समाचारं

saic yu jingmin: घरेलुबाजारे उत्तमं कार्यं कर्तुं गतिं समायोजयन्तु, mg5 उत्पादस्य आक्रामकस्य नूतनं दौरं आरभते

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"एकलक्ष युआन् मूल्यपरिधिषु नूतनपीढीयाः mg5 कस्यापि नूतन ऊर्जावाहनस्य अपेक्षया न्यूनः नास्ति।" नूतनस्य mg5 one stroke इत्यस्य प्रक्षेपणं प्रति ध्यानं दत्तम्।

आँकडानुसारं २०२३ तमे वर्षे घरेलुवाहनविपण्ये प्रक्षेपितानां नूतनानां कारानाम् संख्या ७४२ इत्येव अधिका भविष्यति, यत् २०२१ तमे वर्षे प्रायः २.५ गुणा अस्ति ।अस्मिन् वर्षे एषा संख्या अधिका वर्धते इति अपेक्षा अस्ति एतेन न केवलं नूतनकारयानयानस्य, संसर्गस्य च सापेक्षिकं न्यूनीकरणं भवति, अपितु प्रत्येकं नूतनकारस्य सम्मुखे प्रतियोगिनां संख्यायां प्रायः २-३ गुणा वृद्धिः अभवत् इति अपि अर्थः

यदा बहवः वाहननिर्मातारः शुद्धविद्युत्वाहनानि उच्चस्तरीयविपण्यं च प्रति मुखं कुर्वन्ति, तदा saic mg प्रवृत्तिं बकिंग् कृत्वा एकलक्षयुआन् इत्यस्मात् न्यूनमूल्येन ईंधनसञ्चालितं मॉडलं प्रक्षेपयति। १३ सितम्बर् दिनाङ्के सायंकाले saic mg इत्यस्य नूतनं mg5 आधिकारिकतया प्रक्षेपणं जातम्, यत्र ६५,९०० तः ७५,९०० युआन् पर्यन्तं मूल्यानि त्रीणि भिन्नानि संस्करणाः प्रदत्ताः कारः संकुचितकाररूपेण स्थापितः अस्ति तथा च रूपविवरणेषु केषुचित् विन्यासेषु च उन्नयनं कृतम् अस्ति ।

यदा अधिकांशः चीनदेशस्य ब्राण्ड् विद्युत्वाहनविपण्ये केन्द्रितः अस्ति तदा एमजी अद्यापि एकलक्षयुआन्-मूल्येन न्यूनतया ईंधनवाहनस्य निर्माणार्थं किमर्थं प्रतिबद्धः अस्ति? एतादृशैः प्रश्नैः सह किपाबाटनेन एसएआईसी यात्रीवाहनस्य कार्यकारी उपमहाप्रबन्धकेन यू जिंगमिन्, एसएआईसी यात्रीवाहनानां उपमहाप्रबन्धकेन झू योङ्गः, एसएआईसी यात्रीवाहनानां एमजी ब्राण्ड् विभागस्य महाप्रबन्धकः लु जियाजुन् च सह गहनः आदानप्रदानः कृतः

नवीनपीढीयाः mg5 c स्थानं प्रारम्भं करोति

"मध्यमत्वं नकारयति इति कारं चालयितुं एकवर्षं कठिनबचतस्य आवश्यकता नास्ति। एतत् नूतनपीढीयाः mg5 इत्यनेन वहितं असाधारणं मिशनं भवति also seemed like a stone.

