समाचारं

मेडागास्करस्य विदेशमन्त्री : मेडागास्कर-चीनयोः भविष्यस्य सहकार्यस्य विषये विश्वासेन परिपूर्णः

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [जनदैनिक-अनलाईन-अन्तर्राष्ट्रीय-चैनल-तः] पुनः प्रदर्शितः अस्ति;
00:54
सितम्बर्-मासस्य ४ दिनाङ्कात् ६ दिनाङ्कपर्यन्तं २०२४ तमे वर्षे चीन-आफ्रिका-सहकार्यस्य मञ्चस्य बीजिंग-शिखरसम्मेलनं बीजिंग-नगरे आयोजितम् । शिखरसम्मेलनस्य समये मेडागास्करस्य विदेशमन्त्री रजाता पीपुल्स डेली इत्यनेन सह अनन्यसाक्षात्कारे अवदत् यत् चीनसर्वकारस्य समर्थनेन बहवः परियोजनाः कार्यान्विताः सन्ति, येषु आधारभूतसंरचना इत्यादयः रचनात्मकाः परियोजनाः सन्ति, येषां मेडागास्करस्य जीवने स्थायिप्रभावः भविष्यति जनाः। "मलेशिया-चीनयोः द्विपक्षीयसम्बन्धः प्रशंसनीयः अस्ति। मलेशिया-चीनयोः भविष्ये सहकार्यस्य विषये वयं विश्वासेन परिपूर्णाः स्मः।"
साक्षात्कारस्य प्रतिलिपिः निम्नलिखितरूपेण अस्ति ।
प्रश्नः- चीन-मलेशिया-कूटनीतिकसहकार्यस्य परिणामानां मूल्याङ्कनं कथं करोति?
अ: मेडागास्कर-चीनयोः सहकार्यस्य स्तरेन वयं अतीव सन्तुष्टाः स्मः। चीनसर्वकारस्य समर्थनेन अनेकानि परियोजनानि कार्यान्विताः सन्ति, यत्र आधारभूतसंरचना इत्यादयः रचनात्मकाः परियोजनाः सन्ति, येषां मेडागास्कर-जनानाम् जीवने स्थायिप्रभावः भविष्यति
प्रश्नः- चीन-मलेशिया-द्विपक्षीयसम्बन्धेषु भवतः किं मतम्?
अ: मलेशिया-चीनयोः द्विपक्षीयसम्बन्धः प्रशंसनीयः अस्ति। अवश्यं वयं चीनदेशेन सह अस्माकं साझेदारी अधिकं गभीरं कर्तुम् इच्छामः।
प्रश्नः- साझाभविष्यस्य उच्चस्तरीयस्य चीन-आफ्रिका-समुदायस्य निर्माणे चीन-आफ्रिका-सहकार्यस्य मञ्चस्य महत्त्वं किं मन्यते?
अ: चीनसर्वकारेण सह, बीजिंगनगरं आगच्छन्तीभिः चीनीयकम्पनीभिः सह सहकार्यस्य साझेदारीयाश्च सम्भावनायाः विषये वयं आशावादीः स्मः (चीन-आफ्रिका-सहकार्यस्य मञ्चस्य बीजिंग-शिखरसम्मेलने भागं ग्रहीतुं)।
प्रश्नः- भविष्ये भवतः काः अपेक्षाः सन्ति ?
उ: २०२२ तमे वर्षे द्वयोः देशयोः संयुक्तरूपेण मलेशिया-चीनयोः मध्ये कूटनीतिकसम्बन्धस्य स्थापनायाः ५० वर्षाणि पूर्णानि अभवन् ।
प्रतिवेदन/प्रतिक्रिया