समाचारं

बीजिंग ज़ियांगशान मञ्च·उच्च-अन्त-संवादः-अन्तर्राष्ट्रीय-कानूनस्य कार्यान्वयनात्, संघर्षक्षेत्रेषु तटस्थतायाः च सावधानाः भवन्तु

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तर्राष्ट्रीयसमाजस्य स्थिरविकासं प्राप्तुं अन्तर्राष्ट्रीयनियमाः पूर्वापेक्षा आधारश्च भवन्ति । द्वितीयविश्वयुद्धस्य अनन्तरं संयुक्तराष्ट्रसङ्घं मुख्यसंस्थारूपेण कृत्वा अन्तर्राष्ट्रीयमुद्राकोषः, विश्वबैङ्कः, विश्वव्यापारसङ्गठनम् इत्यादयः तन्त्राणि च समाविष्टानि वैश्विकशासनरूपरेखा स्थापिता यद्यपि एषा रूपरेखा सिद्धा नास्ति तथापि विश्वशान्तिविकासयोः महत्त्वपूर्णा भूमिका अस्ति ।
१२ सितम्बर् दिनाङ्के बीजिंग-अन्तर्राष्ट्रीय-सम्मेलन-केन्द्रे ११ तमे बीजिंग-जियाङ्गशान्-मञ्चस्य "उच्च-अन्त-साक्षात्काराः: वैश्विक-दृष्टिः" इति आयोजनं कृतम् । "अन्तर्राष्ट्रीयनियमाः" इति विषयेण सह साक्षात्कारे चीनस्य समुद्रस्य कानूनस्य सोसायटी इत्यस्य पूर्वाध्यक्षः, समुद्रस्य कानूनस्य अन्तर्राष्ट्रीयन्यायाधिकरणस्य पूर्वन्यायाधीशः, डालियान् समुद्रीविश्वविद्यालयस्य प्राध्यापकः च गाओ झीगुओ, पीटरः च रेडक्रॉस् इत्यस्य अन्तर्राष्ट्रीयसमितेः सशस्त्रसेनासम्बन्धविभागस्य निदेशकः इवान्सः, क्षेत्रीयसङ्घर्षेषु सुरक्षाविषयेषु च अन्तर्राष्ट्रीयनियमानां महत्त्वं, आव्हानानि च चर्चां कृतवन्तः। साक्षात्कारस्य आतिथ्यं द पेपर (www.thepaper.cn) इत्यस्य सम्पादकमण्डलस्य सदस्येन वु टिङ्ग् इत्यनेन कृतम् ।
स्रोतः - बीजिंग क्षियाङ्गशान मञ्चस्य आधिकारिकजालस्थलम्
साक्षात्कारस्य मुख्यविषयः निम्नलिखितम् अस्ति
वैश्विकसुरक्षाविषयेषु अन्तर्राष्ट्रीयनियमानां सम्मुखीभूतानि आव्हानानि
वू टिंग् : १."अन्तर्राष्ट्रीयनियम" मञ्चे भागं गृहीतुं भवतां सर्वेषां धन्यवादः अस्मिन् सत्रे वयं प्रसिद्धौ अतिथिद्वयं प्राध्यापकं गाओ झीगुओ, पीटर इवान्समहोदयं च आमन्त्रितवन्तः। के सुरक्षाविषया: अत्यन्तं तात्कालिकाः चिन्ताजनकाः च इति भवन्तः मन्यन्ते?
उच्चदेशः : १.अधुना गाजा-पट्टिकायां संघर्षः, युक्रेन-देशस्य संकटः, ऊर्जा-सुरक्षा-विषयाणि च सन्ति । गाजा-देशस्य स्थितिः मम चिन्ताजनकः एव अस्ति, यतः तत्र अतीव गम्भीरः मानवीय-संकटः अस्ति, यत्र विशेषतः बालकानां मृत्योः संख्या अधिका अस्ति, अतः मानवीय-कानूनम् मम चिन्ता-क्षेत्रम् अस्ति |.
