समाचारं

जर्मन-कारखानानां बन्दीकरणस्य विचारः : फोक्सवैगनस्य गहनं पुनर्गठनं नूतनं जीवनं दातुं शक्नोति वा ?

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[रिपोर्टर-संयोजनम्] ।
मूल शीर्षक : १.
जर्मन-कारखानानां बन्दीकरणस्य विचारः : फोक्सवैगनस्य गहनं पुनर्गठनं नूतनं जीवनं दातुं शक्नोति वा ?
जर्मनीदेशस्य फोक्सवैगनसमूहेन अद्यैव घोषितं यत् सः जर्मनीदेशे एकं वाहनकारखानं, पार्ट्स् कारखानं च बन्दं कर्तुं विचारयति यत् व्ययस्य कटौतीं कर्तुं शक्नोति। समूहेन ज्ञापनपत्रे उक्तं यत् "फोक्सवैगनसमूहस्य अन्तर्गतं ब्राण्ड्-समूहानां व्यापकं पुनर्गठनं भवितुमर्हति, यस्मिन् न केवलं कम्पनी-अन्तर्गतं ब्राण्ड्-संरचनायाः समायोजनं भवति, अपितु कारखानानां बन्दीकरणस्य सम्भावना अपि अन्तर्भवति, विशेषतः जर्मनी-देशस्य महत्त्वं विचार्य यथा a manufacturing base." प्रतिस्पर्धा न्यूनतां गच्छति।" एषा वार्ता जर्मनीदेशस्य सर्वान् वर्गान् आहतवती, यतः दीर्घकालीनरूपेण स्थापिता जर्मनकारकम्पनी इति नाम्ना फोक्सवैगन-संस्थायाः ८७ वर्षीय-इतिहासस्य मध्ये कदापि जर्मन-कारखानं न बन्दं कृतम् यदि अन्ततः एषः निर्णयः कार्यान्वितः भवति तर्हि न केवलं समूहस्य इतिहासे प्रथमवारं जर्मन-कारखानं बन्दं करिष्यति, अपितु २०२९ तः पूर्वं कर्मचारिणः न परिच्छेदं कर्तुं प्रतिबद्धतां भङ्गयिष्यति इति अपि अर्थः भविष्यति
सम्प्रति जर्मन-वाहन-उद्योगः, यस्य प्रतिनिधित्वं फोक्सवैगन-इत्यनेन क्रियते, सः बहुसंकटानाम् सामनां कुर्वन् अस्ति: रूस-युक्रेन-सङ्घर्षस्य अनन्तरं जर्मनी-देशेन न्यूनमूल्येन रूसी-प्राकृतिक-गैसस्य हानिः अभवत्, ऊर्जायाः मूल्येषु उच्छ्रित-उद्योगेन कार-उत्पादनव्ययः वर्धितः also dragging down कारविक्रयस्य लाभस्य च न्यूनतायाः कारणात् फोक्सवैगनं विद्युत्करणपरिवर्तने, अन्तर्राष्ट्रीयबाजारप्रतिस्पर्धायां, आपूर्तिशृङ्खलासुरक्षायां च संकुचितविपण्यभागस्य सामनां कुर्वन् अस्ति विगतपञ्चवर्षेषु फोक्सवैगनस्य विपण्यमूल्यस्य प्रायः तृतीयभागः क्षीणः अभवत्, येन यूरोपस्य प्रमुखकारनिर्मातृषु सर्वाधिकं दुर्गतिः अभवत् । नवीनतमवित्तीयप्रतिवेदने ज्ञायते यत् २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे समूहस्य परिचालनलाभः ५.४६ अरब यूरो आसीत्, यत् वर्षे वर्षे २.४% न्यूनता अभवत्, वैश्विकविक्रयः २.२४४ मिलियनं वाहनम् आसीत्, यत् वर्षे वर्षे ३.८% न्यूनता अभवत्
