समाचारं

ट्रम्पस्य "हत्यायाः प्रयासः" अभवत् इति शङ्का अस्ति यदा एषा घटना अभवत् तदा सः शङ्कितः ट्रम्पात् केवलं प्रायः ४०० मीटर् दूरे आसीत्।

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कवर न्यूज रिपोर्टर लिन जुएयाओ व्यापक सीसीटीवी समाचार आदि।

सीसीटीवी न्यूज इत्यस्य अनुसारं स्थानीयसमये १५ सितम्बर् दिनाङ्के एफबीआई इत्यनेन एकं वक्तव्यं प्रकाशितं यत् तस्मिन् दिने पूर्वस्य अमेरिकीराष्ट्रपतिस्य रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारस्य च ट्रम्पस्य स्वामित्वे वेस्ट् पामबीच्, फ्लोरिडा-नगरस्य गोल्फक्लबस्य समीपे यत् गोलीकाण्डं जातम्, तस्य शङ्का अस्ति be विभागः ट्रम्पस्य विषये "हत्याप्रयासस्य" अन्वेषणं कुर्वन् अस्ति।

सीसीटीवी न्यूज के अनुसार

घटनासमये सः शङ्कितः ट्रम्पात् ४०० मीटर् तः न्यूनः आसीत्

अमेरिकीकानूनप्रवर्तनसंस्था अस्मिन् विषये पत्रकारसम्मेलने एतस्य घटनायाः उल्लेखं कृतवती ।

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं कानूनप्रवर्तनस्रोतैः ज्ञातं यत् १५ सितम्बर् दिनाङ्के स्थानीयसमये १३:३० वादने यदा ट्रम्पः नेशनल् गोल्फ् क्लब् इत्यत्र गोल्फ् क्रीडति स्म तदा कोर्स् इत्यस्य समीपे बन्दुकधारी एकः पुरुषः आविर्भूतः। रक्षणार्थं गुप्तसेवायाः एजेण्ट्-जनाः सशस्त्रस्य शङ्कितेः उपरि गोलिकाप्रहारं कृतवन्तः, यः वाहनं वाहयित्वा पश्चात् गृहीतः ।

फ्लोरिडा-राज्यस्य पामबीच-मण्डलस्य पुलिस-प्रमुखः रिक् ब्रैडशॉ इत्यनेन मीडिया-सञ्चारमाध्यमेषु उक्तं यत्, सः संदिग्धः ट्रम्प-नगरात् प्रायः ४०० मीटर्-दूरे गुल्मेषु निगूढः आसीत् कैमरा कृत्वा साक्षिणां सूचनानां आधारेण मार्टिन् काउण्टी इत्यत्र गृहीताः।

बहुविधमाध्यमानां समाचारानुसारं गोलीकाण्डस्य अनन्तरं स्वयं ट्रम्पः प्रचारदलेन च ट्रम्पः सम्प्रति सुरक्षितः इति दावान् अकरोत् ।

ट्रम्पः धनसङ्ग्रहस्य ईमेलपत्रे उल्लेखितवान् यत् तस्य समीपे बन्दुकस्य गोलिकाप्रहाराः अभवन् । "किन्तु अफवाः नियन्त्रणात् बहिः गन्तुं आरभ्यतुं पूर्वं अहं इच्छामि यत् भवन्तः प्रथमं एतत् श्रोतुम्: अहं सुरक्षितः, कुशलः च अस्मि!"

द्वयोः हत्यायोः मध्ये केवलं प्रायः २ मासस्य अन्तरं आसीत् ।

एषा घटना ट्रम्पस्य अन्तिमे हत्यायाः प्रायः २ मासानां अनन्तरमेव अभवत् ।

स्थानीयसमये जुलैमासस्य १३ दिनाङ्के पेन्सिल्वेनिया-देशस्य बटलर्-नगरे एकस्मिन् सभायां ट्रम्पस्य हत्या अभवत्, तस्य दक्षिणकर्णे गोलिकाभिः आहतः । अमेरिकीगुप्तसेवाद्वारा प्रकाशितस्य प्रतिवेदनानुसारं एकः बन्दुकधारकः यस्मिन् मञ्चे ट्रम्पः उपविष्टः आसीत् तस्मिन् मञ्चे अनेकानि गोलिकानि प्रहारितवान्, यस्य परिणामेण एकस्य प्रेक्षकस्य मृत्युः अभवत्, अन्ययोः प्रेक्षकयोः गम्भीराः चोटाः च अभवन् पश्चात् गुप्तसेवाकर्मचारिभिः बन्दुकधारकस्य गोलिकापातेन मृतः ।

अमेरिकनप्रसारणनिगमस्य (abc) अनुसारं जुलैमासस्य २४ दिनाङ्के स्थानीयसमये अमेरिकीप्रतिनिधिसदनेन अमेरिकीराष्ट्रपतिस्य पूर्वस्य ट्रम्पस्य "हत्यायाः प्रयासे" सुरक्षादुर्बलतानां अन्वेषणार्थं द्विपक्षीयकार्यदलस्य स्थापनायै मतदानं कृतम्

चीनसमाचारसेवायाः १५ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं अमेरिकी-अधिकारिणः वाशिङ्गटन-पोस्ट्-पत्रिकायाः ​​समीपे अवदन् यत् अमेरिकी-गुप्तसेवायाः आन्तरिक-अनुसन्धानेन ज्ञातं यत् अमेरिकी-गुप्तसेवाया: ट्रम्पस्य हत्यायाः प्रयासे स्वस्य कार्ये त्रुटयः अभवन्, यत्र अपर्याप्तसुरक्षापरिपाटाः अपि सन्ति तथा संचारविषयाणि।