समाचारं

प्लग-इन्-संकर-वाहनानि नूतन-ऊर्जा-वाहन-अनुदानं न प्राप्नुयुः वा? विस्तारितायाः कारस्य स्वामी स्मितं कृतवान्

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रेन्ज-विस्तारिताः वाहनाः आरम्भात् एव कुख्याताः सन्ति ।

कारणं सरलम् अस्ति। यद्यपि ते इन्धनं विद्युत् च भवन्ति तथापि प्लग-इन् संकरस्य तुलने विस्तारिता श्रेणी सर्वदा चोर इव अनुभूयते । केचन जनाः तैलवाहनानां त्राता इति मन्यन्ते, केचन तु ट्राम-वाहनानां भारः इति वदन्ति ।

केचन जनाः व्याप्तिविस्तारप्रौद्योगिक्याः पैतृकसमाधिं खनिष्यन्ति, आन्तरिकदहनइञ्जिनवत् रेन्जविस्तारप्रौद्योगिक्याः इतिहासः शतशः वर्षाणि पूर्वं अनुसन्धानं कर्तुं शक्यते इति चिन्तयिष्यन्ति, तस्य सरलविन्यासस्य कारणात् च एतत् " पुरातन" प्रौद्योगिकी अत्यधिकं उच्चतांत्रिकसामग्री विना। .

केचन जनाः मन्यन्ते यत् यद्यपि रेन्ज-विस्तारित-वाहनानि नूतन-ऊर्जा-वाहनरूपेण वर्गीकृतानि सन्ति तथा च विद्युत्-चालन-अनुभवं अति-कम-इन्धन-उपभोगं च बोधयितुं रोचन्ते तथापि अनुभवः विशेषतः उच्चवेगेन चालने, विस्तारितानां ईंधनस्य उपभोगः च उत्तमः नास्ति- रेन्जवाहनानि साधारणइन्धनवाहनानां अपेक्षया अपि अधिकं भवति ।

अधिकाः जनाः चिन्तयिष्यन्ति यत् विस्तारितायाः परिधिना सह "विद्युत्जननार्थं तैलस्य उपयोगः" "पैन्टं उद्धृत्य गोदनानि" इत्यस्य बराबरम् अस्ति तस्य विपरीतम् प्लग-इन् संकरः विस्तारितायाः परिधितः अधिकं "उदात्त" आभासं दास्यति

परन्तु अधुना, सम्पूर्णः उद्योगः जेङ्गचेङ्गस्य "संशोधनं" "श्वेतप्रक्षालनम्" च कर्तुं आरब्धवान् अस्ति ।

अद्यतनपरिधिविस्तारितप्रौद्योगिकीविकासमञ्चे यात्रीकारसङ्घस्य महासचिवः कुई डोङ्गशुः विस्तारितपरिधिविद्युत्वाहनानां विकाससंभावनानां विषये टिप्पणीं कृतवान् सः स्पष्टं कृतवान् यत् विस्तारिता-परिधि-विद्युत्-वाहनानि मूलतः विद्युत्-वाहन-वर्गे एव सन्ति, न तु प्लग-इन्-संकर-वाहनानि । यतः ते विस्तारिते विद्युत्वाहनानि वा शुद्धविद्युत्वाहनानि वा, तेषां चालनविधिः मुख्यतया शुद्धविद्युत् एव भवति ।

एतत् प्रथमवारं इति गणनीयम् यत् आधिकारिक-अभ्यासकारैः रेन्ज-विस्तार-प्रौद्योगिक्याः स्वरः निर्धारितः, तथा च रेन्ज-विस्तारः phev इत्यस्य अपेक्षया विद्युत्-वाहनस्य रूपेण परिभाषितः

ज़ेङ्गचेङ्गस्य “नामकरणं” किमर्थं कर्तव्यम् ?