अन्यः सुरक्षाविषयः जापानदेशेन परमाणुदूषितजलस्य समुद्रे निर्वहनम् अस्ति । न केवलं यतोहि एषा अस्माकं परितः घटमानः घटना अस्ति, अपितु समुद्रपर्यावरणे अनिश्चितः, दीर्घकालीनः प्रभावः अस्ति, वैश्विकपरिणामाः अपि सन्ति जापानी-सर्वकारेण २०२१ तमस्य वर्षस्य एप्रिल-मासे आधिकारिकतया निर्णयः कृतः यत् फुकुशिमा-डाइची-परमाणुविद्युत्संस्थानस्य कोटिकोटि-टन-परमाणु-दूषितं जलं छानयित्वा क्षीणं कृत्वा समुद्रे निर्वहति २०२३ तमस्य वर्षस्य अगस्तमासे जापानीसर्वकारेण एकपक्षीयरूपेण बलात् च फुकुशिमा-परमाणुदुर्घटनायाः दूषितजलं समुद्रे निर्वहणं आरब्धम्, यत् न्यूनातिन्यूनं ३० वर्षाणि यावत् स्थास्यति
फुकुशिमा-परमाणुदूषितजलस्य मध्ये ६४ प्रकाराः रेडियोधर्मीतत्त्वानि सन्ति, येषु कार्बनस्य १४ इत्यस्य अर्धजीवनं प्रायः ५७३० वर्षाणि भवति उत्तमवैज्ञानिकज्ञानेन प्रौद्योगिक्याः च सह अपि वयं तस्य दीर्घकालीनप्रभावं निर्धारयितुं असमर्थाः स्मः, तस्य समुद्रीयपारिस्थितिकीपर्यावरणे मानवजीवने, स्वास्थ्ये, आनुवंशिकतायां च के परिणामाः भविष्यन्ति? अवश्यं अस्मिन् मानवअधिकारस्य उल्लङ्घनम् अपि अन्तर्भवति ।
संयुक्तराष्ट्रसङ्घस्य समुद्रनियमसम्मेलने समुद्रीयपर्यावरणस्य रक्षणस्य स्पष्टतया व्याख्यानं कृतम् अस्ति । सम्मेलनस्य अनुच्छेदः १९२ इत्यनेन निर्धारितं यत् सर्वेषां देशानाम् दायित्वं भवति यत् समुद्रीयपर्यावरणस्य रक्षणं संरक्षणं च करणीयम् समुद्रपर्यावरणस्य रक्षणस्य दायित्वं सर्वेषां देशानाम् अस्ति । एतत् विश्वस्य सर्वेषां देशानाम् दायित्वम् अस्ति, एतत् स्वयमेव स्पष्टं भवति, अत्यन्तं जटिलव्याख्यानस्य आवश्यकता नास्ति । समुद्रीयपर्यावरणस्य रक्षणविषये संयुक्तराष्ट्रसङ्घस्य नियमाः विनियमाः च अतीव स्पष्टाः सन्ति । अस्माकं प्रतिवेशी जापानदेशः अस्य नियमस्य कठोरतापूर्वकं पालनम् अकुर्वत्, स्वदायित्वं च कठोररूपेण अन्तःकरणेन च निर्वहतु।
पीटर इवान्सः : १.रेडक्रॉस्-सङ्घः गाजा-देशस्य इव संकट-पीडितानां रक्षणार्थं द्वन्द्व-क्षेत्रेषु कार्यं करोति, यत् एतावत् विनाशकारी अस्ति तथा च मम सहकारिभिः अहं च तत्र आक्रमणानि प्रथमतया दृष्टवन्तः |. रेडक्रॉस् इत्यनेन गाजादेशे कृतस्य विनाशकारीविनाशस्य सार्वजनिकरूपेण बहुवारं निन्दा कृता अस्ति ।
