समाचारं

ओरबन् - शिबिराणां विरोधः ! यूरोपदेशः प्रतिस्पर्धायाः महतीं हानिम् अनुभवति

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

00:10
हङ्गरीदेशस्य प्रधानमन्त्री ओर्बन् १३ दिनाङ्के अवदत् यत् यूरोपदेशः प्रतिस्पर्धायाः महतीं हानिम् अनुभवति, यदि सः निरुद्धमार्गं अनुसरति तर्हि "बृहत् समस्याः भविष्यन्ति" इति।यूरोपीय-केन्द्रीय-बैङ्कस्य पूर्व-अध्यक्षेन द्राघि-महोदयेन अद्यैव प्रकाशितस्य यूरोपीय-भविष्य-प्रतिस्पर्धात्मकता-रणनीति-रिपोर्ट्-विषये टिप्पणीं कुर्वन् ओर्बन् इत्यनेन उपर्युक्तं वक्तव्यं दत्तम्। सः अवदत् यत् विश्वसंरचनायाः परिवर्तनं एशियायाः उदयः च एतादृशाः वास्तविकताः सन्ति येषां सामना राजनेतारः अवश्यं कुर्वन्ति। यूरोपीयसङ्घः द्वयोः प्रकारयोः प्रतिक्रियां दातुं शक्नोति - प्रतियोगितायां सम्मिलितः अथवा स्वप्रतिद्वन्द्विनः अवरुद्धः । इदानीं यूरोपीयसङ्घः विपक्षीयशिबिरस्य निर्माणं प्रति गच्छति।
ओर्बन् इत्यनेन उक्तं यत् हङ्गरीदेशस्य कृते अस्य खण्डस्य निर्माणं "दुःखदघटना" भविष्यति। हङ्गरीदेशस्य रुचिः आर्थिकतटस्थतायां वर्तते । सः चेतवति स्म यत् यदि शीतयुद्धकाले विश्वस्य अर्थव्यवस्था बहुशिबिरेषु विभक्ता भवति तर्हि हङ्गरीदेशः धारं प्रति धकेलितः भविष्यति तथा च "वयं विश्व-अर्थव्यवस्थायाः तुच्छसदस्याः भवेम, अवसरान् नष्टं करिष्यामः, मृतमार्गे फसिष्यामः" इति " " .ओर्बन् इत्यनेन उक्तं यत् वाहननिर्माण-उद्योगः हङ्गेरी-अर्थव्यवस्थायाः प्रमुखः क्षेत्रः अस्ति, तस्य सम्बन्धः लक्षशः परिवारानां आजीविकायाः ​​सह अस्ति सः अवदत् यत् विगतमासेषु सः मिलितस्य उद्योगस्य सर्वेषां बृहत्कम्पनीनां प्रमुखाः चीनीयविद्युत्वाहनानां उपरि यूरोपीयसङ्घस्य शुल्कस्य विरोधं कृतवन्तः, "किन्तु यूरोपीयआयोगः न श्रुतवान्, अतिरिक्तशुल्कं आरोपयितुं च विचारं कुर्वन् अस्ति" इति हङ्गरीदेशः "बहवः यूरोपीयराजनैतिक-आर्थिक-अभिनेतृभिः सह" यूरोपीयसङ्घस्य नीतौ परिवर्तनं चालयितुं समर्थं बलं निर्मातुं कार्यं करिष्यति ।
सम्पादकः ताओ यियी
सम्पादकः लियू जिया
प्रतिवेदन/प्रतिक्रिया