घरेलुविपण्यस्य कृते एमजी इत्यनेन युवानां उपभोक्तृणां स्वराः सम्यक् गृहीताः इति वक्तुं शक्यते । रूप-निर्माणस्य दृष्ट्या नूतन-पीढीयाः mg5 mg-कूपस्य क्लासिक-तत्त्वानि, यथा तेन्दुआ-उत्सव-स्कन्ध-रेखा, गतिशील-बक-पुच्छं, शिकार-पुतली-हेडलाइट्, ब्लेड्-चक्राणि च उत्तराधिकारं प्राप्नोति, येन अत्यन्तं सुरुचिपूर्णा अवान्ट-गार्डे-शैली निर्मीयते

शक्तिप्रणाल्याः दृष्ट्या नूतनकारः चीनस्य प्रथमेन "डबल टॉप टेन्" स्वर्णवर्णीयेन पावरट्रेनेन - saic blue core mega tech 1.5t टर्बोचार्जड् इञ्जिन् तथा च 97% संचरणदक्षतायाः सह 7-गति-आर्द्र-डुअल-क्लच्-गियरबॉक्सेन सुसज्जितः अस्ति, यत् साधयति "६-सेकेण्ड् भङ्गवेगः" १००" अग्रणी त्वरणम् ।

आन्तरिकस्य दृष्ट्या बृहत्-क्षेत्रस्य मृदु-पैक-सामग्री, २० मि.मी.शून्य-गुरुत्वाकर्षण-मृदु-फेन-स्तरः च मृदु-स्पर्शं प्रदाति । पञ्जरप्रकारस्य एकीकृतशरीरसंरचना, ६५% उच्चशक्तियुक्ता इस्पातसामग्री, वाहनस्य सुरक्षां सुनिश्चितं करोति ।

प्रौद्योगिकीविन्यासस्य दृष्ट्या द्वयात्मकाः १२.३ इञ्च् विशालाः पटलाः ज़ेब्रा वीनस् बुद्धिमान् प्रणाल्याः सुसज्जिताः सन्ति, या स्वरनियन्त्रणं समर्थयति, ९५% पर्यन्तं मान्यतादरः च अस्ति एप्पल् कारप्ले, हुवावे हाइकार इत्यादिभिः सह अपि सङ्गतम् अस्ति, येन महती सुविधा भवति । तस्मिन् एव काले ५४०° पैनोरमिक इमेजिंग सिस्टम् तथा ड्राइविंग् रिकार्डर कार्यं चालनस्य अन्धस्थानानि समाप्तं करोति ।

उपमहाप्रबन्धकस्य झू योङ्गस्य मते व्यय-प्रभावशीलता केवलं मूल्यस्य मूल्यस्य च समतुल्यता न भवति, अपितु उपयोक्तृ-अपेक्षां अतिक्रम्य अन्तिमः अनुभवः भवति saic mg कूपक्षेत्रे स्वस्य गहनसञ्चयस्य प्रौद्योगिकीनवाचारस्य च उपरि निर्भरं भवति यत् सः निरन्तरं स्वयमेव भङ्गयति तथा च mg5 उत्तमं प्रदर्शनं गुणवत्तां च ददाति।

ग्राहकानाम् अपेक्षां अतिक्रम्य उभयथा गच्छन्तु

२०२१ तमे वर्षे प्रारम्भात् आरभ्य mg5 इत्यनेन जनसौहृदं कूपरूपेण स्थापनेन उद्योगात् उपभोक्तृभ्यः च व्यापकं मान्यतां प्राप्तम् । २०२३ तमे वर्षे एमजी५ विदेशविपण्येषु ११०,००० यूनिट् विक्रीय चीनदेशस्य ईंधनसेडान् निर्यातविजेता भविष्यति । एतावता mg5 ९० तः अधिकेषु देशेषु क्षेत्रेषु च विक्रीतम्, ५,००,००० तः अधिकाः वैश्विकप्रशंसकाः च सञ्चिताः ।

नवीन ऊर्जायाः उल्लासपूर्णतरङ्गस्य सम्मुखीभूय एसएआईसी एमजी इत्यनेन वर्तमानस्य विरुद्धं गत्वा एमजी५ इव ईंधनवाहनं प्रक्षेपणं कृतम् अस्ति ।