अस्मिन् वर्षे आरभ्य प्लग-इन्-संकर-विस्तारित-परिधि-माडल-सहितस्य phev-माडलस्य विक्रयः शुद्धविद्युत्-माडलस्य अपेक्षया बहु शीघ्रं वर्धितः अस्ति । जनवरीतः अगस्तमासपर्यन्तं पीएचईवी-वृद्धिः वर्षे वर्षे ७५.६% यावत् आसीत्, शुद्धविद्युत्वृद्धिः तु वर्षे वर्षे केवलं १६% आसीत् ।

अयं च अन्तरं निरन्तरं विस्तारं प्राप्नोति। अगस्तमासे एकस्य मासस्य विक्रयदत्तांशैः ज्ञायते यत् phev वृद्धिः वर्षे वर्षे ९६.९% यावत् अभवत्, यदा तु शुद्धविद्युत्वृद्धिः केवलं १८.५% वर्षे वर्षे अभवत्

अन्येषु शब्देषु, वर्तमान-नवीन-ऊर्जा-विपण्ये शुद्ध-विद्युत्-वृद्धिः क्रमेण मञ्च-छत-पर्यन्तं गच्छति, भविष्ये च मुख्यतया phev-द्वारा समर्थिता भविष्यति नीतिदृष्ट्या नूतनानां ऊर्जावाहनानां मासिकप्रवेशस्य दरः ५०% अतिक्रान्तः अस्ति, भविष्ये नूतनानां ऊर्जावाहनानां समर्थननीतयः निश्चितरूपेण क्रमेण न्यूनीकृताः भविष्यन्ति नीतिभिः नूतन ऊर्जास्रोताभ्यां बहिष्कृतः प्रथमः phev इति ।

अस्मिन् समये विस्तारिता परिधिः विद्युत्वाहनानां श्रेणीरूपेण परिभाषिता अस्ति भविष्ये विस्तारिता परिधिः शुद्धविद्युत्वाहनानां इव नीतिसमर्थनं निरन्तरं प्राप्नुयात्, यत् नूतन ऊर्जावाहनानां अग्रिमवृद्धिस्तम्भं धारयति इति गणयितुं शक्यते

पीएचईवी-मध्ये मध्य-तः उच्च-अन्त-माडल-पर्यन्तं विस्तारिता-परिधिः प्रथमः विकल्पः अस्ति ।

आदर्शाः क्षेत्राणि च उत्तमाः उदाहरणानि सन्ति । सम्प्रति नूतनानां बलानां विक्रयसूचौ शीर्षद्वयेषु स्थानं विद्यते, उभयम् अपि मुख्यतया विस्तारित-परिधि-माडलम् अस्ति, तथा च उभौ २५०,००० युआन्-अधिकस्य मध्य-उच्च-अन्त-विपण्ये स्थितौ स्तः आदर्शः गतवर्षे एव लाभप्रदः आसीत्, उत्पादन-उद्योगस्य थैलिस् इति कम्पनी अपि अस्मिन् वर्षे प्रथमार्धे १.६ अर्बं शुद्धलाभं कृतवती ।

तदतिरिक्तं लीप्मो, शेन्लान् इत्यादीनां ब्राण्ड्-विस्तारित-परिधि-माडलानाम् विपण्य-प्रदर्शनं तेषां शुद्ध-विद्युत्-माडलस्य अपेक्षया दूरं श्रेष्ठम् अस्ति

एतेन अनेके विषयाः प्रतिबिम्बिताः सन्ति- १.

