समाचारं

झोउ देयुः - अमेरिकादेशे अधिकांशः “चीनहस्तः” चीनं न अमेरिकां न अवगच्छति।

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/observer.com स्तम्भकार झोउ देयु]।

विगतदिनद्वये अमेरिकीप्रतिनिधिसदनस्य रिपब्लिकन्-दलस्य सदस्याः "चीनसप्ताह" इति किञ्चित् निर्मितवन्तः, यस्य अर्थः अस्ति यत् चीनविरोधिविधेयकप्रस्तावानां समूहं एकस्मिन् सप्ताहे गहनमतदानार्थं एकत्र स्थापयित्वा द्विपक्षीयचीनविरोधी सहमतिः निर्मातुं आशास्ति in the united states , संयुक्तरूपेण चीनस्य खतरे केन्द्रीक्रियते।

यद्यपि अस्मिन् प्रस्तावराशे केचन रोचकाः विषयाः सन्ति तथापि तेषु अधिकांशः क्लिश्-विचित्र-सिद्धान्ताः सन्ति यथा "कन्फ्यूशियस-संस्थाः, टिकटोक् च अमेरिकन-युवानां विषं ददति" तथा च "चीन-देशः अमेरिकन-जीनानि चोरयति" इति ततः न आश्चर्यं यत् रिपब्लिकन्-दलेन प्रस्तावितं इति कारणतः रिपब्लिकन्-दलस्य चीन-देशस्य विषये अतिमृदुत्वं आरोपयितुं डेमोक्रेट्-दलस्य वारः आसीत् ।

तस्मिन् एव काले वालस्ट्रीट् जर्नल्-पत्रिकायाः ​​द्वौ दिवसौ पूर्वमेव एकः लेखः प्रकाशितः, यत्र अमेरिकन-विद्वानानां कृते चीन-देशस्य अध्ययनं अधिकाधिकं कठिनं भवति इति शोकं कृतवान्, तेषां लघुभागः अमेरिका-देशस्य वैरभावस्य विषये शिकायतुं प्रवृत्तः अस्ति, तथा च क बृहत् भागः अस्ति यत् चीनदेशं दोषयितुम् वैरभावः संशोधनं बाधते . रेखानां मध्ये चिन्ता वर्तते।

संयोगेन अमेरिकादेशे केचन जनाः चिन्तिताः सन्ति यत् चीनदेशं कोऽपि न अवगच्छति, चीनदेशे अपि चिन्तिताः जनाः सन्ति। यथा, केचन माध्यमाः कतिपयदिनानि पूर्वं "किसिन्जरस्य अन्वेषणम्" इति विषये विशेषं प्रतिवेदनं प्रकाशितवन्तः, यत्र चर्चा कृता यत् अमेरिकादेशे कोऽपि चीनदेशं अवगच्छति, किसिन्जर इव नीतिप्रभावः च अस्ति वा, यः चीन-अमेरिका-सम्बन्धं स्थिरीकर्तुं शक्नोति वा इति।

परन्तु "चीनसप्ताहस्य" एतयोः दिवसयोः चीनविरोधिप्रदर्शनात् अस्माभिः ज्ञातव्यं यत् अमेरिकनजनाः चीनदेशं अवगन्तुं न इच्छन्ति, तेषां चीनदेशं अवगन्तुं च आवश्यकता नास्ति। चीनीयदृष्ट्या सम्भवतः "चीनहस्तः" कदापि न अभवत् तथा च "चीनहस्तस्य" चिन्तायाः आवश्यकता नास्ति ।

तथाकथिताः "चीनविशेषज्ञाः" किसिन्जर इत्यादयः आकृतयः इतिहासस्य विशेषाः एव प्रकरणाः सन्ति, पुनः कदापि न दृश्यन्ते ।

अतः, "china connect" इति किम् ? इदानीं सामान्यतया एतत् पदं चीनदेशं जानन्तः जनाः विशेषतया निर्दिशन्ति, यथा किसिन्जरः कदाचित् चीनविशेषज्ञाः अपि अन्तर्भवन्ति येषां नीतिषु प्रभावः अस्ति, यथा शेन् दवेई कदाचित् वयं सर्वेषां नागरिकानां उल्लेखं करिष्यामः ये चीनदेशस्य विषये किमपि जानन्ति, यथा श्वार्जमैन्।