विश्लेषकाः मन्यन्ते यत् सम्प्रति फोक्सवैगनस्य मौलिकतमसमस्या विद्युत्वाहनक्षेत्रे पश्चात्तापः अस्ति । यद्यपि विद्युत्वाहनविपण्ये प्रवेशः एव अस्ति तथापि तस्य विद्युत्वाहनानां विक्रयः विपण्यस्वीकृतिः च अपेक्षितापेक्षया दूरं न्यूनः अस्ति, विशेषतः टेस्ला इत्यादिभिः अन्तर्राष्ट्रीयविद्युत्वाहनविशालकायैः सह स्पर्धायां तथा च केषाञ्चन उदयमाननिर्मातृभिः सह स्पर्धायां बैटरीप्रौद्योगिक्यां उत्पादनं च अस्ति व्ययहानिरूपेण। केचन जर्मन-माध्यम-विश्लेषकाः अवदन् यत् यदि भवान् चीनीय-विपण्ये प्रतिस्पर्धां कर्तुम् इच्छति तर्हि विद्युत्-वाहनानां अनुसन्धान-विकासयोः महतीं निवेशं निरन्तरं कर्तुं अर्हति निकटभविष्यत्काले चीनदेशः विश्वस्य बृहत्तमः महत्त्वपूर्णः च वाहनविपणः एव तिष्ठति यदि वयं चीनदेशे सफलतां प्राप्तुं न शक्नुमः तर्हि वैश्विकविपण्ये शीर्षस्थानेषु स्थानं प्राप्तुं न शक्नुमः। चीनदेशे निवेशं वर्धयितुं फोक्सवैगनं जर्मनीदेशे व्ययस्य कठिनीकरणं कुर्वन् अस्ति ।
उपरि उल्लिखितानां बहूनां आव्हानानां निवारणाय फोक्सवैगन-संस्थायाः गहनपुनर्गठनं कर्तुं निर्णयः कृतः, संसाधनानाम् एकीकरणाय, कार्यक्षमतायाः उन्नयनार्थं च केचन कारखानानि बन्दं कर्तुं विचारितम् समूहस्य मुख्यकार्यकारी ओलिवर ब्लुमः अवदत् यत् वैश्विकविपण्येषु जर्मनीदेशस्य प्रतिस्पर्धा दुर्बलतां प्राप्नोति, अतः कम्पनीयाः "दीर्घकालीनसफलतां" निर्वाहयितुम् कार्यवाही कर्तव्या। समूहस्य प्रबन्धनम् अपि अवदत् यत् एषा योजना तस्य व्यय-कटन-प्रयत्नस्य भागः अस्ति । २०२३ तमस्य वर्षस्य जूनमासे फोक्सवैगनसमूहस्य मुख्ययात्रीकारब्राण्ड् इत्यनेन २०२६ तमे वर्षे १० अरब यूरोपर्यन्तं व्ययस्य कटौतीं कृत्वा तस्य परिचालनलाभमार्जिनं ६.५% यावत् आनेतुं योजना घोषिता परन्तु २०२४ तमस्य वर्षस्य प्रथमार्धे समूहस्य मुख्ययात्रीकारब्राण्ड्-सञ्चालनलाभमार्जिनं २.३% यावत् न्यूनीकृतम् अस्ति । यथा यथा विपण्यस्य स्थितिः निरन्तरं क्षीणः भवति तथा तथा कम्पनी मन्यते यत् मूलतः योजनाकृता बचतम् अपर्याप्तम् अस्ति तथा च अधुना अतिरिक्तं ४ अरब यूरो कटौतीं कर्तुं निश्चयं कृतवती अस्य कृते अकुशलकारखानानां बन्दीकरणं, कार्मिकव्ययस्य न्यूनीकरणं च सहितम् अधिककठोरपरिहाराः करणीयाः सन्ति सम्प्रति फोक्सवैगनस्य सम्पूर्णे जर्मनीदेशे कारखानानि सन्ति, केचन विश्लेषकाः अनुमानयन्ति यत् ओस्नाब्रुक्, ड्रेस्डेन् च कारखानानि सम्भाव्यं बन्दीकरणलक्ष्यं भवितुम् अर्हन्ति इति
