समाचारं

एकस्य चन्द्रमाकस्य मूल्यं त्रीणि कटोरा तण्डुलानि सन्ति? एतेषु बिन्दुषु ध्यानं दत्त्वा स्वस्थतरं स्वादिष्टं च खादन्तु!丨मध्य-शरद-उत्सवः

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina





चन्द्रस्य पिण्डः, २.

मध्यशरदमहोत्सवः

सौन्दर्यस्य अनिवार्यं प्रतीकं, २.

किं त्वं सज्जः असि

किं तत् कैलोरी-आव्हानं भवति ?





01

चन्द्रमाकस्य कैलोरी इत्यस्य रहस्यम्




चन्द्रस्य पिण्डः, २.

सः कैलोरीयुक्तः “लघुविशालकायः” अस्ति!

एकः १००g चन्द्रस्य खण्डः, २.

कैलोरी सहजतया अतिक्रमति३ कटोरा तण्डुलाः



पञ्च गुठली, अण्डस्य पिष्टिका, ताम्बूलपिष्टं, खजूरपिष्टम्

……

भिन्न-भिन्न-पूरणेषु भिन्नाः पोषकाः भवन्ति ।

परन्तु तेषु यत् साम्यं वर्तते तत् अस्ति यत् तेषु तैलशर्करयोः अधिकता भवति ।

परन्तु चिन्ता मा कुरुत, अस्माकं अस्तिप्रतिकाराः





02

चन्द्रकेक्सस्य कृते "सिद्धः भागीदारः"




यद्यपि चन्द्रकाणि उत्तमाः सन्ति तथापि .

लोभं मा कुरुत !

तस्य युग्मं काचेन सह कुर्वन्तुचायस्य कृते उपयुक्तम्

न केवलं श्रान्ततां निवारयितुं शक्नोति,

सौन्दर्यस्य स्पर्शं अपि योजयितुं शक्नोति ।


[उत्तमसंयोजनं ज्ञातुं अधोलिखितं चन्द्रमाकं चित्रं नुदन्तु]।



[अन्यस्वादसंयोजनानि द्रष्टुं पुनः चित्रं नुदन्तु]।





03

चन्द्रमाकं खादनस्य युक्तयः




बुद्धिपूर्वकं चिनुत

पोषणलेबलेषु ध्यानं दत्त्वा चन्द्रकेक्स् चिनुत येषु कैलोरी, मेदः च न्यूनः भवति ।

संयमः राजा

सेवनार्थं लघुखण्डेषु, प्रौढानां कृते प्रतिदिनं ५० ग्रामात् अधिकं न, मधुमेहरोगिणां कृते ३० ग्रामात् न्यूनं च कटयितुं शस्यते

वैकल्पिकं मुख्यं भोजनम्

भोजनस्य भागरूपेण चन्द्रमाकं शाकफलैः सह युग्मितं सेवन्तु ।

भोजनस्य सर्वोत्तमः समयः

प्रातःकाले वा मध्याह्ने वा भोजन्तु, सायंकाले रिक्तोदरं च परिहरन्तु।

व्यायामं वर्धयन्तु

चन्द्रमाकं खादित्वा कैलोरीदहने सहायतार्थं भ्रमणं वा जॉगिंगं वा कुर्वन्तु ।

“शर्करारहित” इत्यस्मात् सावधानाः भवन्तु ।

शर्करारहितचन्द्रकेषु अपि स्टार्चः, मेदः च भवति अतः प्रमादः मा कुरुत ।

विशेषजनाः सावधानतया भोजनं कुर्वन्तु

उच्चरक्तचापः, अतिलिपिडेमिया, कोरोनरीहृदयरोगः च येषां रोगिणां विशेषतः अण्डस्य पिष्टिकाचन्द्ररोगः सावधानीपूर्वकं खादितव्यः ।





मितव्ययेन खादित्वा यथायोग्यं मिश्रयेत्, २.

अयं मध्यशरदमहोत्सवः मधुरः स्वस्थः च भवतु!

भवद्भ्यः सर्वेभ्यः मध्यशरदमहोत्सवस्य शुभकामना, परिवारस्य च शुभकामना!


भवतः प्रियं चन्द्रमाकं पूरणं किम् ?

टिप्पणीक्षेत्रे सन्देशं त्यक्तुं स्वागतम्~


परिशीलयतु:यू काङ्ग, राष्ट्रीयस्वास्थ्यविज्ञानलोकप्रियीकरणविशेषज्ञदत्तांशकोशस्य सदस्यः तथा च चीनीचिकित्साविज्ञानस्य अकादमीयाः पेकिङ्गसङ्घचिकित्सकमहाविद्यालयहस्पतालस्य नैदानिकपोषणविभागस्य मुख्यचिकित्सकः
योजना:वाङ्ग निंग्
सम्पादकः झोउ यानान्

अस्मिन् लेखे वितरणचित्रं प्रतिलिपिधर्मसङ्ग्रहालयात् अस्ति । कृपया पुनर्मुद्रणकाले सावधानाः भवन्तु येन उल्लङ्घनं न भवतिदक्षिणः।