समाचारं

स्थगितसमये प्रतिद्वन्द्वी यताई प्रमुखं अवरोहणयुद्धं ३-२ इति स्कोरेन विजयं प्राप्तवान् ।

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूल उपाधिः : स्थगितसमये यताई इत्यनेन प्रतिद्वन्द्विनं ३-२ इति स्कोरेन पराजितं कृत्वा प्रमुखं अवरोहणयुद्धं जित्वा

१३ सेप्टेम्बर् दिनाङ्के २०२४ तमस्य वर्षस्य चीनीयसुपरलीग्-क्रीडायाः २५ तमे दौरः निरन्तरं भविष्यति । चाङ्गचुन् स्पोर्ट्स् सेण्टर स्टेडियम इत्यत्र चाङ्गचुन् याताई-दलः स्टॉप-समये तियान-युडा-महोदयस्य हेडर-इत्यस्य उपरि अवलम्ब्य नान्टोङ्ग-झियुन्-दलस्य विरुद्धं ३-२ इति स्कोरेन विजयं प्राप्य त्रयः अपि अंकाः गृहीतवान् नान्टोङ्ग-झियुन्-दलः क्रमशः ८-परिक्रमणानि यावत् विजयहीनः अस्ति, केवलं १ अंकं च प्राप्तवान् point, while changchun yatai इत्यनेन गृहक्रीडासु क्रमशः ४ विजयः प्राप्तः ।

प्रथमार्धस्य आरम्भे द्वयोः दलयोः अपराधस्य, रक्षायाः च आदानप्रदानं कृतम् । २७ तमे मिनिट् मध्ये ली शेन्युआन् दक्षिणपृष्ठभागं भग्नवान्, पेनाल्टीक्षेत्रस्य दक्षिणतः कन्दुकं पारितवान् सेर्गिन्हो पेनाल्टीक्षेत्रस्य वामकोणात् गोलस्य दूरकोणे कन्दुकं शिरसा कृतवान् the goal.

३५ तमे मिनिट् मध्ये रोजा वामपसलीयां प्रत्यक्षं पासं कृत्वा ली शेन्युआन् इत्यस्य रक्षणात् मुक्तिं प्राप्तुं निर्णायकं कदमम् अयच्छत् तथा च लघुदण्डक्षेत्रस्य वामकोणे बहिः शान्ततया शॉट् धक्काितवान् अस्मिन् सत्रे चीनीयसुपरलीग्-क्रीडायां ४ गोलानि कृतवान् अस्ति ।

४२ तमे मिनिट् मध्ये कैरोन् पेनाल्टी एरियायाः वामकोणात् एकं शॉट् गृहीतवान् जियाङ्ग ज़िलेई इत्यनेन पेनाल्टी एरियायाः दक्षिणतः १० मीटर् दूरतः कन्दुकं रक्षितम् गोलस्य वामभागे नान्टोङ्ग ज़ियुन् टीमः २- १ अग्रतां विपर्ययति। एकनिमेषानन्तरं लियाओ चेङ्गजियान् धावन् एकं शक्तिशालीं शॉट् मारितवान्, ततः कन्दुकः गोलस्य उपरि दक्षिणकोणात् किञ्चित् उपरि उड्डीय आधाररेखातः बहिः उड्डीयत स्थगितसमयस्य प्रथमे मिनिट् मध्ये रेफरी वाङ्ग जिङ्ग् इत्यनेन बेन्चे उपरि लिआओ लेइ इत्यस्मै पीतं कार्डं दत्तम् । स्थगितसमयस्य तृतीयनिमेषे कैरोन् पेनाल्टीक्षेत्रस्य दक्षिणतः उच्चैः शॉट् वॉली कृतवान् । क्रीडायाः प्रथमार्धे नान्टोङ्ग् ज़ियुन्-दलेन २-१ इति स्कोरेन विपर्यस्तं कृत्वा चाङ्गचुन् याताई-दलस्य अर्धसमयविरामं प्रति नेतृत्वं कृतम् ।

द्वितीयस्य अर्धस्य आरम्भे चाङ्गचुन् याताई-दलेन लिआओ चेङ्गजियान्-इत्यस्य स्थाने तियान-युडा-इत्यनेन आक्रामक-मोटाईं सुदृढं कर्तुं अभिप्रेतम् । ४८ तमे मिनिट् मध्ये तान लाङ्गः कन्दुकं जाले प्रेषितवान्, परन्तु सः कन्दुकं ग्रहीतुं पूर्वं आफ्साइड् स्थाने आसीत्, तस्मात् गोलः अमान्यः अभवत् ।

८० तमे मिनिट् मध्ये सेर्गिन्हो इत्यनेन पेनाल्टी स्पॉट् इत्यस्मात् पूर्वं कन्दुकं स्थगितम् अभवत् तथा च दक्षिणेन पादेन अर्धं कृत्वा गोलस्य अधः वामकोणे बेरिच् इत्यनेन ८ गोलानि कृतानि season changchun yatai इत्यनेन स्कोरः २-२ इति स्कोरः कृतः । तदनन्तरं द्वयोः दलयोः कार्मिकसमायोजनं निरन्तरं भवति स्म ।

स्थगितसमयस्य प्रथमे मिनिट् मध्ये झाङ्ग हुआचेन् गोलस्य पुरतः वामकोणे किकं कृत्वा पेनाल्टी एरियायाः धारात् उपरि कूर्दितवान् तथा च शिरःप्रहारेन गोलं मारितवान् परन्तु तियान युडा इत्ययं अवरुद्धः अभवत् विकल्पः, निकटतः शिरः गृहीत्वा विजेतारं कृतवान् ।

अन्ते चाङ्गचुन् याताई-दलेन गृहे नान्टोङ्ग-झियुन्-दलं ३-२ इति स्कोरेन संकीर्णतया पराजित्य त्रयः अपि अंकाः प्राप्ताः ।

चीन जिलिन नेट जिके एप्प

संवाददाता यु यांग

फोटोग्राफी गुओ लिआंग

प्रतिवेदन/प्रतिक्रिया