समाचारं

१८९६ तमे वर्षे न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​ली होङ्गझाङ्ग्-पत्रिकायाः ​​साक्षात्कारः अभवत्

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः "मेमोरीज आफ् एम्पायर - ऑब्जर्वेशन्स् आफ् द लेट किङ्ग् डायनेस्टी बाय द न्यूयॉर्क टाइम्स्" इत्यस्मात् उद्धृतः अस्ति, यस्य मूलतः झेङ्ग शी इत्यनेन सम्पादितम्, सैनलियन् पुस्तकालयस्य प्रथमसंस्करणं, बीजिंग, मे २००१, पृष्ठानि ३००-३४२ एतत् पुस्तकं न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​चीनविषये प्रतिवेदनानां चयनम् अस्ति, यत्र १८५७ तमस्य वर्षस्य जनवरी-मासतः १९११ तमस्य वर्षस्य अक्टोबर्-मासपर्यन्तं कालखण्डः अस्ति ।

अस्मिन् काले चीनदेशः "सहस्राब्दे अपूर्वपरिवर्तनानि" अनुभवति स्म , अर्थव्यवस्था, संस्कृतिः सामाजिकजीवने च परिवर्तनम् अनुभवति स्म , जनाः अप्रतिम पीडां अनुभवन्ति……

न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​इतिहासस्य एतत् कालखण्डं समये एव, व्यापकतया, निरन्तरतया च आधुनिकदृष्ट्या, प्रौद्योगिक्या च अवलोकितं, अभिलेखितं च यत् तस्मिन् समये चीनदेशीयानां कृते नासीत्, यत्र घरेलुकार्याणि, कूटनीतिः, राष्ट्ररक्षा, संस्कृतिः, समाजः, क्रान्तिः, विदेशेषु च विषयः आसीत् चीनी इत्यादि ।एतत् आधुनिकचीन-इतिहासस्य एकं अद्वितीयदृष्टिकोणं भवति ।

१८९६ न्यूयॉर्क टाइम्स् पत्रिकायाः ​​ली होङ्गझाङ्ग इत्यनेन सह साक्षात्कारः

१८९६ तमे वर्षे अगस्तमासस्य २८ दिनाङ्के स्थानीयसमये किङ्ग्-वंशस्य गवर्नर्-जनरलः बेइयाङ्ग-नगरस्य मन्त्री च ली होङ्गझाङ्गः "सेण्ट् लुईस्" इति तेल-टैङ्करेण न्यूयॉर्क-नगरम् आगत्य अमेरिका-देशस्य भ्रमणम् आरब्धवान् ली इत्यस्य स्वागतं अमेरिकादेशे राष्ट्रपतिः क्लीव्लैण्ड् इत्यनेन कृतः, अमेरिकादेशस्य केभ्यः महत्त्वपूर्णैः अधिकारिभिः जनानां च सह मिलितवान् सः "अपूर्वं सौजन्यम्" ("न्यूयॉर्क टाइम्स्") प्राप्तवान् । एतत् साक्षात्कारं पठन् अद्यापि मम पृष्ठे शीतलं भवति।

१८९६ तमे वर्षे यदा ली होङ्गझाङ्गः अमेरिकादेशं गतः तदा न्यूयॉर्कपत्रिकाः अमेरिकादेशे ली होङ्गझाङ्गस्य लोकप्रियतायाः उपयोगेन विज्ञापनं कृतवन्तः यत् "ली होङ्गझाङ्गः कदापि रविवासरस्य वृत्तपत्रं न त्यजति" इति

२ सितम्बर् दिनाङ्के प्रातः ९ वादने न्यूयॉर्कनगरस्य वाल्डोर्फ् एस्टोरियाहोटेल् इत्यत्र ली होङ्गझाङ्ग इत्यस्य साक्षात्कारः कृतः अयं लेखः १८९६ तमे वर्षे सितम्बरमासस्य ३ दिनाङ्के न्यूयॉर्क टाइम्स् इति पत्रिकायाः ​​साक्षात्कारस्य व्यापकः प्रतिवेदनः अस्ति ।ली इत्यस्य उत्तरं तथ्यात्मकं उचितं च आसीत् .प्रमाणिकः भव, न विनयशीलः, न च अभिमानी।

अमेरिकन-सम्वादकः - प्रिय महोदय, भवान् अस्माकं विषये बहु किमपि उक्तवान् किं भवान् अस्मान् वक्तुं शक्नोति यत् भवान् किं दुर्बलं कृतवान् इति मन्यते?

