समाचारं

गाजा-निवासिनः आशायाः पुनर्निर्माणार्थं भग्नावशेषेषु सरल-व्यायामशालाः निर्मान्ति

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्यालेस्टाइन-इजरायल-योः मध्ये बृहत्-स्तरीय-सङ्घर्षस्य अस्य चक्रस्य प्रारम्भात् आरभ्य गाजा-पट्टिकायाः ​​आधारभूतसंरचनायाः महती क्षतिः अभवत्, परन्तु गाजा-निवासिनः पुनर्निर्माणकार्यं न स्थगितवन्तः दक्षिणगाजापट्टिकायां स्थिते खान यूनिस् इत्यस्मिन् नगरेकेचन स्थानीयनिवासिनः भग्नावशेषेषु सरलं व्यायामशालां पुनः निर्मितवन्तः. दुर्बलपरिस्थितिः अस्ति चेदपि अयं स्थलः अद्यापि बहवः जनानां जीवनस्य आशां जनयति ।

01:34

खान यूनिस्-नगरस्य व्यायामशालायां पूर्वं इजरायल-सेनायाः बम-प्रहारः कृतः आसीत्, सर्वाणि फिटनेस-उपकरणं च मलिनमण्डपस्य अधः गभीरं निहितम् आसीत् । ज्ञातिजनानाम्, मित्राणां च साहाय्येन स्थानीयनिवासी असलः नग्नहस्तैः ग्रेवलं खनितवान्, अन्ततः एतानि फिटनेस-उपकरणाः सरलनिर्माणस्य, विन्यासस्य च अनन्तरं सरलं व्यायामशाला निर्मितवती

स्थानीय निवासी असल : १.शारीरिकव्यायामे (अत्र आगच्छन्ति) बहवः जनाः भागं गृह्णन्ति, यत्र बालकाः, क्रीडकाः, सर्वेषां वयसः जनाः, ७० वर्षाधिकाः जनाः अपि सन्ति । जनाः अत्र स्वस्य नकारात्मकशक्तिं मुक्तुं, तंबूषु, उष्णवायुषु च निवासात् स्वस्य नकारात्मकस्थितिं निवारयितुं आगच्छन्ति, अतः ते आरामं कर्तुं बालकानां कृते (भावनात्मकं) निष्कासनस्थानं अन्वेष्टुं च व्यायामं कर्तुं अत्र आगच्छन्ति

अस्य व्यायामशालायाः दुर्बलतायाः कारणात् अनेकानि कष्टानि सन्ति यथा, मुक्तवायुना तप्तसूर्यं अवरुद्धुं न शक्नोति, प्रकाशसाधनं च नास्ति, अतः अन्धकारमयस्य अनन्तरं बन्दं कर्तव्यम् परन्तु अस्सल् इत्यनेन उक्तं यत् सः तस्य निर्वाहं निरन्तरं करिष्यति यतोहि युद्धेन उत्पन्नं आघातं शान्तयितुं गाजा-निवासिनः एतादृशस्य स्थानस्य आवश्यकतां अनुभवन्ति।

स्थानीय निवासी बेक्रोन् : १.वयं इच्छामः यत् एषः विग्रहः समाप्तः भवतु, वयं स्वपरिवारैः, अस्माकं ज्ञातिभिः, अस्माकं मित्रैः सह पुनः मिलितुं इच्छामः। वयं प्रतिदिनं व्यायामं कुर्वन्तः मित्राणि पश्यन्तु, मित्राणि मिलितुं गच्छन्तु, बहिः गत्वा यात्रां कुर्वन्तु, जीवनस्य आनन्दं च लभन्तु। वयं बहु अन्यायं प्राप्नुमः, जीवनस्य आनन्दं च चिरं न अनुभवामः ।

प्रतिवेदन/प्रतिक्रिया