समाचारं

सूडानस्य युद्धं किमर्थं विश्वसमस्या丨लेखकः

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[यूके] "द इकोनॉमिस्ट" अगस्त ३१

सूडानस्य युद्धं किमर्थं विश्वस्य समस्या अस्ति

सीरिया-लीबिया-देशयोः युद्धयोः तुलने सूडान-देशस्य युद्धस्य विषये अतीव सीमितं ध्यानं प्राप्तम्, तथापि तस्य द्वयोः अपि द्वन्द्वयोः अपेक्षया घातकतरस्य क्षमता अस्ति आफ्रिकादेशस्य तृतीयः बृहत्तमः देशः दह्यते, तस्य राजधानी भूमौ ध्वस्तं जातम्, सम्भवतः १५०,००० जनानां नरसंहारः अभवत्, तेषां शवः अस्थायीश्मशानेषु सञ्चिताः सन्ति। देशः आतङ्कवादिनः आश्रयस्थानं भवितुम् अर्हति अथवा अराजकतां रोपयितुं उत्सुकानां अन्येषां बलानां पादस्थानं दातुं शक्नोति । यदि सूडान् स्थायी अराजकतायां अवतरति तर्हि यूरेशियादेशस्य विश्वस्य व्यापारस्य सप्तमांशं वहन्त्याः स्वेजनहरस्य संचालनं अधिकं खतरे स्थापयितुं शक्नोति २००० तमे दशके दारफुर-संकटस्य विपरीतम् अद्यत्वे अमेरिकी-अधिकारिणः चीन-गाजा-युक्रेन-देशयोः समस्याभिः सह अत्यन्तं व्यस्ताः दृश्यन्ते, पाश्चात्यजनमतेन च अपरिचिताः सन्ति संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषद् स्वस्य यथायोग्यं भूमिकां न निर्वहति स्म, जिनेवानगरे दीर्घकालं यावत् विलम्बितायाः युद्धविरामवार्तायां किमपि प्रगतिः न अभवत् सूडानदेशस्य कृषिक्षेत्राणि सस्यानि च दग्धाः, जनाः तृणपत्राणि च खादितुम् आरब्धवन्तः । यदि अन्नस्य अभावः निरन्तरं भवति तर्हि २०२७ तमवर्षपर्यन्तं ६० लक्षतः एककोटिपर्यन्तं जनाः क्षुधायाः कारणेन म्रियन्ते इति संकटस्य आदर्शं कृत्वा डच्-देशस्य चिन्तन-समूहस्य सूचना अस्ति ।

[जर्मनी] "der spiegel" अगस्त ३१

सोलिङ्गेन्नगरे आतङ्कप्रहारः शरणनीतिविफलता च

शुक्रवासरे रात्रौ सोलिङ्गेन्-संस्थायाः स्थापनायाः ६५० वर्षाणि पूर्णानि इति कार्यक्रमे छूरेण आक्रमणं जातम् । संदिग्धः सीरियादेशस्य शरणार्थी अस्ति यस्य निर्वासनं २०२३ तमस्य वर्षस्य जूनमासे भवितव्यम् आसीत् । जर्मनीदेशः एतस्य विषये चिन्तितः अस्ति । डेर् स्पीगेल् इत्यनेन सह साक्षात्कारे श्कोल्ज् इत्यनेन जनानां निराशायाः विषये अवगमनं प्रकटितम् । श्कोल्ज् इत्यस्य साक्षात्कारः १० मासाः पूर्वं डेर् स्पीगेल् इत्यनेन कृतः आसीत् तथा च सः तदा अवदत् यत् "अस्माकं कृते तेषां जनानां सामूहिकनिर्वासनस्य आवश्यकता वर्तते येषां जर्मनीदेशे स्थातुं अधिकारः नास्ति" इति । श्कोल्ज् इत्यस्य मतं यत् बहु परिवर्तनं जातम्, सः च तीव्रराजनैतिकयुद्धानां मध्ये वर्षाणां यावत् असम्भवपरिवर्तनानि धक्कायति स्म । यथा, अधुना शरणार्थीकेन्द्रेषु निर्वासनार्थं प्रवृत्ताः जनान् पुलिसैः अन्वेष्टुं शक्नुवन्ति, अधुना केवलं १० दिवसानां स्थाने चतुर्णां सप्ताहाणां कृते निरुद्धः भवितुम् अर्हति; तस्य सर्वस्य प्रभावः अभवत् यत् जर्मनीदेशे २०२४ तमे वर्षे शरणार्थीनां संख्यायां पञ्चमांशेन न्यूनता अभवत्, निर्वासनस्य संख्या अपि वर्धिता । तदतिरिक्तं श्कोल्ज् इत्यनेन उक्तं यत् - "सोलिङ्गेन्-नगरे आतङ्कवादीनां आक्रमणं जर्मनी-देशस्य मुक्तसमाजस्य उपरि आक्रमणम् अस्ति, अतः वयं कदापि एतत् न भवितुं ददामः । जर्मनीदेशः प्रवासिनः देशः अस्ति, अत्रत्यानां नागरिकानां न्यूनातिन्यूनं पञ्चमांशं प्रवासिनः सन्ति । इतिहासः अस्य अर्थः अस्ति यत् जर्मनीदेशः पूर्ववत् कदापि समृद्धः न स्यात् तथा च भविष्ये अपि अधिकं समृद्धः भविष्यति यत्र वयं सर्वकाररूपेण अस्य कृते नागरिकता-आप्रवासन-कायदाः पारितवन्तः | स्वीकुर्वितुं न शक्नोति इति शरणार्थिनः जनानां अनियमितप्रवासः अस्ति वयं कस्य आगन्तुं कस्य न आगन्तुं च शक्नुमः” इति ।

