समाचारं

मध्य-पूर्व-यूरोप-देशयोः अनेकेषु देशेषु निरन्तरं प्रचण्डवृष्ट्या न्यूनातिन्यूनं ८ जनाः मृताः

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, १६ सितम्बर् (सिन्हुआ) व्यापकविदेशीयमाध्यमानां समाचारानुसारं मध्यपूर्वीययूरोपस्य बहवः देशाः अद्यतनकाले प्रचण्डवायुवृष्ट्या च आहताः सन्ति, येन केषुचित् क्षेत्रेषु जलप्लावनम् अभवत्। १६ तमे स्थानीयसमये रोमानियादेशे ६, आस्ट्रियादेशे १, पोलैण्ड्देशे १ जनाः, चेकगणराज्ये ४ जनाः लापता भवन्ति

चेकगणराज्यम् : २६०,००० गृहेषु विद्युत् नष्टा अभवत्, १०,००० तः अधिकाः जनाः निष्कासिताः

एसोसिएटेड् प्रेस-पत्रिकायाः ​​अनुसारं "बोरिस्" इति तीव्र-तूफानस्य कारणेन चेक-गणराज्यस्य केषुचित् क्षेत्रेषु विगत-३० वर्षेषु सर्वाधिकं दुर्गतिम् अभवत् । चेक्-अधिकारिणः देशे सर्वत्र प्रायः १०० स्थानेषु जलप्रलयस्य चेतावनीम् अयच्छन् ।

समाचारानुसारं चेक्-देशस्य मोराविया-सिलेसिया-राज्यं अधिकवृष्ट्या अधिकतया प्रभावितम् आसीत्, यत्र एकदशसहस्राधिकाः गृहाणि विद्युत्-रहिताः सन्ति ।

समाचारानुसारं १५ तमे स्थानीयसमये प्रातःकाले सम्पूर्णे चेकगणराज्ये प्रायः २६०,००० गृहाणि विद्युत्विहीनानि आसन्, मुख्यः डी१ राजमार्गः सहितं बहवः मार्गयानयानं च लकवाग्रस्तम् अभवत्

प्रतिवेदने दर्शितं यत् चेक्-देशस्य ओपावा-नगरस्य प्रायः ५६,००० निवासिनः मध्ये प्रायः १०,००० जनाः उच्चतरभूमिं गन्तुं कथिताः ओपावा-नद्याः प्लावितसमुदायात् जनान् सुरक्षितस्थानं प्रति परिवहनार्थं उद्धारकाः नौकानां उपयोगं कुर्वन्ति स्म ।

ओपावा-नगरस्य मेयरः टॉमस् नवराटिल् चेक्-देशस्य सार्वजनिक-रेडियो-सञ्चारमाध्यमेन अवदत् यत्, “अतिरिक्तं प्रतीक्षायाः कारणं नास्ति । सः अवदत् यत् १९९७ तमे वर्षे "शताब्दस्य जलप्रलयस्य" अपेक्षया वर्तमानस्थितिः दुर्गता अस्ति।

आस्ट्रिया : एकेन राज्येन आपदाक्षेत्रं घोषितं तदा एकः अग्निशामकः मृतः

एसोसिएटेड् प्रेसस्य प्रतिवेदनानुसारं १५ तमे स्थानीयसमये आस्ट्रियादेशस्य उपप्रधानमन्त्री वर्नर् कोग्लरः सोशल मीडिया एक्स मञ्चे पोस्ट् कृतवान् यत् लोअर आस्ट्रियादेशे एकः अग्निशामकः बाढराहतस्य समये मृतः। राजधानी वियना-नगरं परितः चेक्-गणराज्यस्य स्लोवाकिया-देशस्य च सीमां विद्यमानं लोअर-आस्ट्रिया-नगरं आस्ट्रिया-सर्वकारेण आपदाक्षेत्रं घोषितम् अस्ति ।

समाचारानुसारं आस्ट्रिया-देशस्य अधिकारिभिः सम्पूर्णं ईशान-निम्न-आस्ट्रिया-प्रदेशं आपदाक्षेत्रं इति घोषितम्, १०,००० उद्धारकर्मचारिणः ११,१०० स्थानीयगृहाणि निष्कासितवन्तः

