समाचारं

विदेशीयमाध्यमाः : फ्रांसदेशस्य यूरोपीय आयुक्तः वॉन् डेर् लेयेन् इत्यनेन सह असहमतिकारणात् राजीनामा घोषितवान्

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन १६ सितम्बर् दिनाङ्के वृत्तान्तः रायटर्-पत्रिकायाः ​​१६ सितम्बर्-दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं फ्रान्सदेशस्य यूरोपीय-आयुक्तः थियरी ब्रेटनः १६ दिनाङ्के उक्तवान् यत् यूरोपीय-आयोगस्य अध्यक्षा उर्सुला वॉन् डेर् लेयेन् इत्यनेन सह असहमतिः अस्ति इति कारणेन सः यूरोपीयसङ्घस्य कार्यकारी-संस्थायाः राजीनामाम् अदास्यति, तथा च वॉन् डेर् लेयेन् इत्यनेन पृष्टम् इति दावान् अकरोत् पेरिस् स्वस्य उम्मीदवारीं निवृत्तुं।

समाचारानुसारं वॉन् डेर् लेयेन् द्वितीयकार्यकालस्य कृते यूरोपीयआयोगस्य सदस्यानां सूचीं अन्तिमरूपेण निर्धारयति। अस्मिन् सप्ताहे एषा सूची घोषिता भविष्यति इति अपेक्षा अस्ति।

समाचारानुसारं ब्रेटनः वॉन् डेर् लेयेन् इत्यस्य प्रथमकार्यकाले उद्योगस्य आन्तरिकविपण्यस्य च उत्तरदायी यूरोपीय आयुक्तरूपेण कार्यं कृतवान्, औद्योगिकशस्त्रनिर्माणात् आरभ्य बृहत्प्रौद्योगिकीकम्पनीनां पर्यवेक्षणपर्यन्तं यूरोपीयसङ्घस्य अनेकानां महत्त्वपूर्णनीतीनां उत्तरदायी

सामाजिकमञ्चे प्रभावस्य पदं स्थापिते ब्रेटनस्य त्यागपत्रे”।

ब्रेटनः पत्रे अवदत् यत् - "नवीनतमविकासान् दृष्ट्वा - ये समस्याप्रदशासनस्य अधिकानि प्रमाणानि सन्ति - अहं निष्कर्षं कर्तुं बाध्यः अस्मि यत् अहं यूरोपीय-आयोगे स्वदायित्वं पुनः निर्वहितुं न शक्नोमि इति।

प्रतिवेदने सूचितं यत् यूरोपीयसङ्घस्य प्रत्येकस्य सदस्यराज्यस्य यूरोपीयआयोगे आसनं भवति, परन्तु तस्य राजनैतिकप्रभावः महत्त्वं च तस्य उत्तरदायित्वस्य आधारेण बहु भिन्नं भवति

प्रतिवेदनानुसारं रायटर्-पत्रिकायाः ​​टिप्पणीं कर्तुं वॉन् डेर् लेयेन् इत्यस्य कार्यालयेन, फ्रांस्-राष्ट्रपतिभवने च अद्यापि प्रतिक्रिया न दत्ता। (संकलित/तु क्यूई) २.