समाचारं

सैमसंग इण्डिया कारखाने हड़तालं वर्धते यत्र १०० तः अधिकाः श्रमिकाः गृहीताः!

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फाइनेंशियल एसोसिएटेड प्रेस, १६ सितम्बर (सम्पादक लियू रुई) २.१० सेप्टेम्बर् दिनाङ्कात् आरभ्य दक्षिणभारते सैमसंग-कारखाने न्यूनवेतनस्य विरुद्धं श्रमिकविरोधस्य कारणेन बृहत् हड़तालं प्रारब्धम्, सा च कतिपयान् दिनानि यावत् चलति। सोमवासरे हड़तालस्य तीव्रता अभवत्, तस्य परिणामेण १०४ श्रमिकाः पुलिसैः निरुद्धाः अभवन् ।

सैमसंग इण्डिया कार्यकर्तारः विरोधयात्रायाः विषये गृहीताः

दक्षिणभारतस्य तमिलनाडुराज्यस्य चेन्नैनगरे सैमसंगस्य गृहउपकरणकारखाने श्रमिकाः गतमङ्गलवासरात् (१० सितम्बर्) हड़तालं कुर्वन्ति। कारखानस्य समीपे अस्थायी तंबूमध्ये सहस्राणि श्रमिकाः अधिकवेतनस्य, भारतीयव्यापारसङ्घस्य केन्द्रस्य (citu) समर्थितानां श्रमिकसङ्गठनानां मान्यतायाः, कार्यसमयस्य सुधारस्य च आग्रहं कुर्वन्तः कतिपयान् दिनानि यावत् विरोधं कुर्वन्ति स्म

परन्तु विगतदिनेषु सैमसंग-संस्था श्रमिकसमूहैः समर्थितस्य कस्यापि संघस्य मान्यतां दातुं न इच्छति, श्रमिकैः राज्याधिकारिभिः च सह वार्तायां कोऽपि समाधानं न प्रदत्तवान्।

सोमवासरे श्रमिकाणां हड़तालकार्याणि वर्धितानि। वरिष्ठः स्थानीयपुलिसपदाधिकारी के.शानमुगमः अवदत् यत् कारखानस्य श्रमिकाः सोमवासरे विरोधयात्राम् आरभ्यत इति योजनां कृतवन्तः, परन्तु क्षेत्रे विद्यालयाः, विश्वविद्यालयाः, चिकित्सालयाः च सन्ति इति कारणतः पदयात्रायाः अनुमतिः नासीत्, तेषां निरुद्धता च।

भारतीयाधिकारिणः अवदन् यत् कारखाने १०४ हड़तालकार्यकर्तारः अनुमतिं विना पदयात्रायाः योजनां कृतवन्तः इति कारणेन पुलिसैः निरुद्धाः।

किं हड़तालकार्याणि राष्ट्रव्यापिरूपेण विस्तारं प्राप्नुयुः ?

समाचारानुसारं यत्र हड़तालः अभवत् तत्र सैमसंग-कारखाने प्रायः १८०० श्रमिकाः सन्ति, तेषु सहस्राधिकाः हड़ताले भागं गृहीतवन्तः । अस्मिन् कारखाने रेफ्रिजरेटर्, दूरदर्शनम्, धूपपात्रम् इत्यादीनि उपकरणानि निर्मीयन्ते । विगतदिनेषु श्रमिकहड़तालेषु कारखाने उत्पादनं बाधितं जातम्। भारते सैमसंगस्य १२ अरब डॉलरस्य वार्षिकराजस्वस्य तृतीयभागः कारखाने उत्पादितानां उत्पादानाम् अस्ति ।

ज्ञातव्यं यत् हड़तालं कुर्वन् कारखानः दक्षिणभारते स्थितः अस्ति, यदा तु भारतस्य उत्तरप्रदेशे अन्यस्मिन् सैमसंग स्मार्टफोनकारखाने दङ्गा न अभवत्।

परन्तु हड़तालस्य समर्थनं कुर्वन् भारतीयव्यापारसङ्घस्य केन्द्रं (citu) अवदत् यत् -तेषां योजना अस्ति यत् देशे सर्वत्र इलेक्ट्रॉनिक्स-उद्योगे हड़ताल-कार्याणां विस्तारः करणीयः ।

सैमसंग-विरुद्ध-विरोधाः प्रधानमन्त्रिणः नरेन्द्रमोदी-योजनासु छायाम् अयच्छन् । मोदी "मेक इन इण्डिया" इत्यस्मिन् भागं ग्रहीतुं विदेशीयनिवेशकान् आकर्षयितुं योजनां कुर्वन् अस्ति तथा च षड्वर्षेभ्यः अन्तः इलेक्ट्रॉनिक-उत्पादानाम् उत्पादनं त्रिगुणं कृत्वा ५०० अरब-डॉलर् यावत् भवति ।

(लिउ रुई, वित्तीय एसोसिएटेड प्रेस)