अधुना एव भवान् युक्रेनदेशस्य संकटस्य विषये अपि उक्तवान्, यत्र आधारभूतसंरचनानां उपरि आक्रमणानि सन्ति ये क्षेत्रे तापनं प्रभावितं करिष्यन्ति, सामान्यजनानाम् जीवनं कठिनतरं च करिष्यन्ति |. यमनदेशे अपि १८ मिलियनतः अधिकाः जनाः सन्ति येषां मानवीयसाहाय्यस्य आवश्यकता वर्तते एतादृशाः बहवः समस्याः सन्ति । परन्तु द्वौ रणनीतिकौ बिन्दौ स्तः येषु अहं विशेषतया भवतः ध्यानं आकर्षितुम् इच्छामि। प्रथमं अन्तर्राष्ट्रीयनियमानां, अन्तर्राष्ट्रीयमानवतावादीन्यायानां च पालनं कथं कर्तव्यमिति, द्वितीयं तटस्थतायाः सिद्धान्तस्य विषये ।
अन्तर्राष्ट्रीयन्यायः सामान्यजनानाम् रक्षणार्थं, ये युद्धे भागं न गृह्णन्ति तेषां रक्षणार्थं भवति। परन्तु यदि युद्धरताः पक्षाः वा द्वन्द्वस्य पक्षाः अन्तर्राष्ट्रीयकानूनस्य पालनम् न कुर्वन्ति, उदाहरणार्थं यदि केचन सैन्यकर्मचारिणः युद्धबन्दीनां ग्रहणं कृत्वा इच्छानुसारं आक्रमणं कुर्वन्ति तर्हि एतेन महत् मानवीयसंकटं सृज्यते, बहूनां नागरिकानां संकटः च भविष्यति यदि अन्तर्राष्ट्रीयकानूनस्य अनुसरणं क्रियते तर्हि तस्य सकारात्मकं मानवीयप्रभावं वयं निरन्तरं द्रक्ष्यामः। वस्तुतः रेडक्रॉस् एकः एव एतत् कर्तुं न शक्नोति। सैन्यशक्तिविषये पुनः वदामः । अतः सैन्यस्य अपि चिन्तनं आवश्यकं यत् नागरिकानां, युद्धे भागं न गृह्णन्तः च रक्षणं कुर्वन् स्वसैन्यलक्ष्यं कथं प्राप्तुं शक्यते इति।
अन्यः पक्षः तटस्थतायाः विषयः अस्ति । रेडक्रॉस् इत्यस्य अन्तर्राष्ट्रीयसमितिः तटस्थः अन्तर्राष्ट्रीयसङ्गठनः अस्ति वर्तमानवातावरणे तटस्थतायाः किं अर्थः? एतावत् ध्रुवीकरणं वयं पश्यामः, देशानाम् अन्तः, विग्रहानाम् अन्तः, भूराजनीतिकस्तरस्य च अस्मिन् सन्दर्भे तटस्थता किं वस्तुतः? अस्माभिः सर्वदा तटस्थतां स्थापयितव्या, द्वन्द्वस्य सर्वेषां पक्षेषु तटस्थतां च स्थातव्या ।
अस्माभिः द्वयोः युद्धपक्षयोः सह संवादः करणीयः, यथा युद्धबन्दीनां विषयः, यथा मानवीयसहायतां दातुं अस्माकं प्रवेशः कथं भवति इति सुनिश्चितं कर्तव्यम् इति। परन्तु इदं अधिकाधिकं कठिनं भवति, यतः वर्तमानकाले ध्रुवीकृतजगति विग्रहे सम्बद्धैः सर्वैः पक्षैः सह संवादं स्थापयितुं सुकरं नास्ति वर्तमानविश्वस्थितौ तटस्थः भवितुं विशेषतया कठिनम् अस्ति । अतः अत्र सर्वेषां कृते "तटस्थतायाः" महत्त्वं विशेषतया बोधयितुम् इच्छामि।
वू टिंग् : १.धन्यवादः, पीटर इवान्समहोदय, भवान् उक्तवान् यत् अनुपालनस्य (अन्तर्राष्ट्रीय-कानूनस्य अनुपालनस्य) दृष्ट्या बहवः समस्याः सन्ति, विशेषतः द्वन्द्व-क्षेत्रेषु समानुपातिकतायाः सिद्धान्तः अपि अस्ति, किं भवन्तः मन्यन्ते यत् एषः सिद्धान्तः अद्यापि वैधः अस्ति?
