समाचारं

इजरायल-प्यालेस्टिनी-सङ्घर्षस्य प्रायः एकवर्षस्य वार्षिकोत्सवे हौथी-सशस्त्रसैनिकाः प्रथमवारं इजरायलस्य अन्तःभूमिं आक्रमणं कर्तुं क्षेपणास्त्रस्य उपयोगं कृतवन्तः : ते अतिध्वनिक्षेपणानां प्रयोगं कृतवन्तः इति दावान् कृतवन्तः, परन्तु इजरायलसेना तत् अङ्गीकृतवती

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी न्यूज इत्यस्य अनुसारं यमनदेशस्य हौथीसशस्त्रसेनायाः प्रवक्ता याह्या सरायः १५ दिनाङ्के अवदत् यत् तस्मिन् दिने हौथीसशस्त्रसेनाभिः इजरायलस्य अन्तःस्थे ​​आक्रमणं कर्तुं नूतनानां क्षेपणास्त्रानाम् उपयोगः कृतः। सरेआ उक्तवान् यत् अस्माकं पक्षः आक्रमणं कर्तुं नूतनप्रकारस्य हाइपरसोनिक-बैलिस्टिक-क्षेपणास्त्रस्य उपयोगं कृत्वा लक्ष्यं सफलतया प्रहारं कृतवान् । इजरायलस्य रक्षाव्यवस्थाः क्षेपणास्त्रं अवरुद्ध्य नाशं कर्तुं असफलाः अभवन् । सार्ध ११ निमेषेषु २०४० किलोमीटर् यावत् अयं क्षेपणास्त्रः उड्डीयत ।

यमनदेशे हुथीसशस्त्रसेनायाः वक्तव्यस्य विषये इजरायलसैन्येन प्रतिक्रिया दत्ता यत् क्षेपणास्त्रस्य प्रक्षेपवक्रता ऋजुरेखायां अस्ति, अतः हौथीसशस्त्रसेनानां दावानुसारं हाइपरसोनिकबैलिस्टिकक्षेपणास्त्रं नास्ति इति इजरायलसैन्येन अपि उक्तं यत् तेल अवीव-नगरे परिसरेषु च आक्रमणं कर्तुं हौथी-सशस्त्रसेनाभिः प्रयुक्तानि बैलिस्टिक-क्षेपणास्त्राणि इजरायल-अवरोध-प्रणालीभिः आहतानि, परन्तु ते पूर्णतया न नष्टानि समाचारानुसारं इजरायलसैन्यं अन्वेषयिष्यति यत् एषा क्षेपणास्त्रं देशस्य केन्द्रं प्रति कथं उड्डीयत इति।

▲हौथीसशस्त्रसेनाः १५ दिनाङ्के इजरायलस्य अन्तःस्थे ​​आक्रमणं कर्तुं क्षेपणास्त्रस्य उपयोगं कृतवन्तः ।

केचन माध्यमाः दर्शितवन्तः यत् यमनदेशे हौथीसशस्त्रसेनाभिः मध्य इजरायल्-देशे आक्रमणं कर्तुं प्रथमवारं क्षेपणास्त्रस्य उपयोगः कृतः अस्ति एतेन हुथी-सशस्त्रसेनानां इजरायल्-देशस्य च मध्ये तनावानां निरन्तरं वर्धनं भवति। इजरायलस्य प्रधानमन्त्री नेतन्याहू पश्चात् चेतवति स्म यत् हुथी-दलस्य जनाः अनिवार्यतया महत् मूल्यं दास्यन्ति इति ।

प्रथमवारं इजरायलस्य अन्तःभागे क्षेपणानि प्रक्षेपितानि ।

यमनदेशे हुथीसशस्त्रसेनाभिः कीदृशानि क्षेपणास्त्राणि उपयुज्यन्ते ?

