समाचारं

७७ तमे समूहसेनायाः एकः ब्रिगेड् सैन्यप्रशिक्षणप्रबन्धनार्थं गतिशीलमूल्यांकनव्यवस्थां प्रवर्तयति

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

७७ तमे समूहसेनायाः एकः ब्रिगेड् सैन्यप्रशिक्षणप्रबन्धनार्थं गतिशीलमूल्यांकनप्रणालीं प्रवर्तयति——
समूहप्रशिक्षणं सटीकं वैज्ञानिकं च कर्तुं साहाय्यं कुर्वन्तु
■जिआंग रुई के जनमुक्ति सेना समाचारपत्र के विशेष संवाददाता ली जियाहाओ
बन्दुकशरीरं स्कन्धे वह्य शीघ्रं अग्रे गच्छति... शरदस्य आरम्भे ७७ तमे समूहसेनायाः ब्रिगेड् अग्निशक्तिकम्पन्योः प्रशिक्षणक्षेत्रे मोर्टारपलटनस्य नेता प्रशिक्षकश्च पेङ्ग युक्सियाङ्गः स्वस्य hard skills" to several soldiers - एकहस्तेन सरलं एकव्यक्तिं गोलीकाण्डम्। अदूरे एव मोर्टार-पलटनस्य अन्ये सैनिकाः तत्त्वानां स्थापनां ज्ञातुं अनुकरणीयदृष्टिकोणानि हस्तेषु धारयन्ति स्म, अथवा ते बन्दुकस्थापनं निमीलनं च इत्यादिषु मूलभूतविषयेषु गहनं प्रशिक्षणं कुर्वन्ति स्म
युद्धस्य "कठिनकौशलस्य" अभ्यासं कुर्वन् अहं तस्मिन् एव काले आधारं स्थापयामि। एकस्मिन् प्रशिक्षणक्षेत्रे एकस्यैव पलटनस्य सैनिकानाम् प्रशिक्षणविषयेषु कठिनतायाः स्तरः बहु भिन्नः भवति । किं प्रचलति ?
"सैन्यप्रशिक्षणप्रबन्धनगतिशीलमूल्यांकनप्रणाल्याः उत्पन्नानां ठोसदृश्यचार्टानाम् आधारेण वयं भिन्नप्रशिक्षणाधारानाम् आधारेण अधिकारिणः सैनिकाः च समूहीकृत्य प्रशिक्षणसामग्रीणां अनुरूपं कुर्मः, अग्निशक्तिकम्पन्योः संवर्गः, पत्रकारैः उक्तवान् यत् ब्रिगेडः ब्रिगेड् इत्यनेन 2019 तमे वर्षे परिचयः कृतः order to promote the transformation and upgrading of military training एषा प्रणाली समूहप्रशिक्षणार्थं तेषां "इलेक्ट्रॉनिकनिरीक्षणकर्मचारिणः" अभवत्, प्रभावीरूपेण दैनिकप्रशिक्षणप्रबन्धनस्य परिष्कारस्य स्तरं सुधारयति।
समाचारानुसारं ब्रिगेडस्य नेतारः पूर्वसर्वक्षणेषु पश्यन्ति यत् केचन तृणमूल-एककाः भिन्न-भिन्न-मेजर-विद्यार्थीनां विशेष-आवश्यकतानां प्रशिक्षण-नियमानां च विषये ध्यानं न दत्तवन्तः, प्रशिक्षणे समन्वयस्य अभावः आसीत्, योजना च विस्तृता आसीत् तथा "एकस्मिन् घटे पच्यते", येन आयोजनस्थलानि निष्क्रियं भवन्ति स्म , उपकरणानि बाय्स्, प्रशिक्षणं गम्यमानाः कार्मिकाः इत्यादयः। अस्य कृते ते बटालियनं कम्पनीं च अभ्यासाधारितं समूहप्रशिक्षणं श्रेणीबद्धप्रशिक्षणं च प्रयतितुं मार्गदर्शनं कृतवन्तः, येन उपर्युक्तस्थितिः प्रभावीरूपेण न्यूनीकृता परन्तु अभ्यासस्य क्रमेण गभीरतायां समूह-श्रेणी-प्रशिक्षणेन क्रमेण काश्चन समस्याः उजागरिताः ।