एकमासपूर्वं यू जिंग्मिन् एसएआईसी फोक्सवैगनतः एसएआईसी यात्रीवाहनानां कार्यकारी उपमहाप्रबन्धकपदं प्राप्तवान् । दशवर्षपूर्वं यदा सः प्रथमवारं saic passenger vehicles इत्यस्य उपमहाप्रबन्धकरूपेण कार्यं कृतवान् तदा सः गर्ते ब्राण्ड्-कृते वैश्वीकरणस्य, गुप्तचरविकासस्य च दिशां दर्शितवान्, येन कम्पनी पुनः पटलं प्रति नेतवती अद्यत्वे सः घोरविपण्यप्रतिस्पर्धायाः, द्रुतगत्या परिवर्तमानानाम् उपभोक्तृमागधानां च सामनां करोति । यु जिंग्मिन् इत्यस्य आगमनेन विक्रयवर्धनस्य महती आशा अस्ति ।

यू जिंगमिन् इत्यनेन प्रतिबिम्बितम् यत् अन्तिमेषु वर्षेषु एसएआईसी एमजी इत्यनेन विदेशेषु विपण्येषु स्वस्य ध्यानं केन्द्रितं यत् अधिकं राजस्वं लाभं च आनेतुं शक्नोति, तथा च घरेलुबाजारस्य संचालनस्य प्रबन्धनस्य च उपेक्षां कृतवान्। इदानीं कम्पनी आन्तरिकक्षेत्रे उत्तमं कार्यं कर्तुं स्वगतिम् समायोजयिष्यति, यतः चीनदेशः "वैश्विकवाहनविकासे अग्रणीः अस्ति" ।

saic mg इत्यस्य लक्ष्यं चीनदेशस्य युवानां उपभोक्तृसमूहानां कृते अपि एकवर्षात् न्यूनेन आयेन स्वस्य प्रियमाडलस्य क्रयणस्य अनुमतिः अस्ति अतः नूतनः mg5 इत्यस्य पूर्वमूल्यनिर्धारणं 100,000 तः न्यूनं निरन्तरं करोति। "चीनीयुवकाः विश्वस्य युवानां प्रतिनिधित्वं कुर्वन्तु, एकवर्षस्य आयं विना सम्झौतां न कुर्वन्तं कारं स्वामित्वं कुर्वन्तु। अहं मन्ये नूतनपीढीयाः mg5 इत्यस्य एतादृशं मिशनम् अस्ति।

द्रुतगत्या विकसितस्य परिवर्तनशीलस्य च चीनीयविपण्ये इदं प्रतीयते यत् यदि सा नूतना ऊर्जा नास्ति तर्हि सा पर्याप्तं “नवीन” नास्ति। परन्तु यु जिङ्ग्मिन् इत्यस्य मतं यत् वस्तुतः यत् विचारणीयं तत् अस्ति यत् एतत् उपयोक्तृभ्यः वास्तविकं लाभं आनेतुं शक्नोति वा इति।

"एकलक्षयुआन्-मूल्येन न्यूनेन मूल्येन ट्राम-वाहनस्य बैटरी-व्ययः सम्पूर्णस्य वाहनस्य बृहत् भागं भवति । किं शक्तिशालिनः मोटरः भवितुम् अर्हति ? अन्यत् उदाहरणं यात्रायाः सुविधा अस्ति । अस्मिन् मूल्ये क परिवारे केवलं एकं वाहनम् अस्ति, तथा च ट्राम-वाहनं कर्तुं कठिनं भवति यदा तस्य विषयः आगच्छति तदा अधिकांशजनानां कृते नूतन-पीढीयाः mg5 इत्येतत् मूल्ये सर्वोत्तमः विकल्पः भवितुम् अर्हति" इति यु जिंग्मिन् स्पष्टतया अवदत्।

इन्धनं नवीनशक्तिं च संयुक्तं वाहनचालनम्

अवश्यं यदा एमजी इन्धनवाहनविपण्यस्य गहनतया अन्वेषणं कुर्वन् अस्ति तदा नूतन ऊर्जाविपण्यं प्रति अपि ध्यानं ददाति।

