समाचारं

राष्ट्रीयसांख्यिकीयब्यूरो : वर्तमानस्य अचलसम्पत्विपण्यस्य समायोजनं निरन्तरं भवति

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लियू ऐहुआ इत्यस्य भाषणेन सूचितं यत् यद्यपि अचलसम्पत्विपण्यं अद्यापि समायोजनपदे अस्ति तथापि केषुचित् प्रमुखसूचकेषु न्यूनता संकुचिता अस्ति, येन नीतिपरिपाटाः कार्यं कुर्वन्ति इति दर्शयति। अत्र केचन विस्तृताः दत्तांशाः अवलोकनानि च सन्ति ।

  1. अचल सम्पत्ति विकास निवेश: अचलसम्पत्विकासनिवेशे जनवरीतः अगस्तमासपर्यन्तं २०२४ तमे वर्षे १०.२% न्यूनता अभवत्, यत् पूर्वसप्तमासेषु न्यूनतां प्राप्तवती, यत् अचलसम्पत्विकासनिवेशस्य मन्दता स्थिरं वर्तते इति सूचयति।

  2. वाणिज्यिक आवास विक्रय क्षेत्र: वाणिज्यिकगृहाणां विक्रयक्षेत्रं १८% न्यूनीकृतम्, परन्तु पूर्वकालस्य अपेक्षया ०.६ प्रतिशताङ्केन न्यूनता अभवत् । एतेन ज्ञायते यत् यद्यपि विक्रयक्षेत्रं न्यूनीकृतं तथापि न्यूनतायाः परिमाणं क्रमेण न्यूनं भवति ।

  3. वाणिज्यिक आवास विक्रय: विक्रयः २३.६% न्यूनः अभवत्, तथा च न्यूनता ०.७ प्रतिशताङ्केन संकुचिता, यत् विक्रयस्य न्यूनता न्यूनतां गच्छति इति सूचयति ।

  4. नवीन आवास निर्माण क्षेत्र: नवनिर्मितनिर्माणस्य क्षेत्रफलं २२.५% न्यूनीकृतम्, तथा च न्यूनता ०.७ प्रतिशताङ्केन संकुचिता, यस्य अर्थः अस्ति यत् नूतननिर्माणपरियोजनानां न्यूनीकरणं अपि मन्दं भवति।

बाजार दृष्टिकोण

  • नगरीकरण प्रक्रिया: चीनस्य नगरीकरणप्रक्रिया अग्रे गच्छति, यत् दीर्घकालीनविकासक्षमताम्, अचलसम्पत्विपण्यस्य कृते स्थानं च प्रदाति।

  • अचलसम्पत्त्याः नूतनं प्रतिरूपम्: अचलसम्पत्विपण्यं नूतनविकासप्रतिरूपस्य निर्माणार्थं त्वरितम् अस्ति, यत् अधिकान् अवसरान् चुनौतीं च आनेतुं शक्नोति।

  • नीतिकार्यन्वयनम्: अस्माभिः नगरविशिष्टनीतीनां पालनम्, स्थानीयस्थित्यानुसारं नीतयः कार्यान्वितुं, अचलसम्पत्बाजारस्य स्थिरविकासं प्रवर्धयितुं नीतीनां कार्यान्वयनस्य त्वरितता च करणीयम्।

समग्रतया यद्यपि अचलसम्पत्विपण्यं अद्यापि समायोजितं भवति तथापि नीतीनां सकारात्मकप्रभावाः नगरीकरणप्रक्रिया च विपण्यस्य भविष्यविकासाय समर्थनं प्रददति भविष्ये विपण्यस्य स्थिरं स्वस्थं च विकासं प्राप्तुं जनानां आवासस्य आवश्यकतानां उत्तमरीत्या पूर्तये नीतिकार्यन्वयनं निरन्तरं प्रवर्तयितुं आवश्यकम् अस्ति।