समाचारं

ट्रम्पस्य अन्येन हत्यायाः प्रयासेन अमेरिकादेशे राजनैतिकहिंसायाः "नवसामान्यः" कृतः?

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, सितम्बर् १६ दिनाङ्कः : अमेरिकी रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः पूर्वराष्ट्रपतिः च डोनाल्ड ट्रम्पः १५ दिनाङ्के फ्लोरिडानगरे गोल्फक्रीडां कुर्वन् हत्यायाः प्रयासं प्राप्नोत्। ट्रम्पः सुरक्षितः अस्ति, शङ्कितः च निग्रहे अस्ति।

मासद्वये द्वितीयवारं ट्रम्पस्य हत्यायाः प्रयासः अभवत् । अन्तिमः हत्या जुलाईमासस्य मध्यभागे प्रचारसभायां मञ्चे अभवत् । ब्रिटिशमाध्यमेन टिप्पणी कृता यत् एतादृशी घटना ज्ञायते यत् "अमेरिकादेशे राजनैतिकहिंसा नूतना सामान्या अभवत्" इति ।

गोल्फ-क्रीडाङ्गणस्य बन्दुकस्य गोलिका

एषा घटना फ्लोरिडा-देशस्य वेस्ट् पाम्बीच्-नगरस्य "ट्रम्प् इन्टरनेशनल् गोल्फ् क्लब्" इति पाठ्यक्रमे अभवत्, यत् ट्रम्पस्य स्वस्य सम्पत्तिः अस्ति । ट्रम्पः स्वस्य गोल्फ-सखाभिः सह गोल्फ-क्रीडां कुर्वन् आसीत् ।

पामबीच् काउण्टी शेरिफ् रिक् ब्रैडशौ इत्यनेन उक्तं यत् १५ दिनाङ्के स्थानीयसमये प्रायः १३:३० वादने (१६ दिनाङ्के बीजिंगसमये १:३० वादने) एषा घटना अभवत्। संदिग्धः स्कोपयुक्तं एके-४७ बन्दुकं धारयति स्म, ट्रम्पात् प्रायः त्रयः चतुःशतमीटर् दूरे गुल्मेषु निगूढः आसीत् । गुप्तसेवायाः अधिकारिणः गुल्मेभ्यः बहिः निष्क्रान्तं बन्दुकस्य पिपासां ज्ञात्वा न्यूनातिन्यूनं चत्वारि गोलिकाः शङ्कितेः दिशि प्रहारितवन्तः

ट्रम्पस्य निकटमित्रः फॉक्स न्यूजस्य आयोजकः च सीन् हैनिटी इत्यनेन उक्तं यत्, घटनायाः समये ट्रम्पेन सह गोल्फ् क्रीडन् स्टीव विट्कोफ् इत्ययं तस्मै वर्णितवान् यत् यदा ते पञ्चमच्छिद्रं प्राप्तवन्तः तदा अनेके "बैङ्ग बैङ्ग्स्" इति श्रुत्वा तत्क्षणमेव अनेके गुप्तसेवाएजेण्ट्-जनाः jumped on trump and surrounded him tightly ततः एकः लघुः शकटः इस्पातस्य रक्षात्मकं उपकरणम् आनयत्, ट्रम्पं च दूरं कृतवान्।

१८ जुलै दिनाङ्के अमेरिकीराष्ट्रपतिः ट्रम्पः (अग्रपङ्क्तिः, वामतः द्वितीयः) रिपब्लिकनपक्षस्य उपराष्ट्रपतिपदस्य उम्मीदवारः वैन्स् (अग्रपङ्क्तिः, दक्षिणतः द्वितीयः) च रिपब्लिकनराष्ट्रियसम्मेलने प्रेक्षकाणां अभिवादनं कृतवन्तः तस्मिन् एव दिने विस्कॉन्सिन-राज्यस्य मिल्वौकी-नगरे रिपब्लिकन-राष्ट्रिय-सम्मेलनं आयोजितम् आसीत् ट्रम्पः रिपब्लिकन्-पक्षस्य राष्ट्रपतिपदस्य नामाङ्कनं औपचारिकरूपेण स्वीकृत्य स्वस्य नीति-कार्यक्रमस्य रूपरेखां दत्तवान् । सिन्हुआ न्यूज एजेन्सी संवाददाता वू जिओलिंग् इत्यस्य चित्रम्

