अधिकतम-शक्तिः क्रमशः 165kw तथा 310kw अस्ति, यत्र अधिकतमं कुल-शक्तिः 475kw अस्ति, 0-100km/h त्वरणं 3 सेकण्ड् यावत् भवति अपि वैकल्पिकम्।

(फोटो/वेन्दु जिन्यी)