समाचारं

जर्मनीदेशस्य कोलोन्-नगरस्य केन्द्रे स्थितस्य नाइटक्लबस्य प्रवेशद्वारे विस्फोटः अभवत् ।

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी न्यूज् इत्यनेन जर्मनीदेशस्य बिल्ड् इति वृत्तपत्रस्य उद्धृत्य १६ सितम्बर् दिनाङ्के उक्तं यत् १६ सितम्बर् दिनाङ्के प्रातःकाले स्थानीयसमये पश्चिमजर्मनीदेशस्य कोलोन्-नगरस्य केन्द्रे विस्फोटः अभवत् स्थानीयपुलिसः अभियानं प्रारभन्ते इति उक्तवान्, यत्र घटना अभवत् तस्मात् क्षेत्रात् परिहारं कर्तुं जनान् आह्वयति।

जर्मनपुलिसप्रवक्ता राष्ट्रियप्रसारणनिगमाय (nbc) अग्रे प्रकटितवान् यत् कोलोन्-नगरस्य मुख्यमनोरञ्जनक्षेत्रस्य होहेन्जोलरन्रिङ्ग्-इत्यत्र वैनिटी-नामकस्य नाइटक्लबस्य प्रवेशद्वारे एषः विस्फोटः अभवत्

जर्मनीदेशस्य पुलिसैः ज्ञातं यत् अस्मिन् घटनायां न्यूनातिन्यूनम् एकः व्यक्तिः किञ्चित् घातितः भवितुम् अर्हति इति। प्रवक्ता अवदत् यत् विस्फोटे अनेकानि खिडकयः भग्नाः अभवन्, "यदि विस्फोटः पश्चात् अभवत् तर्हि अधिकाः जनाः घातिताः भवितुम् अर्हन्ति स्म" इति ।

एनबीसी इत्यनेन उक्तं यत् स्थानीयसर्वकारेण १६ दिनाङ्के सामाजिकमञ्चे "एक्स" (पूर्वं ट्विट्टर्) इत्यत्र एकस्मिन् पोस्ट् मध्ये उक्तं यत् "प्रमुखः" पुलिसकार्यक्रमः प्रचलति तथा च स्थानीयनिवासिनः आग्रहं कृतवान् यत् ते क्षेत्रं त्यक्त्वा गच्छन्तु यत्र विस्फोटः जातः। विस्फोटस्य कारणं सम्प्रति अस्पष्टम् अस्ति।

जर्मनपुलिसः एनबीसी इत्यस्मै अपि अवदत् यत् यत्र विस्फोटः जातः सः क्षेत्रः वीडियोनिगरानीयस्य व्याप्तेः अन्तः अस्ति, निगरानीयवीडियो च अन्वेषणस्य भागः भविष्यति।