पीटर इवान्सः : १.समानुपातिकतायाः सिद्धान्तस्य अर्थः अस्ति यत् यदा भवान् कस्यापि सैन्यकार्याणि करोति तदा भवता विचारणीयं यत् तस्य प्रभावः नागरिकेषु किं भविष्यति । यथा, अस्माभिः नागरिकलक्ष्यं लक्ष्यं कृत्वा निरोधितानां मानवीयं परिचर्या न कर्तव्या एतानि महत्त्वपूर्णानि सहमतिः अतीव सामान्यानि सन्ति, तेषां अनुसरणं सर्वैः देशैः करणीयम् |. यदि प्रतिबन्धाः न सन्ति तर्हि कल्पयतु यत् आधुनिकशस्त्रव्यवस्थाः कियत् आपदां जनयितुं शक्नुवन्ति ।
अन्तर्राष्ट्रीयमानवतावादीन्यायस्य मूल्यं तादृशदुःखस्य घटनस्य न्यूनीकरणम् अस्ति । अस्मिन् वर्षे जेनेवा-सम्मेलनानां स्वीकरणस्य ७५ वर्षाणि पूर्णानि सन्ति । तस्य मूलतः विग्रहे गृहीतानाम् परन्तु तस्मिन् न प्रवृत्तानां जनानां रक्षणं भवति । अद्यापि एषा अतीव दृढः सन्धिः अस्ति ।
वू टिंग् : १.प्रोफेसर गाओ, किं भवान् अद्यापि सम्बन्धितसुरक्षाविषयेषु अन्तर्राष्ट्रीयकानूनस्य प्रभावशीलतायाः/प्रभावस्य विषये आशावादी अस्ति, विशेषतः यतः भवान् अधुना एव समुद्रीयपर्यावरणस्य प्रदूषणस्य, असह्यविकासस्य च चुनौतीनां विषये उल्लेखं कृतवान्? किं भवन्तः अद्यापि आशावादीः सन्ति ?
उच्चदेशः : १.यदा वयं समुद्रस्य अन्तर्राष्ट्रीयन्यायस्य विषये वदामः तदा स्वयमेव संयुक्तराष्ट्रसङ्घस्य समुद्रनियमसम्मेलनस्य विषये चिन्तयामः । संयुक्तराष्ट्रसङ्घस्य मार्गदर्शनेन एतत् वार्ता कृता १४ वर्षाणां दीर्घकालीनवार्तालापानन्तरं १०० तः अधिकाः देशाः बहुपक्षीयवार्तालापेषु भागं गृहीतवन्तः, अन्ततः सम्मेलनं प्राप्तवन्तः ।
अस्मिन् सम्मेलने कुलम् ३२० कानूनानि विनियमाः च सन्ति, ये अन्तर्राष्ट्रीयबहुपक्षीयसन्धिषु अपूर्वम् अस्ति । अस्मिन् विश्वे समुद्रीयसंसाधनानाम् उपयोगः कथं भवति इति मूलभूतमार्गदर्शिकाः प्रदत्ताः सन्ति । अतः अपि महत्त्वपूर्णं यत्, मया पूर्वं उक्तस्य समुद्रस्य अन्तर्राष्ट्रीयन्यायालयस्य इव न्यायव्यवस्था/संस्था स्थापिता अस्ति अस्य न्यायालयस्य कार्यं अस्य सम्मेलनस्य प्रावधानानाम् व्याख्यानं कार्यान्वयनञ्च अस्ति।
