समाचारं

स्टोवे नौका पलटति, आङ्ग्लचैनेल् इत्यत्र ८ जनाः मृताः

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन १६ सितम्बर् दिनाङ्के वृत्तान्तः सिङ्गापुरस्य लिआन्हे ज़ाओबाओ-जालस्थलेन उद्धृतस्य एएफपी-रिपोर्ट्-अनुसारं १६ सितम्बर्-दिनाङ्के फ्रांस-देशस्य अधिकारिणः अवदन् यत् १५ दिनाङ्के प्रातःकाले फ्रान्स्-देशात् यूके-देशं प्रति आङ्ग्ल-चैनल-मार्गं पारं कर्तुं प्रयतमाना अतिभारयुक्ता स्टोवे-नौका पलटितवती, यस्य परिणामेण अष्टानां मृत्योः कारणम् अभवत् जनाः। वर्षस्य एतादृशस्य घातकतमस्य आपदायाः सप्ताहद्वयात् न्यूनेन अनन्तरं एतत् भवति ।

नौकायाः ​​प्रस्थानस्य किञ्चित् कालानन्तरं दुर्घटना अभवत् इति पुलिसस्रोतेन उक्तम्।

फ्रांसदेशस्य समुद्रीयाधिकारिणः १४ दिनाङ्के अवदन् यत् अन्तिमेषु दिनेषु आप्रवासिनः बहुवारं लघुनौकाभिः आङ्ग्लचैनलं पारं कर्तुं प्रयतन्ते, केवलं १३ तमे १४ दिनाङ्के च २०० जनानां उद्धारः अभवत्

वर्षाणां यावत् बहवः प्रवासिनः तस्कराणां कृते सहस्राणि यूरो-रूप्यकाणि ददति यत् ते लघुनौकाभिः फ्रान्स्-देशात् ब्रिटेन-देशं गन्तुं शक्नुवन्ति, एतत् कार्यं ब्रिटिश-फ्रांस्-सर्वकारयोः निवारणं कर्तुं प्रयत्नः कृतः

अस्मिन् मासे पूर्वं उत्तर-फ्रांस्-देशस्य तटस्य समीपे तेषां नौका पलटने १२ प्रवासिनः मृताः, येषां अधिकांशः इरिट्रिया-देशः आसीत् । अस्मिन् वर्षे आङ्ग्लचैनलमध्ये एषा सर्वाधिकं घातकघटना आसीत्, यत्र गतवर्षे १२ मृतानां प्रवासिनः अस्मिन् वर्षे ३७ इत्येव वर्धिताः।

अस्मिन् वर्षे आरम्भात् आरभ्य २२,००० तः अधिकाः प्रवासिनः आङ्ग्लचैनलम् पारं कृत्वा इङ्ग्लैण्ड्देशं प्रति गतवन्तः इति ब्रिटिश-अधिकारिणः वदन्ति ।

ब्रिटिशप्रधानमन्त्री स्टारमरः फ्रांसदेशस्य राष्ट्रपतिः इमैनुएल मैक्रोन् च अस्मिन् ग्रीष्मकाले अदस्तावेजरहितप्रवासिनः वर्धमानस्य निवारणाय सहकार्यं वर्धयितुं प्रतिज्ञां कृतवन्तौ।

आङ्ग्लचैनलम् अतिक्रमणं प्रायः खतरनाकं भवति इति समाचाराः दर्शयन्ति यत् २०२१ तमस्य वर्षस्य नवम्बरमासे २७ प्रवासिनः तेषां नौका पलटने मृताः, येन अद्यावधि सर्वाधिकं घातक आपदा अभवत् ।

फ्रांसदेशस्य अधिकारिणः प्रवासिनः जले प्रवेशं निवारयितुं प्रयतन्ते स्म, परन्तु एकदा तेषां नौकाः प्रस्थिताः तदा ते सुरक्षाचिन्तायाः कारणात् उद्धारार्थं विहाय हस्तक्षेपं न करिष्यन्ति स्म