ली होङ्गझाङ्गः : १.अहं अमेरिकादेशस्य आलोचनां कर्तुम् न इच्छामि, अमेरिकी-सर्वकारात् मया प्राप्तस्य स्वागतस्य विषये मम कोऽपि शिकायतां नास्ति, यत् मया अपेक्षितम् आसीत् । केवलं एकं वस्तु यत् मां आश्चर्यचकितं करोति वा निराशं करोति वा। अर्थात् भवतः देशे विविधाः राजनैतिकदलाः सन्ति, तेषु केषाञ्चन विषये किञ्चित् एव जानामि । अन्ये दलाः देशे अराजकतां आनयिष्यन्ति वा ? भवतः वृत्तपत्रं देशस्य हिताय राजनैतिकदलानां एकीकरणं कर्तुं शक्नोति वा ?

अमेरिकन-सम्वादकः - अतः महामहिम, अस्मिन् देशे भवता यत् दृष्टं श्रुतं च तस्य विषये भवतः किं अधिकं रुचिकरं वर्तते ?

ली होङ्गझाङ्गः : १.अमेरिकादेशे यत् किमपि दृष्टं तत् सर्वं मम प्रियं भवति स्म, सर्वं च मां प्रसन्नं करोति स्म। यत् मम मनसि सर्वाधिकं आश्चर्यं जातम् तत् आसीत् गगनचुंबीभवनानि ये २०-महलानि वा उच्चानि आसन्, ये किङ्ग्-वंशस्य वा यूरोपे वा एतादृशानि उच्छ्रितानि भवनानि मया कदापि न दृष्टानि आसन् । एते भवनानि अतीव ठोसरूपेण दृश्यन्ते, तेषां प्रचण्डवायुः सहितुं शक्नुवन्ति, किम्? परन्तु किङ्ग्-वंशः एतादृशं उच्चं भवनं निर्मातुम् न शक्तवान् यतोहि आन्ध्र-तूफानानि शीघ्रमेव तत् पातयिष्यन्ति, उच्च-उच्चभवनेषु भवतः इव उत्तमाः लिफ्टाः न भवितुं असुविधा भविष्यति

अमेरिकन-सम्वादकः - महामहिमः, भवतः देशे सामान्यजनाः शिक्षां प्राप्तव्याः इति भवान् सहमतः वा ?

ली होङ्गझाङ्गः : १.सर्वान् बालकान् विद्यालयं प्रेषयितुं अस्माकं प्रथा आसीत्। (अनुवादकः हस्तक्षेपं कृतवान् यत् "किङ्ग्-वंशस्य समये बालकाः एव वास्तविकाः बालकाः आसन्।") अस्माकं उत्तमाः विद्यालयाः सन्ति, परन्तु केवलं धनिककुटुम्बानां बालकाः एव विद्यालयं गन्तुं शक्नुवन्ति ये शिक्षणं दातुं शक्नुवन्ति . परन्तु अस्माकं कृते इदानीं भवद्भिः इव यावन्तः विद्यालयाः कक्षाः च न सन्ति, भविष्ये देशे अधिकानि विद्यालयानि निर्मातुं योजना अस्ति।

अमेरिकन-सम्वादकः - महामहिमः, भवान् महिलाशिक्षणस्य समर्थनं करोति वा ?

ली होङ्गझाङ्गः : १.(क्षणं विरामं कुरुत) अस्माकं किङ्ग्-वंशस्य समये बालिकाः गृहे शिक्षां दातुं महिलाशिक्षकान् नियुक्तवन्तः, आर्थिकसाधनयुक्ताः सर्वे परिवाराः महिलाशिक्षिकाः नियुक्ताः आसन् । अस्माकं बालिकानां कृते सार्वजनिकविद्यालयाः नास्ति, उच्चशिक्षणसंस्थाः नास्ति। यतो हि अस्माकं रीतिरिवाजाः भवतः (यूरोप-अमेरिका-देशः च समाविष्टाः) भिन्नाः सन्ति, कदाचित् अस्माभिः भवतः शिक्षाव्यवस्थायाः कृते शिक्षितुं शक्यते, अस्माकं राष्ट्रिय-स्थितेः अनुकूलं च देशे एतत् एव आवश्यकम् |.

अमेरिकन-सम्वादकः - महामहिमः, राज्यपाल, विद्यमानस्य चीनीय-बहिष्कार-अधिनियमस्य किमपि परिवर्तनं अपेक्षते वा ?