"पूर्वं अधिकारिणः सैनिकाः च वर्तमानप्रशिक्षणपाठ्यक्रमात् अग्रिमप्रशिक्षणपाठ्यक्रमं प्रति स्थानान्तरणं कर्तुं शक्नुवन्ति वा इति मुख्यतया तेषां मूल्याङ्कनपरिणामेन निर्धारितं भवति स्म होङ्ग याबिन् इत्यनेन उक्तं यत् केवलं अग्निशक्तिकम्पनीयाः १० अधिकेषु प्रमुखेषु शतशः विषयाः सन्ति, तथा च assessments were organized too frequently. अतः यदा कम्पनीकार्यकर्तारः विषयं परिवर्तयितव्यं वा इति निर्धारयन्ति तदा ते अनुभवस्य भावनायाः च उपरि अधिकं अवलम्बन्ते तदा अत्यधिकविषयता प्रशिक्षणस्य वैज्ञानिकस्वभावं प्रभावितं करिष्यति।
"इलेक्ट्रॉनिकसूचनाप्रणालीनां आगमनेन एतस्याः समस्यायाः प्रभावी समाधानं कृतम् अस्ति।" यथा यथा कर्सरः गच्छति तथा तथा कम्पनीयाः प्रत्येकस्मिन् पाठ्यक्रमे प्रतिभागिनः, प्रशिक्षणसमयः, प्रशिक्षणस्य गुणवत्ता प्रभावशीलता च, उपकरणानां उपयोगः अन्यसूचनाः इत्यादयः सूचनाः एकैकशः पर्दायां प्रदर्शिताः भवन्ति ततः, सः मूषकेन एकस्य सैनिकस्य "प्रशिक्षणदत्तांशसूचना" द्विवारं क्लिक् कृतवान्, ततः अनेकाः पाई-चार्ट्, बार-चार्ट्, बहुभुज-चार्ट् च क्रमेण प्रादुर्भूताः
"एते चार्ट्स् स्वयमेव अधिकारिणां सैनिकानाञ्च व्यक्तिगतप्रशिक्षणदत्तांशस्य आधारेण प्रणाल्याः आकृष्टाः भवन्ति, यत्र प्रशिक्षणप्रगतिः, व्यक्तिगतविषयमूल्यांकनं, व्यापकप्रभावविश्लेषणम् इत्यादीनि समाविष्टानि सन्ति कार्यकर्तारः प्रत्येकं अधिकारीं सैनिकं च, प्रत्येकं विषयं लक्ष्यं प्रशिक्षणस्थितिं सम्यक् ग्रहीतुं शक्नुवन्ति, ततः लक्षितपूरकप्रशिक्षणं गहनप्रशिक्षणयोजनां च निर्मातुं शक्नुवन्ति, येन समग्रप्रशिक्षणगुणवत्तायां दक्षतायां च प्रभावीरूपेण सुधारः भवति।
साक्षात्कारे संवाददाता ब्रिगेडस्य कार्यकर्ता याङ्ग शुक्सुन इत्यनेन सह मिलितवान् यः प्रणालीसञ्चालनस्य, अनुरक्षणस्य च उत्तरदायी अस्ति । तस्य मते, प्रणाल्याः संचालनकाले ते प्रशिक्षणप्रक्रियायाः सङ्गमेन बहुवारं सूचनां अद्यतनं कृत्वा प्रविष्टवन्तः, यत्र दर्जनशः व्यावसायिकप्रशिक्षणपाठ्यक्रमाः, प्रशिक्षुसूचनानां सहस्राणि समूहाः, दशसहस्राणि प्रशिक्षणमूल्यांकनं च सन्ति परिणामाः। अस्य आधारेण वैज्ञानिकगणनाभिः प्रतिरूपणप्रदर्शनैः च अन्ततः ते प्रशिक्षणदत्तांशस्य स्वचालितगणनाविश्लेषणं प्रशिक्षणप्रभावानाम् गतिशीलमूल्यांकनं च साक्षात्कृतवन्तः
इलेक्ट्रॉनिकसूचनाप्रणालीनां मूल्याङ्कनं समीचीनं वा ? एतत् प्रश्नं मनसि कृत्वा संवाददाता ब्रिगेडस्य अनुप्रयुक्तशूटिंग् प्रशिक्षणपरिधिं प्रति आगतः द्वितीयपदातिकम्पनी लघुशस्त्रशूटिंग् प्रशिक्षणं कर्तुं अधिकारिणः सैनिकाः च संगठयति स्म