ब्रैडशौ व्याख्यातवान् यत् यतः ट्रम्पः उपविष्टः राष्ट्रपतिः नास्ति, तस्मात् क्रीडाङ्गणे सुरक्षानियोजनं सीमितं भवति, सर्वं गुप्तसेवायाः व्यवस्थायाः अधीनम् अस्ति।

परन्तु एसोसिएटेड् प्रेस इत्यनेन उद्धृतानां अमेरिकी-अधिकारिणां मते ट्रम्पः पूर्वमेव बहुभ्यः पूर्वराष्ट्रपतिभ्यः अधिका सुरक्षां प्राप्नोति यतः तस्य उच्चप्रकाशः, राष्ट्रपतिपदस्य उम्मीदवारस्य स्थितिः च अस्ति जुलैमासे पेन्सिल्वेनियानगरे प्रचारसभायां ट्रम्पस्य हत्यायाः प्रयासात् पूर्वं पश्चात् च ट्रम्पस्य संरक्षणपरिपाटानां उन्नयनं कृतम्।

शङ्कितेः परिचयः ज्ञायते

शङ्कितः ज्ञातस्य अनन्तरं सः स्वस्य बन्दुकं त्यक्त्वा घटनास्थलात् दूरं गतः। सम्पूर्णे फ्लोरिडा-देशे कानूनप्रवर्तनसंस्थाः अस्य अनुसरणस्य विषये सचेष्टाः अभवन्, ततः समीपस्थे मार्टिन्-मण्डले कानूनप्रवर्तन-अधिकारिणः अन्ततः अन्तरराज्यमार्गे शङ्कितं गृहीतवन्तः स्थानीयकानूनप्रवर्तकाः अवदन् यत् बन्दुकधारी अपराधबन्दूकं, वेष्टने लम्बमानौ पृष्ठपुटद्वयं, गोप्रो-कॅमेरा च घटनास्थले त्यक्तवान्।

अमेरिकादेशस्य फिलाडेल्फियानगरे राष्ट्रपतिवादविवादमाध्यमकेन्द्रे १० सितम्बर् दिनाङ्के गृहीतः अयं लाइव-वीडियो दर्शयति यत् अमेरिकी-उपराष्ट्रपतिः डेमोक्रेटिक-राष्ट्रपतिपदस्य उम्मीदवारः च हैरिस् (दक्षिणे) तथा पूर्व-अमेरिका-राष्ट्रपतिः रिपब्लिकन-राष्ट्रपतिपदस्य उम्मीदवारः ट्रम्पः च फिलाडेल्फिया-नगरे टीवी-वादविवादे भागं गृहीतवन्तः छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता ली रुई

संदिग्धस्य आक्रमणस्य प्रेरणा अस्थायीरूपेण अज्ञाता अस्ति, परन्तु तस्य परिचयः शीघ्रमेव कानूनप्रवर्तकानाम् अधिकारिभिः मीडियाभ्यः प्रकाशितम् : ५८ वर्षीयः रायन् वेस्ली रौथः, हवाईदेशस्य।

फ्लोरिडा-महान्यायिकः अवदत् यत् संदिग्धः प्रथमं राज्यस्तरीय-आरोपाणां सामनां करिष्यति, तदनन्तरं गिरफ्तारी-वारण्टस्य, पूर्वविचार-निरोध-आदेशानां च आवेदनानि संसाधितानि भवितुम् अर्हन्ति।

पश्चात् ट्रम्पः समर्थकान् प्रति समूह-ईमेलं प्रेषितवान् यत् ते सुरक्षिताः इति ज्ञापयितुं। सः लिखितवान् यत् - "मम समीपे बन्दुकस्य गोलिका: अफवाः प्रसारितस्य पूर्वं आशासे यत् भवान् प्रथमं एतां वार्ताम् शृणोति: अहं सुरक्षितः, स्वस्थः च अस्मि!"