विगत ४० वर्षेषु त्रयः पूरकसम्झौताः कृताः सन्ति । तेषु महत्त्वपूर्णः अस्ति २०२३ तमे वर्षे बीबीएनजे-सम्झौता, राष्ट्रियक्षेत्रात् परं समुद्रेषु जैविकविविधतायाः सम्मेलनम्, यत् उच्चसमुद्रेषु समुद्रीजीवानां रक्षणाय, स्थायिरूपेण च उपयोगाय रूपरेखां स्थापयति एतावता १७० तः अधिकाः देशाः सम्झौते हस्ताक्षरं कृतवन्तः । परन्तु दुर्भाग्येन तस्य प्रभावशीलता सम्प्रति असन्तोषजनकः अस्ति ।
प्रादेशिकसङ्घर्षेषु तटस्थता विशेषतया महत्त्वपूर्णा भवति
वू टिंग् : १.पीटर, अन्तर्राष्ट्रीयमानवतावादीकानूनस्य अनुपालनस्य मानवीयकार्याणां च मध्ये किं व्यापारः इति भवतः मतम्?
पीटर इवान्सः : १.अन्तर्राष्ट्रीयमानवतावादीन्यायः अतीव सम्पूर्णः व्यवस्था अस्ति यस्य उद्देश्यं जनसमूहस्य रक्षणं भवति, विशेषतः ये युद्धे भागं न गृहीतवन्तः तेषां रक्षणम् यथा, ये सैनिकाः बन्दिनः अभवन्, ते अपि कानूनी रक्षणं प्राप्नुवन्ति परन्तु युद्धस्य निवारणं कथं करणीयम् इति अद्यापि संयुक्तराष्ट्रसङ्घस्य चार्टर् इत्यस्य उपरि निर्भरं भवति । एतत् कथं तौलनीयम् ?
एकतः सैन्येन स्वकीयानि सैन्यलक्ष्याणि प्राप्तव्यानि, परन्तु तत्सह, नागरिकलक्ष्येषु हानिः, प्रभावः च कथं परिहर्तव्यः इति विचारः अपि करणीयः अस्माकं सर्वदा एषा एव सर्वाधिकचिन्ता आसीत्। रेडक्रॉस्-सङ्घस्य अतीव महत्त्वपूर्णं दायित्वं देशान् स्वदायित्वनिर्वहणार्थं स्मारयितुं यदि वयं पश्यामः यत् नागरिकानां कृते किमपि जोखिमम् अस्ति तर्हि वयं सम्बन्धितदेशान् सचेष्टयिष्यामः। icrc इत्यस्य कार्यपद्धतिः देशैः सह गोपनीयसंवादः भवति - भवद्भिः सैन्यलक्ष्यं साधयितव्यं किन्तु मानवीयअधिकारस्य रक्षणमपि कर्तव्यम्। एकदा सैन्यकार्यक्रमाः सन्तुलिताः न भवन्ति, मानवीयहितं च न गृह्यते तदा महती मानवीयहानिः भविष्यति ।
अहम् अपि सर्वेभ्यः स्मारयितुम् इच्छामि यत् वस्तुतः प्रत्येकं लिङ्क् परस्परनिर्भरः अस्ति। यथा - यदि आक्रमणेन विद्युत्सुविधाः नष्टाः भवन्ति, येन चिकित्सालयानाम् शक्तिः नष्टा भवति तर्हि नागरिकाः चिकित्सासेवाः प्राप्तुं न शक्नुवन्ति, तदनन्तरं अपशिष्टजलस्य निर्वहनं न भविष्यति, रोगाः च भविष्यन्ति अतः अस्माभिः विग्रहं समग्ररूपेण द्रष्टव्यम् । द्वन्द्वेषु सैन्यबलस्य प्रयोगेन सह मानवतावादस्य सन्तुलनं महत्त्वपूर्णम् अस्ति ।