"बङ्ग्, बङ्ग्, बङ्ग्!", बन्दुकस्य ध्वनिः अभवत्, लक्ष्यं च पतितम् । अस्मिन् समये लक्ष्य उद्घोषकस्य स्वरः अन्तरकम् इत्यस्मात् आगतः । परन्तु इलेक्ट्रॉनिकसूचनाप्रणाल्याः भिन्नाः प्रशिक्षणसुझावाः दत्ताः : वाङ्ग चाओजी इत्यस्मै प्रशिक्षणपरिणामेषु अत्यधिकं उतार-चढावस्य कारणेन "पाठं निर्मातुं" कथितं तथा च सघनप्रशिक्षणं निरन्तरं कर्तुं वांगताओ स्थिरप्रदर्शनस्य कारणेन "प्रचारितः" अभवत्, तस्य स्थानान्तरणं कर्तुं शक्यते स्म प्रशिक्षणार्थं अग्रिमविषयं प्रति।
"किं भवन्तः निश्चिन्ताः सन्ति यत् भवन्तः 'मेक-अप-पाठाः' दत्ताः, बलात् प्रशिक्षणं च दत्तवन्तः?"
"अहं निश्चिन्तः अस्मि! गहनप्रशिक्षणानन्तरं अहं निश्चितरूपेण 'प्रचारः' प्राप्तुं शक्नोमि यत् यद्यपि सः अस्मिन् समये अग्रिमप्रशिक्षणविषये सफलतया स्थानान्तरणं कर्तुं असफलः अभवत्, तथापि गतवर्षस्य समानकालस्य तुलने तस्य प्रशिक्षणस्य परिणामः अन्तिमेषु मासेषु महती उन्नतिः अभवत्, प्रशिक्षणं अधिकाधिकं प्रबलं भवति।
ब्रिगेड् कार्यालये संवाददाता दृष्टा प्रशिक्षणप्रदर्शनसांख्यिकीयसारणी वाङ्ग चाओजी इत्यस्य वक्तव्यस्य पुष्टिं कृतवती। सांख्यिकी दर्शयति यत् यदा सैन्यप्रशिक्षणप्रबन्धनगतिशीलमूल्यांकनव्यवस्था प्रयुक्ता तदा ब्रिगेडस्य अधिकारिणां सैनिकानाञ्च प्रशिक्षणउत्कृष्टता, उत्तीर्णता च क्रमेण वर्धिता, अनेकानि कम्पनयः प्रशिक्षणयोजनायां सर्वान् विषयान् समयात् पूर्वमेव सम्पन्नं कृत्वा "अतिक्रमणं" कृतवन्तः। अनुवर्तनप्रशिक्षणं आरभ्यतुं।
लघु टिप्पणियाँ
प्रथमश्रेणीप्रबन्धनं प्रथमश्रेणीप्रशिक्षणस्य समर्थनं करोति
■तियान हैजुन
राष्ट्रपतिः शी इत्यनेन प्रशिक्षणप्रबन्धनस्य सुदृढीकरणस्य, प्रबन्धनप्रतिमानानाम् प्रक्रियाणां च अनुकूलनस्य, प्रासंगिककायदानानां नियमानाञ्च निर्माणं मानकसाधनानाञ्च सुदृढीकरणस्य, पूर्णचक्रस्य परिष्कृतस्य च प्रशिक्षणप्रबन्धनस्य स्तरस्य सुधारस्य आवश्यकतायाः उपरि बलं दत्तम्। यथा वयं सर्वे जानीमः, युद्धप्रभावशीलतां जनयितुं सैन्यप्रशिक्षणं प्रबन्धनं च रथस्य चक्रद्वयं, पक्षिणः पक्षद्वयं च भवति यथा यथा वास्तविकयुद्धप्रशिक्षणं गहनं भवति तथा तथा सर्वेषु स्तरेषु सैन्यप्रशिक्षणसञ्चालने प्रबन्धने च निरन्तरं सुधारं कृत्वा प्रशिक्षणप्रबन्धनस्य परिष्कारं वैज्ञानिकीकरणं च सुदृढं कृत्वा एव वयं प्रथमश्रेणीप्रबन्धनेन सह प्रथमश्रेणीप्रशिक्षणस्य प्रभावीरूपेण समर्थनं कर्तुं शक्नुमः तथा च युद्धप्रभावशीलतायाः निरन्तरसुधारं प्रवर्धयितुं शक्नुमः .