प्यालेस्टिनी-इजरायल-सङ्घर्षस्य वर्तमान-चक्रस्य प्रारम्भात् आरभ्य यमनस्य हुथी-सशस्त्रसेनाः इजरायल्-देशे बहुवारं क्षेपणास्त्र-ड्रोन्-इत्येतत् प्रक्षेपितवन्तः, लालसागरे जहाजान् अपि लक्ष्यं कृतवन्तः इजरायलस्य भूमौ अन्तिमवारं संस्थायाः आक्रमणं जुलैमासे एव अभवत् इति प्रतिवेदने सूचितम् । अस्मिन् वर्षे जुलै-मासस्य १९ दिनाङ्के यमन-देशस्य हुथी-सशस्त्रसेनाभिः आक्रमणं कृत्वा ड्रोन्-यानानां उपयोगेन मध्य-इजरायल-नगरस्य तेल-अवीव-नगरे आक्रमणं कृत्वा बहवः जनाः मृताः इति घोषितवन्तः

जुलैमासस्य आक्रमणेन इजरायलस्य महत्त्वपूर्णनगरेषु आक्रमणं कर्तुं संस्थायाः क्षमता अपि प्रदर्शिता इति सूचनाः सन्ति । आक्रमणस्य परदिने (जुलाई २०) यमनदेशस्य लालसागरे स्थितस्य होदेइदाह-नगरस्य बन्दरगाहस्य उपरि युद्धविमानैः आक्रमणं कृतम् । सारेआ इत्यस्य मते १५ दिनाङ्के इजरायलस्य अन्तःस्थे ​​क्षेपणास्त्र-आक्रमणं २० जुलै दिनाङ्के इजरायल-वायु-आक्रमणस्य प्रतिकारः अपि आसीत् ।

▲जुलाई-मासस्य २० दिनाङ्के इजरायल्-देशः होदेइदा-नगरे विमान-प्रहारं करोति । सीसीटीवी न्यूज के अनुसार

यमनस्य हुथीसशस्त्रसेनाः अतिध्वनियुक्तानां बैलिस्टिकक्षेपणास्त्रानाम् उपयोगं कुर्वन्ति इति उक्तम्। समाचारानुसारं अतिध्वनियुक्तानि बैलिस्टिकक्षेपणानि ध्वनिवेगात् न्यूनातिन्यूनं पञ्चगुणं उड्डीयन्ते, तेषां प्रक्षेपवक्रता च जटिला, अवरुद्धा च कठिना च भवति गतवर्षस्य जूनमासे यमनदेशे हुथीसशस्त्रसेनैः सह निकटसम्बन्धं विद्यमानस्य इरान्-देशेन यत् प्रथमं स्वदेशीयरूपेण निर्मितं हाइपरसोनिक-बैलिस्टिक-क्षेपणास्त्रं "फतह"-हाइपरसोनिक-बैलिस्टिक-क्षेपणास्त्रम् इति दावितं तस्य अनावरणं कृतम् तत्कालीनाः समाचाराः अवदन् यत् सिद्धान्ततः "फतहः" ७ निमेषेषु इजरायलदेशं प्राप्तुं शक्नोति, तस्य वेगेन इजरायलस्य वायुरक्षाव्यवस्थायाः कृते तस्य अवरोधः कठिनः अभवत्

ज्ञातव्यं यत् हौथी-दलस्य जनाः हाइपरसोनिक-बैलिस्टिक-क्षेपणास्त्र-प्रयोगस्य दावान् प्रथमवारं न कृतवन्तः । सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं जूनमासे हुथीसशस्त्रसेनाभिः दावितं यत् अरबसागरे "भूमध्यसागरीयसारा ५" इति मालवाहकजहाजस्य उपरि आक्रमणार्थं प्रथमवारं स्वयमेव निर्मितस्य हाइपरसोनिकक्षेपणास्त्रस्य उपयोगः कृतः।