द्वितीयः बिन्दुः अस्ति यत् मया पूर्वं उक्तं तटस्थता। अनेन वयं द्वन्द्वक्षेत्रेषु साहाय्यस्य आवश्यकतां विद्यमानानाम् अभिगमनं कर्तुं शक्नुमः । कदाचित् युद्धरताः पक्षाः जनाः युद्धक्षेत्रे प्रवेशं न इच्छन्ति, अस्माभिः मानवीयसहायतां च न इच्छन्ति। वयं अन्तर्राष्ट्रीयमानवतावादीन्यायस्य विषये वदन्तः आस्मः, अद्यत्वे च जिनेवा-सम्मेलनानां १९६ पक्षाः सन्ति । वयं (रेडक्रॉस्-अन्तर्राष्ट्रीय-समितिः) आशास्महे यत् प्रत्येकः देशः स्वस्य दायित्वं निर्वहति यत् मानवीय-सहायता द्वन्द्व-क्षेत्रेषु प्राप्तुं शक्नोति |. परन्तु कठिनं इति तथ्यं तनावस्य स्रोतेषु अन्यतमम् अस्ति।
सार्वजनिकसूचनाप्रसारणस्य दृष्ट्या अधिकाभिः जनानां ज्ञातव्यं यत् icrc तटस्थः अस्ति। यतो हि सार्वजनिकक्षेत्रे बहु महत्त्वपूर्णाः मानवीयसूचनाः सन्ति, अतः तया कर्मचारिणः जोखिमे स्थापयितुं शक्यन्ते । एकदा एकः वर्दीधारी व्यक्तिः यस्मिन् क्षेत्रे वयं कार्यं कुर्मः तत्र प्रविश्य अवदत् यत् icrc केवलं एकस्य पक्षस्य रक्षणं करोति, यदा वस्तुतः वयं सर्वेषां तटस्थानां रक्षणं कुर्मः, नागरिकान् अपि। एतत् अद्वितीयं तर्जनं यस्य वयं सम्मुखीभविष्यामः।
वू टिंग् : १.प्रोफेसर गाओ, भवतः किमपि योजयितुं अस्ति वा ?
उच्चदेशः : १.तटस्थता अतीव महत्त्वपूर्णा इति पीटर इवान्स इत्यनेन सह सहमतः अस्मि। मानवीयन्यायः अपि अन्तर्राष्ट्रीयन्यायस्य भागः अस्ति । यद्यपि वयं केषाञ्चन कष्टानां सामना करिष्यामः तथापि द्वन्द्वक्षेत्रेषु मानवीय-वैश्विक-सङ्गठनानि आवश्यकतावशात् जनानां साहाय्यं कुर्वन्ति स्म ।
वू टिंग् : १.पीटर इवान्समहोदय, किं भवन्तः मन्यन्ते यत् एतेषां वैश्विककायदानानां नियमानाञ्च प्रचारार्थं उपायाः सन्ति?
पीटर इवान्सः : १.अहं मन्ये यत् महत्त्वपूर्णं यत् यदा अन्ये प्रायः सर्वे आज्ञापत्राणि असफलाः भवन्ति, यथा युक्रेन-गाजा-संकटेषु, तदा न्यूनातिन्यूनं अन्तर्राष्ट्रीय-आज्ञा-रूपरेखारूपेण भवितुं आवश्यकं यत् काश्चन आपदाः निवारयितुं शक्नोति |.