अन्तिमेषु वर्षेषु सेनायाः सर्वेषां स्तरानाम् प्रशिक्षणं युद्धस्य सज्जता च केन्द्रीकृताः सन्ति सैनिकप्रबन्धनप्रतिरूपं निरन्तरं अनुकूलितं कृतम् अस्ति तथा च तन्त्रं निरन्तरं सुधरितम् अस्ति, यत् प्रभावीरूपेण प्रवर्धितम् अस्ति युद्धप्रभावशीलतायाः द्रुतजननम्। परन्तु इदमपि ज्ञातव्यं यत् केषाञ्चन एककानां प्रशिक्षणप्रबन्धनपद्धतयः पर्याप्तरूपेण वैज्ञानिकाः न सन्ति तथा च पद्धतयः तुल्यकालिकरूपेण पश्चात्तापाः सन्ति केचन एककाः गतिशीलप्रबन्धने ध्यानं न ददति तथा च प्रशिक्षणसमयव्यवस्थासु "एकरूपेण चलितुं" अभ्यस्ताः सन्ति केषाञ्चन यूनिट्-मध्ये पर्याप्तं सटीकं प्रबन्धनं नास्ति तथा च केषाञ्चन विषयाणां प्रशिक्षणं "स्थायित्वं" भवति, तथा च केषाञ्चन विषयाणां कृते लक्षितं मेकअप-प्रशिक्षणं वा दृढं प्रशिक्षणं वा नास्ति प्रबन्धनं विस्तृतं, संसाधनं विकीर्णं, उत्तरदायित्वं अस्पष्टं, कार्यक्षमता च उच्चा नास्ति । यदि एतासां समस्यानां प्रभावीरूपेण समाधानं न भवति तर्हि ते न केवलं प्रशिक्षणस्तरस्य सुधारं प्रतिबन्धयिष्यन्ति, अपितु नूतनानां रोगानाम् अपि कारणं भवितुम् अर्हन्ति ।
सैन्यप्रशिक्षणस्य कुञ्जी तस्य प्रबन्धनम् एव । सैन्यप्रशिक्षणप्रबन्धने विद्यमानानाम् अनेकसमस्यानां समाधानार्थं दक्षताकेन्द्रितसैन्यप्रबन्धनक्रान्तिं त्वरयितुं, सटीकता-उन्मुखप्रबन्धनव्यवस्थायां सुधारं कर्तुं, प्रशिक्षणप्रबन्धनस्य सर्वेषु पक्षेषु सम्पूर्णप्रक्रियायां च सटीकतासिद्धान्तं एकीकृत्य, तथा च प्रशिक्षणप्रबन्धनस्य सुधारं महत्त्वपूर्णं केन्द्रबिन्दुरूपेण मन्यन्ते यथार्थतया सटीकनियोजनं, सटीकं संगठनं, सटीकं मूल्याङ्कनं, सटीकं गारण्टीं च प्राप्तुं। व्यवहारे विषयाणां, स्तरानाम्, कर्मचारिणां च भेदं कर्तुं, प्रशिक्षणसामग्रीणां वैज्ञानिकरूपेण निर्धारणं कर्तुं, प्रशिक्षणप्रबन्धनस्य व्यापकं अनुभवात्मकं च परिष्कृतं सूचना-आधारितं च परिवर्तनं प्रवर्धयितुं, सैनिकप्रशिक्षणस्य सज्जतायाः च स्तरस्य व्यापकरूपेण सुधारं कर्तुं च ध्यानं दातव्यम्
(स्रोतः चीनसैन्यजालम् - जनमुक्तिसेना दैनिकम्)
प्रतिवेदन/प्रतिक्रिया