व्हाइट हाउस् इत्यनेन उक्तं यत् राष्ट्रपतिः जोसेफ् बाइडेन्, उपराष्ट्रपतिः कमला हैरिस् च स्थितिविषये सूचितौ, अन्वेषणस्य प्रगतेः विषये च अवगतौ भविष्यतः।

अस्मिन् विडियो स्क्रीनशॉट् मध्ये दृश्यते यत् जुलैमासस्य १३ दिनाङ्के अमेरिकीराष्ट्रपतिः ट्रम्पः पेन्सिल्वेनिया-देशस्य बटलर्-नगरे प्रचार-सभातः दूरं प्रेषितः आसीत् । सिन्हुआ समाचार एजेन्सी

राजनैतिकहिंसायाः “नवसामान्यम्”?

बीबीसी-संस्थायाः लेखेन हत्यायाः प्रयासस्य विषये टिप्पणी कृता यत् विगतकेषु वर्षेषु अमेरिकनजनाः समये समये घटमानानां विविधानां लघु-बृहत्-राजनैतिकहिंसानां अनुकूलतां प्राप्तुं प्रवृत्ताः सन्ति "दलविभाजनं अधिकं तीव्रं, जडं च भवति, अभ्यर्थीनां आचरणं नियन्त्रयन्तः मानदण्डाः च अधिकाधिकं क्षीणाः भवन्ति।"

लेखे उक्तं यत् सम्पूर्णे अमेरिकादेशे प्रसृतस्य बन्दुकहिंसायाः सन्दर्भे एतादृशः आक्रमणः "अन्यः अपरिहार्यः नूतनः सामान्यः" भवितुम् अर्हति ।

१३ जुलै दिनाङ्के हत्यायाः प्रयासे ट्रम्पस्य कर्णे किञ्चित् चोटः अभवत् तथा च एकः रैली-भागीदारः मृतः । अमेरिकीराजनैतिकवृत्तानां प्रश्नाः, सुरक्षाविफलतायाः विषये जनमतेन च अद्यापि प्रासंगिकाः अन्वेषणाः प्रचलन्ति, येन तत्कालीनः गुप्तसेवानिदेशकः राजीनामा दातुं बाध्यः अभवत्।

जुलैमासस्य २२ दिनाङ्के अमेरिकीगुप्तसेवायाः तत्कालीननिदेशिका किम्बर्ली चिट्ल् वाशिङ्गटननगरे सदनस्य निरीक्षणसमित्याः उत्तरदायित्वसमित्या आयोजिते सुनवायीयां भागं गृहीतवती । ट्रम्पस्य "हत्यायाः प्रयासः" इति घटनायाः कारणात् सर्वेभ्यः वर्गेभ्यः सुरक्षाकार्यस्य विषये संशयः असन्तुष्टिः च उत्पन्ना इति कारणेन चिटेलः तस्मिन् एव मासे २३ दिनाङ्के राजीनामा दत्तवान् सिन्हुआ समाचार एजेन्सी/ए.पी

अमेरिकीकाङ्ग्रेसस्य द्विपक्षीयस्य अन्वेषणकार्यसमूहस्य प्रमुखसदस्यः १५ दिनाङ्के अवदत् यत् कार्यसमूहेन गुप्तसेवायाः कृते नवीनतमस्थितेः विषये सूचनां दातुं "अद्यतनस्य पूर्वघटनानां च उत्तराणि अन्वेष्टुं" आह। (सम्वादकः शेन् मिन्; विडियोः गौ होङ्गजिंग्)