मम मनसि कोऽपि संदेहः नास्ति यत् प्रभावी अन्तर्राष्ट्रीयमानवतावादी कानूनः नागरिकानां हानिं न्यूनीकरोति तथा च नागरिकान् निरोधात् मुक्तुं साहाय्यं कर्तुं शक्नोति। यदि समुचितरूपेण उपयोगः क्रियते तर्हि एषः रूपरेखानियमः मानवीयसहायतां अपि सुनिश्चितं कर्तुं शक्नोति । अनुपालनविषये अस्माकं कार्यं निरन्तरं कर्तव्यं देशैः च समर्थनं दातव्यम्। चीनदेशेन अपि एतासां समस्यानां समाधानं प्रस्तावितं, यस्य वयं बहु स्वागतं कुर्मः बीजिंग क्षियाङ्गशान् मञ्च इत्यादयः मञ्चाः अतीव उत्तमाः सन्ति।
अस्माभिः स्पष्टतया द्रष्टव्यं यत् प्रौद्योगिक्याः किं परिवर्तनं भविष्यति यथा स्वचालितशस्त्रप्रणाल्याः मानवनिर्देशं विना लक्ष्येषु आक्रमणं कर्तुं शक्यते। एतत् अत्यन्तं भयङ्करम् अस्ति । संयुक्तराष्ट्रसङ्घस्य महासचिवः रेडक्रॉस्-अन्तर्राष्ट्रीयसमितेः अध्यक्षः च स्वायत्तशस्त्रव्यवस्थासु नूतनानि प्रतिबन्धानि प्रतिबन्धानि च स्थापयितुं देशेभ्यः आह्वानं कृतवन्तौ, २०२६ तमे वर्षे देशैः कानूनानुसारं बाध्यकारीं साधनं समाप्तुं अनुशंसितम्। स्वायत्तशस्त्राणि नियन्त्रणात् बहिः गमनात् पूर्वं सम्भाव्यमानवतावादीसंकटस्य भवितुं पूर्वं च अस्माभिः अनुरूपं कर्तव्यम् । अतः अस्माभिः विधानस्य त्वरितता, प्रासंगिककायदानानां हस्ताक्षरं च करणीयम्।
“नियमाधारितः अन्तर्राष्ट्रीयव्यवस्था” अस्पष्टः, वञ्चकः च अस्ति
वू टिंग् : १.प्रोफेसर गाओ, किमपि अस्ति वा यत् भवन्तः योजयितुम् इच्छन्ति ? कुत्र सुधारः कर्तुं शक्यते ?
उच्चदेशः : १.अन्तर्राष्ट्रीयनियमानां विषये वदन् अहं मन्ये बहवः जनाः स्वयमेव अन्तर्राष्ट्रीयकानूनस्य विषये चिन्तयिष्यन्ति अधिकविशेषतः अन्तर्राष्ट्रीयन्यायिकदस्तावेजेषु बहुपक्षीयसम्झौताः, केचन सम्मेलनानि, घोषणानादीनि च सन्ति। अन्तर्राष्ट्रीयकायदानानां अतिरिक्तं प्रायः "नियमाधारितः अन्तर्राष्ट्रीयव्यवस्था" इति अन्यत् पदं शृणोमः । एतत् मुख्यतया अमेरिकनसहकारिभिः अथवा अमेरिकनराजनेतृभिः प्रस्तावितं, पाश्चात्यमाध्यमेन च अस्य वकालतम् क्रियते । "नियमाधारितः अन्तर्राष्ट्रीयव्यवस्था" इति वाक्यं अतीव भ्रान्तिकं, वञ्चकं अपि अस्ति ।
एतावता कोऽपि विद्वान्, अधिकारी, माध्यमः वा "नियमाधारितः अन्तर्राष्ट्रीयव्यवस्था" किम् इति समीचीनपरिभाषां दातुं न शक्नोति एषा स्थितिः अस्मान् अतीव भ्रमितं करोति । एकः बिन्दुः अस्ति यत्र इदं इच्छया अस्पष्टं स्थापयितुं आवश्यकम्। यद्यपि एतादृशः शब्दाः अतीव अस्पष्टाः सन्ति तथापि नियमक्रमः अमेरिकादेशेन परिभाषितः, पश्चिमैः छानितः चयनितः च, पाश्चात्यमूल्यैः परिभाषितः च इति धारणा त्यजति “ग्लोबल साउथ्” इत्यत्र कतिपये एव एतत् वाक्यं प्रयुञ्जते ।