प्रथमं, अधिकांशः रूढिवादीः उपयोक्तारः ये पारम्परिक-इन्धन-वाहनात् नूतन-ऊर्जा-वाहनेषु परिवर्तनं कृतवन्तः परन्तु अद्यापि शुद्ध-विद्युत्-वाहनानां विषये संशयिताः सन्ति, ते प्रायः अस्मिन् संक्रमणकाले विस्तारित-परिधि-वाहनानि स्वपरिचयरूपेण स्वीकुर्वन्ति बृहत्‌।

द्वितीयं, तस्य "सरल" संरचनायाः कारणात्, श्रेणीविस्तारः गियरबॉक्सस्य "समस्यां" निवारयति, शुद्धविद्युत्कारकम्पनीनां, विशेषतः नवीनशक्तिकारकम्पनीनां कृते, परिधिविस्तारार्थं परिवर्त्य पुनः आगन्तुं सुकरं भवति, तथा च लाभं प्राप्तुं सुकरं भवति।

वर्तमान समये पारम्परिकाः कारकम्पनयः प्लग-इन्-संकरमार्गं ग्रहीतुं अधिकं प्रवृत्ताः सन्ति यतोहि तेषां आन्तरिकदहनइञ्जिनेषु गियरबॉक्सेषु च बहुवर्षीयः अनुभवः अस्ति यदा अधिकाधिकाः नूतनाः कारकम्पनयः परिवर्त्य स्वपरिधिं विस्तारयितुं आरभन्ते

मासस्य अन्ते प्रक्षेपणं भविष्यति अविटा ०७ इत्येतत् अविटा इत्यस्य प्रथमं विस्तारितं मॉडलं वर्तते, आगामिवर्षे च डीप ब्लू इत्येतत् बृहत्तरं बैटरी युक्तं विस्तारितं मॉडलं प्रक्षेपयिष्यति। एक्सपेङ्ग मोटर्स् अपि आगामिवर्षे आधिकारिकतया सामूहिकं उत्पादनं आरभेत।

किन्तु वाहन-उद्योगे एनआइओ इति एकमात्रं कम्पनी यत् शुद्ध-विद्युत्-मार्गे एव लप्यते । अन्ये नूतनाः बलाः विस्तारितानां उत्पादानाम् आरम्भं कृतवन्तः अथवा प्रक्षेपणं कर्तुं प्रवृत्ताः सन्ति ।

अतः उद्यमजीवनस्य दृष्ट्या परिधिविस्तारः विकल्पः नास्ति ।

तदतिरिक्तं शुद्धविद्युत्रेखाः अल्पकाले चीनीयब्राण्ड्-समूहं गृह्णीतुं न शक्नुवन्ति इति आधारेण फोक्सवैगन-टोयोटा, जनरल्-मोटर्स्-इत्यादीनां संयुक्त-उद्यम-कार-कम्पनीनां प्लग-इन्-हाइब्रिड्-इत्येतत् स्वस्य अग्रिम-मुख्य-विकास-लक्ष्यत्वेन गणयितुं आरब्धम् अस्ति .

स्पर्धायाः दृष्ट्या भविष्ये स्वतन्त्रकम्पनीनां संयुक्तोद्यमानां च मध्ये स्पर्धा ईंधनस्य विद्युत्वाहनानां च मध्ये स्पर्धा न भविष्यति शीघ्रं वा पश्चात् विस्तारितानां परिधिनां प्लग-इन्-संकरवाहनानां च मध्ये युद्धं भविष्यति

विस्तारिता-परिधि-प्रौद्योगिकी खलु नूतन-प्रौद्योगिकी नास्ति, परन्तु तस्याः अस्तित्वं युक्तम् इति अनिर्वचनीयम् । आन्तरिकदहनइञ्जिनप्रौद्योगिकी अपि शतशः वर्षाणि गता, परन्तु एतेषु शतशः वर्षेषु पुरातनप्रौद्योगिकी इति कश्चन अपि शिकायतुं न शक्नोति।

किं च, नीतीनां, उपयोक्तृणां, उद्यमानाम् च दृष्ट्या सम्प्रति परिधिविस्तारस्य प्रचारार्थं प्रोत्साहनं भवति । विस्तारितायाः परिधिविषये जनानां दुर्बोधतां दूरीकर्तुं समयः अस्ति ।