[अमेरिका] "विदेश मामलों" सितम्बर/अक्टोबर

एकान्तवादस्य खतरा

अमेरिकीदेशस्य पूर्वविदेशसचिवः कोण्डोलीजा राइसः "विदेशकार्याणि" इति पत्रिकायां अद्यतनजगति अमेरिकादेशस्य भूमिकायाः ​​विषये चर्चां कृत्वा एकं लेखं प्रकाशितवती, यत्र विश्वस्य कृते अमेरिकादेशस्य आवश्यकतायाः, अमेरिकादेशस्य कृते विश्वस्य महत्त्वं च बोधयति स्म सा सूचितवती यत् अद्यत्वे अमेरिकादेशः प्रायः अशीतिवर्षेभ्यः अन्तर्राष्ट्रीयव्यवस्थायां वर्चस्वं धारयति, तस्य केचन नेतृत्वं सफलं जातम्, अन्ये तु असफलाः इति मन्यन्ते । अमेरिकनजनानाम् राष्ट्रियसंस्थासु विश्वासः न्यूनीकृतः अस्ति, तेषां कृते अमेरिकनस्वप्नस्य व्यवहार्यतायाः विषये संशयः कृतः। विश्वासस्य पुनर्निर्माणार्थं विद्यालयानां महाविद्यालयानाञ्च अमेरिकन-इतिहासस्य विषये अधिकसन्तुलितं दृष्टिकोणं प्रदातुं विद्यमानदृष्टिकोणानां सुदृढीकरणस्य अपेक्षया स्वस्थविमर्शं प्रोत्साहयितुं च स्वपाठ्यक्रमेषु परिवर्तनस्य आवश्यकता वर्तते। लोकतावादी, राष्ट्रवादी, एकान्तवादी, संरक्षणवादी च तर्काः राजनैतिककेन्द्रं कम्पयन्ति, अमेरिकादेशः एतस्याः प्रवृत्तेः प्रतिरोधं कर्तुं शक्नोति, कर्तव्यं च, परन्तु एतदर्थं अमेरिकादेशस्य सक्रियभागित्वं विना विश्वस्य चित्रं जनसामान्यस्य समक्षं चित्रयितुं जनान् च एकान्तवादस्य गम्भीरता। ९/११ इत्यस्य अनन्तरं विश्वस्य देशाः आतङ्कवादस्य विरुद्धं युद्धं कर्तुं एकीकृताः परन्तु अस्य प्रकोपस्य अनन्तरं देशाः एकपक्षीयं कार्यं कृतवन्तः, वैश्वीकरणस्य गतिः अपि नष्टा अभवत् । यथा यथा अमेरिका-देशस्य तस्य मित्रराष्ट्रानां च, चीन-रूस-देशयोः च मध्ये दरारः गभीराः भवन्ति, तथैव आर्थिक-एकीकरणं क्षेत्रस्य, विपण्यस्य, प्रौद्योगिक्याः च कृते शून्य-योग-प्रतिस्पर्धायाः स्थानं ददाति तथापि मानवता इतिहासात् शिक्षितुं शक्नोति, पुनः पुनः समानानि त्रुटयः कर्तुं शक्नोति इति आशा वर्तते ।