वर्तमान अन्तर्राष्ट्रीयव्यवस्था द्वितीयविश्वयुद्धस्य समाप्तेः अनन्तरं स्थापिता विकसिता च, मुख्यतया संयुक्तराष्ट्रसङ्घस्य चार्टर्, संयुक्तराष्ट्रव्यवस्थायाः च आधारेण अस्ति अधुना वयं यस्य अन्तर्राष्ट्रीयव्यवस्थायाः विषये वदामः सः शान्तिः, स्थिरता, विकासः च इति विषयः अस्ति । विगतदशकेषु चीनस्य सुधारः, उद्घाटनं च आर्थिकसामाजिकविकासे अपि केन्द्रितम् अस्ति । अतः चीनदेशः अस्य आदेशस्य लाभार्थी समर्थकः च अस्ति । चीनदेशः वर्तमान-अन्तर्राष्ट्रीय-व्यवस्थां वा अन्तर्राष्ट्रीय-विनियमं वा आव्हानं कर्तुं वा परिवर्तयितुं वा न प्रयतते । चीनसहितः “वैश्विकदक्षिणः” यत् प्रयतितुं इच्छति तत् अस्ति यत् विश्वे वर्तमानकाले तीव्रगत्या घटमानानां विविधपरिवर्तनानां सामना कर्तुं वैश्विकव्यवस्थायाः उन्नयनम्।
पूर्वस्मिन् वार्तालापे श्रीलङ्कादेशस्य सेनापतिः उल्लेखितवान् यत् विश्वे प्रतिघण्टां नूतनाः परिवर्तनाः भवन्ति। वर्तमान अन्तर्राष्ट्रीयव्यवस्था अथवा अन्तर्राष्ट्रीयनियमाः सिद्धाः न सन्ति पीटर इवान्सः अपि तटस्थतायाः अनुपालनस्य च विषये चर्चां कृतवान्। अहं मन्ये एतौ बिन्दौ द्वौ आव्हानौ प्रभावितौ स्तः, यत्र वैश्विकव्यवस्थायाः व्यावहारिकदृष्टिः अपि अन्तर्भवति परन्तु एतेषु एव सीमितं नास्ति - यदि मम लाभः भवति तर्हि अहं तस्य उपयोगं करिष्यामि, यदि न तर्हि अहं तत् परित्यक्ष्यामि।
वैश्विकनियमानां विषये चीनस्य मूलभूतसिद्धान्तानां सारांशं वक्तुं मुख्यतया त्रयः बिन्दवः सन्ति । प्रथमं, चीनदेशः संयुक्तराष्ट्रसङ्घस्य मुख्यनिकायरूपेण वैश्विकशासनरूपरेखायाः समर्थनं करोति;द्वितीयं, चीनदेशः “अन्तर्राष्ट्रीयकानूनाधारितस्य अन्तर्राष्ट्रीयव्यवस्थायाः” वकालतम् करोति; चार्टर।
सर्वे देशाः वैश्विकक्रमस्य अनुसरणं कुर्वन्तु, व्यवहारवादस्य चयनात्मकरूपेण उपयोगं न कुर्वन्तु । अन्ते देशैः विश्वे भवन्तः द्रुतगतिना विशालपरिवर्तनानां सामना कर्तुं वैश्विक-अन्तर्राष्ट्रीय-व्यवस्थायाः नियमानाञ्च सुधारः कथं करणीयः इति विषये गहन-चर्चाम् आचरितव्याः |.
द पेपर रिपोर्टर यांग वेन्किन्
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया