समाचारं

चीन-आसियान श्रव्यदृश्यसप्ताहस्य अनुवादप्रसारणकार्यक्रमस्य आधिकारिकतया आरम्भः

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१० सितम्बर् तः १६ सितम्बर् पर्यन्तं षष्ठस्य चीन-आसियान-श्रव्य-दृश्य-सप्ताहस्य कालखण्डे श्रव्य-दृश्य-सप्ताह-श्रृङ्खला-क्रियाकलापानाम् एकः डबिंग्-प्रसारण-कार्यक्रमः आधिकारिकतया प्रारब्धः, सः दिसम्बर-मासस्य अन्ते यावत् स्थास्यति
अस्य आयोजनस्य आयोजनं गुआंगक्सी झुआङ्ग स्वायत्तक्षेत्रस्य रेडियो-दूरदर्शन-ब्यूरो, वियतनाम-राष्ट्रीय-डिजिटल-दूरदर्शनम्, मलेशिया-रेडियो-दूरदर्शनम्, कम्बोडिया-राष्ट्रीय-दूरदर्शनम्, म्यांमार-राष्ट्रीय-दूरदर्शनम्, लाओस्-राष्ट्रीय-दूरदर्शनम्, तथा च गुआंगक्सी-रेडियो-दूरदर्शन-रूपेण " द्विपक्षीयअनुवादः परस्परप्रसारणश्च", अयं कार्यक्रमः चीनदेशे , वियतनाम, मलेशिया, कम्बोडिया, म्यांमार, लाओस् इत्यादिषु देशेषु मुख्यधारायां रेडियो-दूरदर्शनमाध्यमेषु तथा च ऑनलाइन-श्रव्य-दृश्य-मञ्चेषु आयोजितः, कुलम् ६८ ३७९ उत्कृष्ट-श्रव्य-प्रकरणाः -चीन-आसियान-देशयोः दृश्यकार्यक्रमाः प्रदर्शिताः भविष्यन्ति। अस्मिन् कार्यक्रमे चीनस्य उत्तमाः श्रव्यदृश्यकार्यक्रमाः आसियानदेशेभ्यः प्रदर्शिताः भविष्यन्ति, तथापि चीनदेशस्य रेडियो, दूरदर्शन, ऑनलाइन श्रव्यदृश्यमञ्चेषु आसियानदेशानां उत्तमश्रव्यदृश्यकार्यक्रमाः अपि प्रदर्शिताः भविष्यन्ति, येन चीनदेशैः आसियानदेशैः च कृतानां उपलब्धीनां पूर्णतया प्रदर्शनं भविष्यति सांस्कृतिकविनिमयः तथा रेडियो, दूरदर्शनम्, श्रव्यसहकार्यं च नूतनानां उपलब्धीनां कारणात् चीन-आसियान-देशयोः मध्ये सांस्कृतिक-आदान-प्रदानं उभयदिशि निरन्तरं प्रवाहितुं शक्यते।
अस्मिन् समये ये उत्तमाः श्रव्य-दृश्य-कार्यक्रमाः अनुवादिताः प्रदर्शिताः च सन्ति, तेषु चीनीय-टीवी-श्रृङ्खला "शाङ्गशी" तथा "फ्लाईङ्ग इयर्स्", चीन-मलेशिया-सह-निर्मित-वृत्तचित्र- "द वेडिंग् लोटस्" तथा "द एन्शियन्ट् टी बोट रोड्" च अन्तर्भवति the documentaries "one bay, one world", "eternal friends", कार्टून "splendid bronze drum" and "panda and luta", सूक्ष्म-लघुनाटक "lonely tour group", 6th china-asean श्रव्यदृश्यसप्ताहस्य उद्घाटनरात्रि पार्टी, short video of china-asean youth anchor creation camp (season 4), 2024 चीन-आसियान अन्तर्राष्ट्रीय श्रव्यदृश्यसञ्चार अनुशंसा अभियानस्य कृते शॉर्टलिस्ट् कृताः कार्यक्रमाः, उत्तमाः श्रव्यदृश्यजनसेवाविज्ञापनाः इत्यादयः, तथैव आसियानदेशेभ्यः उत्तमाः श्रव्यदृश्यकार्यक्रमाः यथा... कम्बोडिया-देशस्य वृत्तचित्रं "मेकाङ्ग-फिनलेस-पोर्पोइजस्य संरक्षणम्" तथा थाई-लघु-वीडियो "फैशन" इति कालस्य, तथा च चीनस्य आसियानस्य च एकीकृतविकासः, परिदृश्यं, मानवतावादीलक्षणं च बहुकोणात् प्रदर्शयति विषयः विशिष्टः अत्यन्तं आकर्षकः च अस्ति।
चीनस्य आसियानदेशानां च उत्तमश्रव्यदृश्यकार्यक्रमाः क्रमेण वियतनामराष्ट्रीयडिजिटलदूरदर्शन, कम्बोडियाराष्ट्रीयदूरदर्शनं, म्यांमारराष्ट्रीयदूरदर्शनं, लाओसराष्ट्रीयदूरदर्शनं, मलेशियारेडियोदूरदर्शनं, एस्ट्रोदूरदर्शनं तथा अन्येषु आसियानदूरदर्शनचैनलेषु तथा नवीनमाध्यममञ्चेषु, यथा तथा च iqiyi, mi gu video, guangxi radio and television इत्यादीनां घरेलुमुख्यधारायां श्रव्यदृश्यमाध्यमानां प्रसारणं विदेशेषु सामाजिकमञ्चेषु यथा फेसबुक, टिक टोक, यूट्यूब इत्यादिषु टीवी तथा नवीनमाध्यमानां सम्बद्धतायाः माध्यमेन "बृहत् तथा लघुपर्देषु" टीवी, अन्तर्जालस्य, मोबाईलटर्मिनलस्य च पूर्णकवरेजं प्राप्तुं, तथा च प्रभावं प्रसारयितुं चीनीय-आसियान-दर्शकानां मध्ये अवगमनं गहनं कर्तुं मैत्रीं च वर्धयितुं सेतुः निर्मातुं च।
अस्मिन् अनुवाद-प्रसारण-कार्यक्रमे आसियान-देशेषु घरेलु-श्रव्य-दृश्य-प्रसारण-सङ्गठनानि, श्रव्य-दृश्य-प्रसारण-सङ्गठनानि च संयुक्तरूपेण उभयतः उत्तम-श्रव्य-दृश्य-कार्यक्रमानाम् प्रसारणं कुर्वन्ति, येन न केवलं उभयतः प्रेक्षकाणां कृते अधिकानि मनोरञ्जन-संसाधनाः प्राप्यन्ते, अपितु प्रभावीरूपेण प्रचारः अपि भवति पक्षद्वयस्य मैत्रीपूर्णं सहकार्यं जनजनबन्धनं च . (ची रुइपेङ्ग्, चीन दैनिकस्य गुआङ्गक्सी रिपोर्टर स्टेशन)
स्रोतः चीन दैनिक डॉट कॉम
प्रतिवेदन/प्रतिक्रिया