आस्ट्रियादेशस्य कुलपतिः कार्ल नेहॅमरः अवदत् यत् क्षतिः "अद्यापि अधिकं भवति" इति । नेहॅमर् इत्यनेन उक्तं यत् आस्ट्रियादेशस्य उद्धारप्रयासानां समर्थनाय २४०० सैनिकाः सज्जाः सन्ति। तेषु लोअर आस्ट्रियादेशस्य आपदाक्षेत्रे सहस्रं सैनिकाः नियोजिताः भविष्यन्ति, यत्र जलबन्धाः विस्फोटयितुं आरब्धाः सन्ति।

१५ तमे स्थानीयसमये प्रातःकाले आस्ट्रियादेशेन देशस्य पूर्वप्रदेशे रेलमार्गस्य कार्याणि स्थगितानि, राजधानीवियनानगरस्य केचन मेट्रोमार्गाः अपि अस्थायीरूपेण निरुद्धाः अभवन्

पोलैण्ड् : सेतुः, पुलिसभवनं च नष्टम्

सीबीएस-अनुसारं १५ तमे स्थानीयसमये पोलिश-प्रधानमन्त्री डोनाल्ड टस्क् इत्यनेन उक्तं यत् तस्मिन् प्रातःकाले स्थानीयनदीजलस्तरः ६.६५ मीटर् यावत् अभवत्, यत् २.४ मीटर् इति चेतावनीस्तरात् दूरम् अधिकम् अस्ति समीपस्थेषु क्षेत्रेषु जलप्रलयराहतप्रयासेषु अग्निशामकाः सैनिकाः च सम्मिलिताः सन्ति।

टस्कः अवदत् यत् उपत्यकायां स्थितस्य क्लोज्को-प्रदेशस्य परितः स्थितिः अतीव गम्भीरा अस्ति, यत्र प्रायः २५,००० निवासिनः सन्ति । अनेकघटनासु अधिकारिणः हेलिकॉप्टरस्य उपयोगेन फसितानां जनानां छतानां उद्धारं कृतवन्तः ।

पोलिश-देशस्य स्टोनिलास्की-नगरे एकः सेतुः जलप्लावनेन प्रक्षालितः, पुलिस-भवनं अपि प्रक्षालितम् इति समाचाराः सूचितवन्तः । चेकगणराज्यस्य सीमायां क्वोड्स्को-उपत्यकाक्षेत्रे अनेकेषु स्थानेषु डुबन्तः काराः दृश्यन्ते स्म, यत्र जलप्लावनस्य नूतनः दौरः अपेक्षितः अस्ति

  रोमानिया-जलप्रलयेन ६ जनाः मृताः

एसोसिएटेड् प्रेस इत्यस्य अनुसारं रोमानियादेशस्य आपत्कालीनविभागेन १४ दिनाङ्के उक्तं यत् देशस्य पूर्वभागे प्रचण्डवृष्टिः अभवत्, अष्टसु काउण्टीषु १९ ग्रामेषु जलप्लावनेन न्यूनातिन्यूनं चत्वारः जनाः मृताः।

समाचारानुसारं १५ दिनाङ्के रोमानियादेशे जलप्लावनकारणात् द्वौ अपि जनाः मृतौ, मृतानां संख्या षट् यावत् अभवत् ।

समाचारानुसारं रोमानियादेशस्य गलाटी-मण्डले सर्वाधिकं गम्भीराः जलप्रलय-आपदानि क्षेत्राणि केन्द्रीकृतानि सन्ति, यत्र ५,००० परिवाराः प्रभाविताः सन्ति ।

रोमानियादेशस्य राष्ट्रपतिः क्लाउस् इओहानिस् इत्यनेन उक्तं यत्, “वयं पुनः जलवायुपरिवर्तनस्य प्रभावस्य सामनां कुर्मः, येषां गम्भीरपरिणामाः सम्पूर्णे यूरोपीयमहाद्वीपे अधिकाधिकं अनुभूयन्ते।