समाचारं

२५ वर्षपूर्वं हाङ्गकाङ्ग-नगरे जू जियिन् इत्यनेन क्रीतस्य ३० वर्गमीटर्-परिमितस्य गृहस्य नीलामीकरणं कृत्वा ऋणं परिशोधितं भविष्यति

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन एवरग्राण्ड् इत्यस्य परिसमापनस्य आदेशः पूर्वं हाङ्गकाङ्ग-उच्चन्यायालयेन अपि निर्णयः कृतः यत् एवरग्राण्ड्-संस्थायाः संस्थापकः जू जियायिन्-इत्यनेन citic-समूहस्य सहायक-कम्पनीं हेक्सिन् हेङ्ग्जु-इत्यस्मै ५.३ अरब-युआन्-अधिकं ऋणं दातव्यं, अन्यथा सः स्वसम्पत्त्याः निरपेक्ष-अन्तर्गतं विक्रेतुं अर्हति charge order.

तदनन्तरं हेक्सिन् हेङ्गजुः अपीलं कृतवान्, यत् हुई जियायिन् इत्यनेन जियाकी इत्यस्याः कृते रिक्तं त्सिम शा त्सुई इत्यस्य सम्पत्तिं समर्प्य न्यायालयस्य निर्देशानुसारं विक्रेतुं अपेक्षितम् the absence of hui jiayin's party during the hearing the property was नीलामस्य अनन्तरं ऋणस्य भागं परिशोधयितुं तस्य उपयोगः भविष्यति।

अवगम्यते यत् अत्र सम्मिलितः सम्पत्तिः चेउङ्ग किङ्ग् भवनस्य ६ तमे तलस्य कक्षः ए अस्ति, १४४ ऑस्टिन् रोड्, कोलून। सूचना दर्शयति यत् सम्बन्धितः यूनिट् द्विशय्यागृहं एकवासगृहं च अस्ति यस्य क्षेत्रफलं प्रायः ३७५ वर्गफीट् अस्ति तस्य प्रारम्भिकेषु वर्षेषु स्थावरजङ्गमव्यापारः आसीत् । (हाङ्गकाङ्ग आर्थिक पत्रिका) २.