समाचारं

मध्य-पूर्व-यूरोप-देशयोः अनेकेषु देशेषु अत्यन्तं प्रचण्डवृष्टौ न्यूनातिन्यूनं ७ जनाः मृताः, आगामिषु दिनेषु अपि वर्षा निरन्तरं भविष्यति

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी इत्यस्य १५ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं मध्यपूर्वीययूरोपस्य बहवः देशाः अद्यतनकाले प्रचण्डवृष्ट्या आहताः सन्ति, येषु न्यूनातिन्यूनं सप्त जनाः मृताः।

ब्रिटिश-प्रसारणनिगमस्य (bbc) १६ सितम्बर्-दिनाङ्के प्रकाशितस्य प्रतिवेदनानुसारं मध्य-पूर्वीय-यूरोप-देशयोः उपरि यः तूफानः आगतवान् तस्य नाम "बोरिस्" इति अभवत् । १५ दिनाङ्कपर्यन्तं "बोरिस्" इत्यस्य कारणेन प्रचण्डवृष्ट्या रोमानियादेशे ५, आस्ट्रियादेशे १, पोलैण्ड्देशे १ जनाः, चेकगणराज्ये च ४ जनाः अदृश्याः सन्ति

बीबीसी-पत्रिकायाः ​​कथनमस्ति यत् आस्ट्रिया-देशस्य प्रधानमन्त्री नेहैमरः स्वस्य व्यक्तिगतसामाजिकमञ्चे "एक्स्" (पूर्वं ट्विट्टर्) इत्यत्र स्थितिः "क्षीणा अभवत्, अतीव गम्भीरा च" इति आस्ट्रिया-सर्वकारेण देशस्य लोअर आस्ट्रिया-राज्यं आपदाक्षेत्रम् इति घोषितम् अस्ति । निम्न आस्ट्रिया राजधानी वियनानगरं परितः चेक् गणराज्यस्य स्लोवाकियादेशस्य च सीमां विद्यते ।

बीबीसी-संस्थायाः कथनमस्ति यत् पोलिश-प्रधानमन्त्री टस्क्-महोदयः देशः प्राकृतिक-आपदायाः अवस्थायां प्रविष्टः इति घोषितवान् । आपदायाम् अत्यन्तं आहतक्षेत्रेषु अन्यतमस्य दक्षिणपश्चिमक्लोड्स्कोप्रदेशे टस्क् इत्यनेन उक्तं यत् तत्र १६०० जनाः निष्कासिताः इति ।

रायटर्-पत्रिकायाः ​​अनुसारं टस्कः अस्मिन् विषये यूरोपीयसङ्घस्य साहाय्यं याचयिष्यति इति अवदत् ।

चेक् गणराज्यम् अपि अस्याः आपदायां सर्वाधिकं प्रभावितेषु देशेषु अन्यतमम् अस्ति । बीबीसी-संस्थायाः कथनमस्ति यत् केषुचित् क्षेत्रेषु केवलं त्रयः दिवसाः एव प्रायः मासत्रयपर्यन्तं वर्षा अभवत् ।

रायटर्-पत्रिकायाः ​​अनुसारं चेक्-गणराज्यस्य ईशानदिशि एकः कारः नदीयां पतितः इति कारस्य त्रयः जनानां स्थलं अज्ञातम् अस्ति, पुलिसैः अन्वेषणं क्रियते। देशस्य दक्षिणपूर्वदिशि एकः पुरुषः जलप्लावनेन अपहृतः, तस्य स्थलम् अपि अज्ञातम् अस्ति ।

सिन्हुआ न्यूज एजेन्सी रायटर् इत्यस्य उद्धृत्य अवदत् यत् चेक् मौसमविभागेन उक्तं यत् चेक् गणराज्यस्य सर्वाधिकं प्रभावितेषु क्षेत्रेषु १४ सितम्बर् इत्यस्य रात्रौ १५ सितम्बर् इत्यस्य प्रातःकाले यावत् १०० मिलीमीटर् अधिकं वर्षा अभवत्, तथा च सञ्चितवृष्टिः अभवत् यतः ११ तमः ४५० मिलीमीटर् प्राप्तवान् अस्ति । प्रचण्डवृष्ट्या प्रभावितः पोलैण्ड्-देशः चेक्-गणराज्यस्य एकं बन्दरगाहं बन्दं कृतवान्, देशद्वयं सम्बद्धाः अनेके मार्गाः अस्थायीरूपेण बन्दाः अभवन् ।

रायटर्-पत्रिकायाः ​​अनुसारं हङ्गेरी-राजधानी-बुडापेस्ट्-नगरे अस्मिन् सप्ताहे अन्ते डैन्यूब-नद्याः जलस्तरः ८.५ मीटर्-अधिकं यावत् वर्धते इति अधिकारिणः भविष्यवाणीं कुर्वन्ति, यत् २०१३ तमे वर्षे ८.९१ मीटर्-रूप्यकाणां अभिलेखस्य समीपे अस्ति

अपरं तु रोमानियादेशे अस्य प्रचण्डवृष्टेः चक्रस्य कारणेन पञ्च जनाः मृताः । देशे अधुना वर्षा न्यूनीभवति, अधिकारिणः प्रायः ११,००० गृहेषु विद्युत् पुनः स्थापयन्ति । सफाईकार्यं आरब्धम् अस्ति, स्थानीयनिवासिनः क्षतिस्य अन्वेषणं कुर्वन्ति।

बीबीसी इत्यनेन उक्तं यत् आगामिषु दिनेषु उपर्युक्तेषु देशेषु अधिका वर्षा भविष्यति इति मौसमविभागः भविष्यवाणीं करोति। उष्णजलवायुः इत्यस्य अर्थः अस्ति यत् यूरोपे एतादृशानां घटनानां सम्भावना, तीव्रता च वर्धमाना अस्ति ।