समाचारं

चीन-सहायता प्राप्तस्य घाना-मत्स्य-बन्दरस्य व्यापक-सुविधा-परियोजनायाः समाप्तिः, हस्तान्तरणं च

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, हरारे, सितम्बर 14 (रिपोर्टर जू झेंग) अक्करा न्यूज: चीन-सहायता प्राप्तस्य घाना-मत्स्य-बन्दरस्य व्यापक-सुविधा-परियोजनायाः हस्तान्तरण-समारोहः घाना-राजधानी-अक्करा-नगरे 13-दिनाङ्के आयोजितः आसीत्, एषा परियोजना 13 दिनाङ्के... स्थानीयमत्स्यजीविनां कार्यं जीवनं च पर्यावरणं प्रवर्धयन्ति तथा घानादेशस्य आर्थिकसामाजिकविकासं प्रवर्धयन्ति।
ठेकेदारस्य चीनरेलवे निर्माणबन्दरगाहस्य तथा नेविगेशनसमूहस्य कं, लिमिटेडस्य अनुसारं परियोजना अगस्त २०२० तमे वर्षे आरब्धा, मत्स्यबन्दरजलस्य, चैनलस्य खननपरियोजनायाः, कार्यालयभवनानां, व्यापारबाजाराणां, प्रसंस्करणक्षेत्राणां, भण्डारणक्षेत्राणां च निर्माणाय चत्वारि वर्षाणि यावत् समयः अभवत् अन्ये सम्बद्धाः परियोजनाः उत्पादनस्य सहायकसुविधानां च कारणेन ३,००० तः अधिकानि स्थानीयानि रोजगारस्थानानि सृज्यन्ते इति अपेक्षा अस्ति।
हस्तान्तरणसमारोहे घानादेशस्य राष्ट्रपतिः अकुफो-अड्डो मत्स्य-बन्दरस्य निर्माणे चीन-सर्वकारस्य साहाय्यस्य, घाना-देशस्य सामाजिक-आर्थिक-विकासाय दशकशः समर्थनस्य च कृते कृतज्ञतां प्रकटितवान् सः अवदत् यत् एषा परियोजना रोजगारं वर्धयिष्यति, मत्स्यजीविनां जीवने सुधारं करिष्यति, अर्थव्यवस्थायां जीवनशक्तिं प्रविशति च। "अस्य मत्स्यबन्दरस्य समाप्तिः घानादेशस्य कृते महत् महत्त्वपूर्णम् अस्ति। एतत् बहुवर्षस्य परिश्रमस्य पराकाष्ठा अस्ति। घानादेशस्य जनानां दशकशः स्वप्नः अन्ततः साकारः अभवत्।
घानादेशे चीनदेशस्य राजदूतः टोङ्ग् डेफा इत्यनेन उक्तं यत् चीनदेशः घानासहितैः आफ्रिकादेशैः सह एकतायाः सहकार्यस्य च विकासं सर्वदा स्वस्य विदेशनीतेः महत्त्वपूर्णं आधारशिलारूपेण मन्यते। इयं परियोजना चीन-कनाडा-देशयोः मैत्रीयां अन्यत् माइलस्टोन् अस्ति, आधुनिकीकरणस्य प्रवर्धनार्थं द्वयोः देशयोः संयुक्तप्रयत्नस्य सजीवं प्रकटीकरणं, "वैश्विकदक्षिणस्य" देशानाम् एकतायाः सहकार्यस्य च दृढविश्वासस्य सशक्तं प्रदर्शनं च अस्ति
प्रतिवेदन/प्रतिक्रिया