फोक्सवैगनस्य कारखानस्य बन्दीकरणस्य योजना घोषितमात्रेण श्रमिकसङ्गठनैः, संघैः, स्थानीयसर्वकारैः च प्रबलविरोधः उत्पन्नः समूहस्य संघस्य अध्यक्षा डैनियला कावालो इत्यस्याः कथनमस्ति यत् एषः निर्णयः कर्मचारिणां हितस्य गम्भीरः उल्लङ्घनः अस्ति, संघः तस्य "दृढतया प्रतिरोधं" करिष्यति इति। कावालो इत्यनेन समूहस्य अन्तर्जालसङ्गणकेन सह साक्षात्कारे उक्तं यत् प्रबन्धनेन अन्तिमेषु वर्षेषु "बहवः गलत् निर्णयाः" कृताः, यत्र संकरवाहनेषु निवेशः न कृतः, किफायती विद्युत्वाहनानां विकासे त्वरितता न कृता च जर्मनीदेशस्य बृहत्तमः उद्योगसङ्घः जर्मनधातुकार्यकर्तृसङ्घः अपि अवदत् यत् परिच्छेदः, संयंत्रस्य बन्दीकरणं च गैरजिम्मेदारिकनिर्णयाः सन्ति येन कम्पनीयाः आधाराः कम्पिताः भविष्यन्ति तथा च "प्रबन्धनस्य संघानां च मध्ये प्रमुखाः संघर्षाः भविष्यन्ति" इति
उल्लेखनीयं यत् लोअर सैक्सोनी-देशे यत्र फोक्सवैगन-समूहस्य मुख्यालयः वोल्फ्स्बर्ग्-नगरे अस्ति, तत्र राज्यसर्वकारस्य समूहस्य २०% भागाः सन्ति, राज्यस्य गवर्नरः स्टीफन् वेल् अपि समूहस्य बोर्ड्-मध्ये अस्ति संचालकाः । श्रमविवादाः उत्पद्यन्ते तदा लोअरसैक्सोनी-राज्यसर्वकारः प्रायः समूहस्य संघानां पक्षे भवति । वेल् इत्यनेन उक्तं यत् फोक्सवैगेन् इत्यनेन व्ययस्य कटौतीं कर्तुं पदानि ग्रहीतुं आवश्यकाः सन्ति, परन्तु सः अन्यथा तत् कर्तुं, संयंत्राणां बन्दीकरणं परिहरितुं च आह्वयत्। उत्तरजर्मनीदेशस्य एम्डेन्-क्षेत्रे फोक्सवैगन-कारखानः प्रमुखेषु स्थानीयनियोक्तृषु अन्यतमः अस्ति । एम्डेन्-नगरस्य मेयरः अपि अवदत् यत् यदि एषः निर्णयः कार्यान्वितः भवति तर्हि सम्पूर्णस्य प्रदेशस्य कृते "भारः आघातः" भविष्यति ।
फोक्सवैगनस्य जर्मन-कारखानं बन्दं कर्तुं शक्नोति इति घोषणायाः निर्णयः वैश्विक-वाहन-उद्योगे गहनपरिवर्तनानि प्रतिबिम्बयति, अन्ये जर्मन-वाहन-विशालकाये यथा बीएमडब्ल्यू, मर्सिडीज-बेन्ज् इत्यादीनि अपि एतादृशीनां कष्टानां सामनां कुर्वन्ति अन्येषु देशेषु केचन विद्युत्वाहननिर्मातारः प्रौद्योगिक्याः विपण्यस्वीकारस्य च दृष्ट्या जर्मनकम्पनीनां तीव्रगत्या अतिक्रमणं कुर्वन्ति एतस्याः पृष्ठभूमितः पारम्परिकलाभान् निर्वाहयन् परिवर्तनस्य त्वरिततां कथं करणीयम् इति कुञ्जी अस्ति यत् जर्मन-वाहन-उद्योगः भविष्ये वैश्विक-प्रतिस्पर्धां निरन्तरं स्थापयितुं शक्नोति वा इति। विद्युत्वाहनबैटरीप्रौद्योगिक्यां, उत्पादनव्ययनियन्त्रणे, विद्युत्वाहनमूलसंरचनानिर्माणे च निरन्तरनिवेशः जर्मन-वाहन-उद्योगस्य भविष्यस्य प्रतिस्पर्धां निर्धारयिष्यति, कारखानस्य बन्दीकरणस्य प्रस्तावः अपि वाहन-उद्योगस्य परिवर्तन-प्रक्रियायां अधिक-संरचनात्मकः परिवर्तनः भवितुम् अर्हति समायोजनस्य आरम्भः ।
(गुआङ्गमिंग दैनिक, बर्लिन, सितम्बर १४, गुआङ्गमिंग दैनिक संवाददाता जियाओ शुओसोङ्ग बर्लिननगरे)
स्रोतः - गुआङ्गमिंग दैनिक
प्रतिवेदन/प्रतिक्रिया