सत्यं वक्तुं शक्यते यत् अधिकांशजना: ये "चीनविशेषज्ञाः" इति उच्यन्ते ते सम्भवतः चीनदेशं न अवगच्छन्ति यथा बहवः साधारणाः चीनदेशीयाः अमेरिकादेशं अवगच्छन्ति।

अनेकाः तथाकथिताः "चीनहस्ताः" चीनीभाषां बहु न जानन्ति तथा च चीनदेशे दीर्घकालं यावत् कदापि न निवसन्ति तेषां सूचनास्रोताः अनुवादितसामग्रीणां व्यक्तिगतव्यक्तिगतानुभवानाञ्च आधारेण भवन्ति... यदि ते "चीनहस्त" इति वक्तुं शक्यन्ते। तदा चीनदेशे एतावन्तः देशाः सन्ति ये जनाः आङ्ग्लभाषायां प्रवीणाः सन्ति, ये अमेरिकादेशे अध्ययनं कृत्वा कार्यं कृतवन्तः ते कदापि "अमेरिकन मास्टर्स्" इति न उच्यन्ते।

एतादृशः द्विविधः मानकः अयुक्तः न भवति किन्तु भवन्तः चीनहस्तः सन्ति वा न वा इति निर्भरं भवति यत् भवन्तः केन सह तुलनां कुर्वन्ति। अमेरिकनजनानाम् अज्ञानस्य व्यापकतायां यदि भवान् चीनदेशस्य विषये किञ्चित् जानाति तर्हि भवान् चीनविशेषज्ञः इति भासते।

अवश्यं एतत् आश्चर्यं न भवति। अमेरिकनजनानाम् अत्यधिकभागः चीनदेशं तथैव पश्यति यथा एशिया, आफ्रिका, लैटिन अमेरिकादेशेषु देशान् बहवः चीनदेशीयाः पश्यन्ति ते मध्यपूर्वस्य जनाः मूर्खाः धनिनः च सन्ति, आफ्रिकादेशिनः च दरिद्राः सन्ति तथा अराजक... संक्षेपेण ते केवलं स्थानीयभाषायाः, संस्कृतिस्य, समाजस्य च वर्तमानस्थितिं अवगन्तुं मम रुचिः नास्ति।

अन्तिमविश्लेषणे अमेरिकनसमाजस्य एतावन्तः जनाः न सन्ति ये चीनीभाषां अवगच्छन्ति, चीनदेशे किं भवति इति चिन्तयन्ति च, प्रतिदिनं चीनस्य धमकीविषये, चीनदेशस्य पतनस्य सिद्धान्तान् च उद्घोषयन्तः राजनेतारः केवलं तान् साधनरूपेण उपयुञ्जते, अमेरिकनजनाः च चीनदेशस्य धमकीविषये विश्वासं कुर्वन्ति तथा चीनदेशः प्रतिदिनं केवलं तदर्थं सिद्धान्तान् पतति। काल्पनिकः चीनदेशः सर्वत्र अस्ति, परन्तु वास्तविकचीनदेशस्य विषये कोऽपि चिन्तां न करोति ।

अस्मिन् वातावरणे चीनदेशस्य विषये अमेरिकनजनाः यत् सूचनां प्राप्तुं शक्नुवन्ति, तथैव एतां सूचनां प्राप्तुं क्षमता, कार्यक्षमता च, तथैव चीनदेशस्य अध्ययनं कर्तुं यथार्थतया इच्छुकाः प्रतिभायाः आधाराः च स्वाभाविकाः अटङ्काः सन्ति अस्ति।

अन्तिमवर्षपर्यन्तं अमेरिकादेशे चीनीयसामग्रीणां अनुवादाय समर्पिताः काश्चन परियोजनाः सन्ति, यथा अमेरिकीचिन्तनसमूहस्य रणनीतिक-अन्तर्राष्ट्रीय-अध्ययन-केन्द्रस्य (csis) २०२२ तमे वर्षे "व्याख्या: चीन" परियोजना केचन जनाः डींगं मारयितुम् इच्छन्ति यत् अमेरिकनजनाः चीनदेशस्य विषये अधिकं जानन्ति, तस्मिन् अधिकं ध्यानं च ददति, परन्तु एतादृशस्य परियोजनायाः उद्भवः केवलं द्वौ प्रश्नौ व्याख्यातुं शक्नोति- 1. अहम् इदानीं केवलं एतादृशं मूलभूतं वस्तु चिन्तयामि, अहं किमर्थं तत् कृतवान् पूर्व? 2. चीनदेशस्य केषाञ्चन आधिकारिकदस्तावेजानां भाषणानाञ्च अनुवादः एतावत् महत् कार्यं नास्ति अतः पूर्वं अमेरिकादेशे चीनदेशस्य विषये कियत् अल्पं शोधं कृतम् आसीत्?