परन्तु इजरायलसैन्यस्य मते वायुरक्षाव्यवस्था क्षेपणास्त्रस्य प्रक्षेपणसमये तस्य परिचयं कृत्वा अवरुद्धवती, परन्तु सफलतया पूर्णतया अवरुद्धं न कृतवती समाचारानुसारं इजरायल्-देशेन अवरुद्धस्य प्रयासे अनेकानि अवरोधक-क्षेपणानि प्रक्षेपितानि । अन्वेषणेन ज्ञातं यत् न्यूनातिन्यूनम् एकः एरो इन्टरसेप्टर् क्षेपणास्त्रः क्षेपणास्त्रं आहतवान्, परन्तु तस्य स्थाने लक्ष्यक्षेपणास्त्रं वायुना विघटितम् अभवत्, येन युद्धशिरः, खण्डाः च भूमौ पतिताः एकं रेलस्थानकं श्राप्नेल् आहतवान्, तस्मात् लघुक्षतिः अभवत् ।

इजरायलसैन्येन अपि सूचितं यत् क्षेपणास्त्रस्य मार्गः ऋजुः अस्ति न तु अतिध्वनियुक्तः बैलिस्टिकक्षेपणास्त्रः ।

प्रधानमन्त्रिणः कठोरचेतावनीया सह,

हौथी सशस्त्रसेना : वार्षिकोत्सवः समीपं गच्छति, अधिकानि आक्रमणानि च प्राप्नुयुः

समाचारानुसारं गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के प्यालेस्टिनी-इजरायल-सङ्घर्षस्य वर्तमान-चक्रस्य आरम्भात् इजरायल्, लेबनान-देशस्य हिज्बुल-सङ्घस्य, यमन-देशस्य हुथी-सशस्त्रसेनानां च मध्ये तनावः अपि कतिपयान् मासान् यावत् निरन्तरं वर्तते तथापि अद्यापि एतत् सम्भवं नास्ति इजरायलस्य केन्द्रं प्रत्यक्षतया प्रहारं कर्तुं क्षेपणास्त्रम्।

आक्रमणस्य प्रतिक्रियारूपेण नेतन्याहू इजरायल्-मन्त्रिमण्डलस्य सभायां चेतवति स्म यत् यः कोऽपि इजरायल्-देशस्य हानिं कर्तुं प्रयतते सः महत् मूल्यं दास्यति इति

सारेया इत्यनेन उक्तं यत् यथा यथा प्यालेस्टिनी-इजरायल-सङ्घर्षस्य वर्तमानः दौरः प्रथमवर्षस्य समीपं गच्छति तथा इजरायल्-देशः अपेक्षां कर्तुं समर्थः भवेत् यत् तस्य उपरि अधिकानि अपि एतादृशानि आक्रमणानि भविष्यन्ति इति।

हौथी-सशस्त्रसेनानां मध्य-इजरायल-देशं प्रति क्षेपणास्त्रप्रक्षेपणात् एकदिनपूर्वमेव लेबनान-हिजबुल-सङ्घः १४ दिनाङ्के अवदत् यत् दक्षिण-लेबनान-नगरेषु इजरायल्-देशस्य आक्रमणस्य प्रतिक्रियारूपेण लेबनान-देशस्य हिजबुल-सङ्घः तस्मिन् दिने इजरायल्-टङ्कस्य उपरि आक्रमणं कृत्वा नष्टं कर्तुं मार्गदर्शित-क्षेपणास्त्रस्य उपयोगं कृतवान् १४ दिनाङ्के प्रातःकाले लेबनानदेशात् उत्तरक्षेत्रे बहुविधाः प्रक्षेपकाः उड्डीयन्ते स्म, येषु केचन अवरुद्धाः, केचन मुक्तक्षेत्रेषु अवतरन्ति स्म, परन्तु कोऽपि क्षतिः न अभवत्

समाचारानुसारं परपक्षस्य भूमिषु एतादृशः प्रत्यक्षः आक्रमणः चिन्ता उत्पन्नः यत् युद्धं नूतनमोर्चेषु विस्तारं प्राप्नुयात्, सम्पूर्णे क्षेत्रे शान्तिं च खतरान् जनयति इति।

रेड स्टार न्यूज रिपोर्टर ली जिनरुई एकीकृत सीसीटीवी न्यूज (झांग युचेन, झांग झूओया), सिन्हुआ न्यूज एजेन्सी (रिपोर्टर वांग शांग)

सम्पादक झांग क्सुन सम्पादक डेंग झाओगुआंग