यू जिंग्मिन् इत्यस्य निर्णयानुसारं चीनदेशस्य समग्रं सेडान्-विपण्यं ५-३-२ इति प्रतिमानं प्रस्तुतं करोति अर्थात् "५०% पेट्रोलवाहनानि, ३०% विद्युत्वाहनानि, २०% संकरवाहनानि च", यत् शीघ्रमेव "४३३" इति विकसितुं शक्नोति । भविष्ये "३३४" इति वा । यथा यथा phev मॉडल् इत्यस्य विपण्यस्य मान्यता वर्धते तथा तथा नूतनानां ऊर्जास्रोतानां प्रवेशस्य दरः निरन्तरं वर्धते।

परन्तु सः इन्धनविपण्यं नूतन ऊर्जाविपणनं च विरोधाभासयुक्तं नास्ति इति बोधयति स्म । अतः एसएआईसी एमजी यदा आन्तरिकदहनइञ्जिनेषु आग्रहं करोति तदा शुद्धविद्युत्क्षेत्राणां विकासमपि त्वरयति ।

वर्षस्य उत्तरार्धे saic mg इत्यस्य योजना अस्ति यत् युवानां परिवारानां कृते शुद्धं विद्युत् suv इत्येतत् प्रक्षेपणं करिष्यति, यत् स्वस्य घरेलुपदार्पणानन्तरं यूरोपीयविपण्ये प्रवेशं करिष्यति। यूरोपीयसङ्घस्य उच्चशुल्कस्य आव्हानस्य अभावेऽपि अस्य मॉडलस्य विदेशविक्रये ब्राण्ड् अद्यापि विश्वसिति । तदतिरिक्तं एमजी स्वस्य संकर-उत्पाद-विन्यासं वर्धयिष्यति, एसएआईसी-द्वारा विकसितानां ठोस-स्थिति-बैटरी-प्रयोगे च अग्रणीः भविष्यति । ठोस-अवस्था-बैटरी-युक्तं प्रथमं एमजी-माडलं आगामिवर्षस्य द्वितीयत्रिमासे अनावरणं भविष्यति इति अपेक्षा अस्ति ।

लु जियाजुन् इत्यनेन प्रकटितं यत् एमजी अस्मिन् वर्षे "ऑक्टागोन् वॉरियर्" इति शुद्धं विद्युत् एसयूवी अपि प्रक्षेपयिष्यति, यत् युवानां परिवारान् लक्ष्यं कृत्वा। आगामिवर्षे कूपशैल्याः स्पेक्ट्रम् पूर्णं कर्तुं नूतन ऊर्जा मॉडलेन सह mg6 इत्येतत् विमोचयितुं योजना अस्ति । तस्मिन् एव काले एमजी७ मध्यपूर्व-यूरोपीय-विपण्येषु प्रविष्टा अस्ति, भविष्ये च उन्नयनं करिष्यति ।

चैनलस्तरस्य एसएआईसी पैसेंजरकार्स् क्रमेण पूर्वमूल्यांकनानां छूटं ददाति, छूटं च ददाति यत् "अस्माभिः डीलराणां प्रति अस्माकं प्रतिबद्धताः उत्तरदायित्वपूर्वकं पूरितव्याः, एमजी उत्पादस्य आक्रामकतायाः नूतनं दौरं प्रारभ्यते, रणनीत्याः च पालनं करिष्यति वैश्विक विकासस्य मार्गः। नवीनपीढीयाः mg5 इत्यस्मात् आरभ्य saic passenger cars इत्येतत् क्रमेण स्वस्य सम्पूर्णं व्यवसायं पुनः सजीवं कुर्वन् अस्ति ।

"चीनीभिः नियन्त्रितः प्रथमः अन्तर्राष्ट्रीयः वाहन-ब्राण्ड् इति नाम्ना एमजी-सम्बद्धस्य अस्माकं मूल-अपेक्षा चीनीय-हस्ते पुनरुत्थानं प्राप्तुं वर्तते, "'सदा युवा', नूतन-शत-वर्षेषु गच्छन्, मम विश्वासः अस्ति यत् एम.जी भवतः स्वस्य एकः उत्तमः संस्करणः भविष्यति” इति ।