अवश्यं अमेरिकादेशे सामाजिकविज्ञानसंशोधनस्य वर्तमानवातावरणेन सह अपि एतस्य सम्बन्धः अस्ति । यथा मया मम पूर्वलेखे उक्तं यत् प्रादेशिक अध्ययनं विषयाणां सीवरः अस्ति, चीनस्य अध्ययनं च अपवादः नास्ति यद्यपि उपरिष्टात् अत्यन्तं शैक्षणिकं दृश्यते तथापि वस्तुतः बहवः जनाः तत् स्पर्शं कर्तुं न इच्छन्ति।

अपि च महत्त्वपूर्णं यत् एते जनाः चीनदेशस्य अध्ययनं कुर्वन्ति, चीनदेशं कदापि न अवगन्तुं, अपितु किं परिणामं दातुं शक्नोति इति अध्ययनं कुर्वन्ति। अतः जातीयता, लिंगं, धर्मः, एते चीनदेशे लोकप्रियाः शोधविषयाः सन्ति केवलं चीनदेशं गत्वा प्रश्नावलीः साक्षात्काराः च वितरन्ति, अपि च चीनदेशस्य विषये विविधाः अमेरिकनरूढिवादाः अपि पूरयितुं शक्नुवन्ति किन्तु न कुर्वन्?

यथा, वालस्ट्रीट् जर्नल्-पत्रिकायाः ​​लेखस्य विवरणं उक्तं यत्, अमेरिकन-विद्वान् सा सिन्जियाङ्ग-प्रकरणानाम् अध्ययनं करोति इति शिकायत, परन्तु चीन-सर्वकारेण तस्याः देशे प्रवेशः न कृतः मम कृते हास्यं दृश्यते यत् सा पादाङ्गुलिभिः चिन्तयितुं शक्नोति यत् तस्याः तथाकथितसंशोधनं किं कर्तुम् इच्छति।

यथा अधिकांशः अमेरिकनसामाजिकविज्ञानसंशोधनं तथा अमेरिकादेशे सर्वं चीनीयसंशोधनं कचरा एव इति वक्तुं न शक्यते, परन्तु अधिकांशं चीनदेशस्य अवगमने सहायकं नास्ति चीन-अध्ययनस्य तथाकथित-गुणवत्ता चीन-विशेषज्ञाः च सर्वे प्राचीन-पीढीयाः शोधकर्तृभिः कतिपयैः प्रतिभाशालिभिः च समर्थिताः सन्ति येषां प्रसिद्धानां जनानां विषये भवन्तः यदा कदा श्रोतुं शक्नुवन्ति, ते एव प्रायः केवलं नूतन-पीढीयाः विषये एव द्रष्टुं शक्नुवन्ति | , तदेव ते गणयन्ति न किञ्चित्।

अतः ये जनाः सर्वं दिवसं अमेरिकादेशे चीन-अध्ययनस्य विषये वदन्ति, तेषां कृते अहं केवलं वक्तुं शक्नोमि यत् ते चीनं न अवगच्छन्ति, न च अमेरिकां। परन्तु यावत् चीनस्य शैक्षणिकवृत्तेषु, माध्यमेषु च अद्यापि अमेरिकनजनानाम् अवशिष्टानि अवलम्ब्य विश्वं अवगन्तुं जनानां समूहः अस्ति, तावत् एतेषां अमेरिकनजनानाम् दुष्टपादानाम् प्रशंसाम् कर्तुम् इच्छन्तः जनाः सर्वदा भविष्यन्ति।

अन्तिमविश्लेषणे अमेरिकादेशे वा चीनदेशे वा, ऑनलाइन वा अफलाइन वा, सामाजिकविज्ञानस्य शोधकर्तृणां विद्वांसस्य च प्रतिष्ठा प्रायः तेषां यथार्थस्तरस्य उपरि न निर्भरं भवति, अपितु केवलं तेषां वचनं कोऽपि श्रोतुम् इच्छति वा इति विषये एव निर्भरं भवति।

अवश्यं यथा वचनं भवति यत् भवन्तः अवगच्छन्ति वा न वा इति सर्वं सापेक्षिकं भवति, भवतः समर्थनार्थं भवतः सहपाठिनां उपरि अवलम्बनं कर्तव्यम् । यदि वयं चीनदेशस्य अध्ययनं कुर्वतां एतान् अमेरिकनविशेषज्ञान् अमेरिकीजनानाम् बहुसंख्यकेन सह तुल्यम् अवहेलयामः चेदपि ते चीनदेशं अवगच्छन्ति इति वक्तव्यम्।

अपि च भविष्ये एतादृशाः चीन-अध्ययनाः चीन-विशेषज्ञाः च बहवः न स्युः ।

किन्तु अद्यत्वे "चीनदेशेन सह सम्पर्कः करणीयः" इति अमेरिकादेशे नकारात्मकं लेबलं सेंसरशिपतः आरभ्य गिरफ्तारीपर्यन्तं भवितुम् अर्हति, स्वतन्त्रता च राष्ट्रियसुरक्षां अतिक्रमितुं न शक्नोति। पश्यन्तु, fbi इत्यनेन कतिपयदिनानि पूर्वं एकां चीनीयं तस्याः पतिं च गृहीतम्, न्यूयॉर्क-नगरस्य राज्यपालस्य पूर्वसहायिकायाः ​​उपरि चीनीयगुप्तचरत्वस्य आरोपः कृतः ।

चीनदेशेन चीनस्य धमकीप्रति प्रतिक्रियायाः गम्भीरतापूर्वकं अध्ययनं कर्तव्यम् इति वदन्, तत्सह धमकीप्रतिक्रियायाः बहाने चीनदेशस्य सम्पर्कं गच्छन्तीनां जनानां उत्पीडनं करणीयम् इति वदन्, किं एतेन अश्वं पलायनं, अश्वं च तृणानि न खादितुम् न याच्यते?

अतः यदा अमेरिकादेशस्य राजनैतिकवातावरणं चीनदेशस्य प्रति वैरं भवति तदा "चीनहस्तस्य" जीवितस्य स्थानं नास्ति, विकासाय च प्रेरणा नास्ति।

परन्तु एतत् सामान्यम् एव अन्ततः तथाकथिताः "चीनहस्ताः" एकस्य विशेषस्य ऐतिहासिककालस्य उत्पादाः सन्ति।

अधिकांशतः वयं "चीनहस्तः" इति पदस्य सकारात्मकरूपेण उपयोगं कुर्मः, ये चीन-अमेरिका-मैत्रीं प्रवर्धयितुं शक्नुवन्ति तान् निर्दिशन्ति । अत्यन्तं विशिष्टः किसिन्जरः सः न केवलं चीनविशेषज्ञः, अपितु "चीनीजनानाम् पुरातनः मित्रः" अपि अस्ति । किसिन्जर इव विशेषप्रकरणस्य पुनः उपस्थितिः असम्भवः यथा मया मम पूर्वलेखे उक्तं यत् "अमेरिकन रणनीतिकस्वामी चीनगणराज्यस्य स्वामिनः इव सन्ति, भवद्भिः अमेरिकादेशे यत् दृष्टं तस्मात् अधिकं श्रुतम् today, ideology is in charge and सामाजिकविज्ञानसंशोधनस्य अश्लीलीकरणस्य सन्दर्भे किसिन्जर इत्यादयः जनाः विद्यालयैः सर्वथा प्रशिक्षिताः न भवेयुः, उच्चपदेषु आरोहणं किमपि न।

तथा च किसिन्जरः दुर्लभानां अमेरिकनजनानाम् एकः अस्ति यः अवगच्छति यत् प्रशान्तसागरः किमर्थं पर्याप्तः विशालः अस्ति। सः अत्यन्तं यथार्थवादी अस्ति, अमेरिकनहितेषु केन्द्रितः च अस्ति, परन्तु चीनदेशः बलिष्ठः भवति चेदपि अमेरिकादेशेन तस्य सम्मुखीकरणं न कर्तव्यम् इति सः अवगच्छति। अधिकांशस्य अमेरिकनजनानाम् कृते बलं डाकूत्वस्य बराबरं भवति, "शान्तिपूर्णोदयस्य" अवधारणा च तेषां अवगमनात् परा अस्ति ।

अवशिष्टानां "चीनहस्तानां" विशालबहुमतस्य कृते चीनदेशेन सह मैत्रीविषये तेषां दावाः चीनदेशः न उत्तिष्ठति इति तथ्यस्य आधारेण भवन्ति । कस्मिन्चित् ऐतिहासिककाले चीनदेशं प्रति अमेरिकीरणनीत्यां तथाकथितं “सङ्गतिः” अन्तर्भवति स्म । तेषां मतं यत् यावत् यावत् अमेरिका चीनेन सह आदानप्रदानं करोति तावत् शीघ्रं वा पश्चात् वा चीनदेशः शान्तिपूर्वकं विकसितः भविष्यति, अमेरिकादेशस्य वसीयतव्यवस्थायां च समाविष्टः भविष्यति, सांस्कृतिकरूपेण, आर्थिकरूपेण, राजनैतिकरूपेण च अमेरिकादेशस्य अधीनः भविष्यति - यथा तेषां व्यवस्था शीतयुद्धस्य अनन्तरं रूसदेशेन सह ।

एतेषां "चीनहस्तानां" दृष्टौ चीनदेशः त्रासः नास्ति, केवलं यतोहि चीनदेशः पर्याप्तबलवान् नास्ति, बलवान् न भविष्यति च।

एते जनाः वस्तुनिष्ठरूपेण चीन-अमेरिका-मैत्रीं विश्वशान्तिं च प्रवर्धयितुं खलु योगदानं दत्तवन्तः । परन्तु व्यक्तिपरकरूपेण किं ते चीनदेशं वास्तवमेव अवगच्छन्ति ? चीनदेशस्य विषये तेषां कियत् अवगमनं सत्यं, कियत् च अभिमानी रूढिवादाः? वक्तुं कठिनम् अस्ति।

न्यूनातिन्यूनम् एते जनाः कल्पयितुं न शक्नुवन्ति यत् बहुवर्षेभ्यः परं अमेरिकादेशस्य चीनदेशेन सह व्यापारयुद्धमपि भविष्यति ते अवचेतनतया मन्यन्ते यत् चीनदेशः कदापि एतावत्पर्यन्तं विकासं न करिष्यति।

अतः एतेषां चीनहस्तानां अस्तित्वं अतीव विशेषम् अस्ति यदा चीनदेशः स्वस्य शर्ट्स् विमानेन सह व्यापारं करोति, तस्मिन् युगे च यदा अमेरिकादेशः कल्पयति यत् सः चीनस्य वर्णं सङ्गतिनीतिद्वारा परिवर्तयितुं शक्नोति पुनः कदापि न भविष्यति .

समयः परिवर्तितः, एते "चीनहस्ताः" अमेरिकादेशे हाशियाः भविष्यन्ति इति अनिवार्यम्। यतः ते वस्तुतः न अवगच्छन्ति यत् चीनदेशः अमेरिकाद्वारा शान्तिपूर्वकं किमर्थं न विकसितः, न च अमेरिका चीनस्य बलं किमर्थं सहितुं न शक्नोति।

अवश्यं एतेषां अमेरिकन "चीनहस्तानां" चीनदेशस्य "अमेरिकाहस्तानां" समूहः अपि संवर्धितः अस्ति । एतेषां अमेरिकनसेनापतयः ये अमेरिकादेशेन सह मैत्रीं कुर्वन्ति तेषां आधारः अपि समानः अस्ति यत् चीनदेशः दृढः न भविष्यति, अमेरिकादेशस्य विरोधी भवितुं योग्यः नास्ति इति। एते जनाः ये चीनदेशं न अमेरिकादेशं न अवगच्छन्ति ते अपि कालेन निर्मूलिताः भवेयुः।

न तु यथा अमेरिकनजनाः चीनविरोधिनो भवन्ति तथा वयं अमेरिकनविरोधिनो भवेयुः इति, यत् लाभप्रदं नास्ति । तथापि "भवतः अतिशयेन चिन्तनं" इति युगः बहुकालपूर्वं गन्तव्यः आसीत् ।

अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, लेखस्य सामग्री विशुद्धरूपेण लेखकस्य व्यक्तिगतं मतं भवति तथा च मञ्चस्य मतस्य प्रतिनिधित्वं न करोति, अन्यथा कानूनी दायित्वं अनुसृत्य भविष्यति। observer.com wechat guanchacn इत्यस्य अनुसरणं कुर्वन्तु प्रतिदिनं रोचकलेखान् पठन्तु।