ली होङ्गझाङ्गः : १.अहं जानामि यत् भवान् पुनः निर्वाचनं कर्तुं गच्छति, नूतनसर्वकारः अपि स्वस्य शासने किञ्चित् परिवर्तनं करिष्यति इति अनिवार्यम् | अतः, विधेयकस्य संशोधनात् पूर्वं गेरी-अधिनियमस्य (अधुना अनुवादितः गेरी-अधिनियमः: गेरी-अधिनियमः) निरसनस्य आह्वानं कृत्वा किमपि टिप्पणीं कर्तुं न साहसं करोमि अहं केवलं आशासे यत् अमेरिकन-पत्रिका किङ्ग्-आप्रवासीनां सहायतां कर्तुं शक्नोति। अहं जानामि यत् अस्मिन् देशे वृत्तपत्राणां बहु प्रभावः अस्ति, आशासे च यत् सम्पूर्णा पत्रिका किङ्ग्-प्रवासीनां साहाय्यं कर्तुं शक्नोति तथा च चीनीय-बहिष्कार-अधिनियमस्य निरसनस्य आह्वानं कर्तुं शक्नोति, अथवा न्यूनातिन्यूनं गुर्ले-अधिनियमस्य प्रमुख-परिवर्तनस्य आह्वानं कर्तुं शक्नोति |.

अमेरिकन-सम्वादकः - महोदय, पश्चिम-अमेरिका-देशस्य स्थाने कनाडा-मार्गेण पुनरागमनमार्गस्य चयनस्य कारणानि व्याख्यातुं शक्नुथ वा ? किं अस्माकं देशस्य पश्चिमभागे केषुचित् क्षेत्रेषु भवतः देशवासिनां सम्यक् व्यवहारः न भवति इति कारणतः?

ली होङ्गझाङ्गः : १.अहं द्वयोः कारणयोः कारणात् अमेरिकादेशस्य पश्चिमराज्येषु गन्तुं न इच्छामि। प्रथमं यदा अहं किङ्ग्-वंशस्य उत्तरे बन्दरगाहनगरे उच्चपदस्थः अधिकारी आसीत् तदा कैलिफोर्निया-देशस्य किङ्ग्-प्रवासीनां बहवः शिकायतां श्रुतवान् । एताः शिकायतां सूचयन्ति यत् तत्रत्याः किङ्ग्-जनाः अमेरिकी-संविधानेन तेभ्यः प्रदत्तान् अधिकारान् प्राप्तुं न शक्तवन्तः ते मां पृष्टवन्तः यत् तेषां अमेरिकी-आप्रवासन-स्थितिः पूर्णतया मान्यतां प्राप्तुं, अमेरिकी-प्रवासी-रूपेण तेषां अधिकारिणः भोक्तुं च साहाय्यं करोमि |. तथा च भवतः गुर्ले-नियमः न केवलं तेभ्यः अन्यदेशेभ्यः आप्रवासिनः इव अधिकारं न ददाति, अपितु तेषां वैध-अधिकार-हित-रक्षणं कर्तुं अपि नकारयति अतः अहं मम देशवासिनां प्रति एवं व्यवहारं कुर्वन्तं स्थानं गन्तुं न इच्छामि, तथा च पाश्चात्यराज्येषु तेषां अधिकारान् सुरक्षितुं प्रदत्तानि याचिकाः स्थानीयचीनप्रतिनिधिं स्वीकुर्वितुं मम अभिप्रायः नास्ति।

द्वितीयं, यदा अहं उत्तमः नाविकः आसम् तदा अहं जानामि यत् मया स्वस्य पालनं कर्तुं शिक्षितव्यम् इति । अहं अन्येभ्यः बहुवर्षेभ्यः ज्येष्ठः अस्मि, वैङ्कूवरतः गृहं गन्तुं विमानयानं सैन्फ्रांसिस्कोतः अपेक्षया लघुतरम् अस्ति । अहम् अधुना जानामि यत् किङ्ग्-वंशस्य "राज्ञी" इत्यस्य पतङ्गः विस्तृतः आरामदायकः च अस्ति प्रशान्तसागरस्य सर्वेषु बन्दरगाहेषु एतादृशं उत्तमं समुद्रयात्रीजहाजं प्राप्तुं कठिनम् अस्ति।

चीनदेशस्य बहिष्कारकानूनम् विश्वस्य सर्वाधिकं अन्यायपूर्णं कार्यम् आसीत् । सर्वे राजनैतिक-अर्थशास्त्रज्ञाः सहमताः यत् स्पर्धा विश्वस्य विपण्यं सजीवं करोति, स्पर्धा च मालस्य श्रमस्य च विषये प्रवर्तते । वयं जानीमः यत् गुर्ले-अधिनियमः आयरिश-आप्रवासिनः कैलिफोर्निया-श्रम-विपण्ये वर्चस्वं स्थापयितुं इच्छया प्रभावितः आसीत् यतः किङ्ग्-जनाः तेषां प्रबल-प्रतियोगिनः आसन्, ते चीनी-जनानाम् बहिष्कारं कर्तुम् इच्छन्ति स्म यदि वयं किङ्ग्-वंशः अपि भवतः उत्पादानाम् बहिष्कारं कुर्मः, अमेरिकन-वस्तूनि क्रेतुं न अस्वीकृतवन्तः, भवतः उत्पादानाम् किङ्ग्-वंशस्य विक्रयणार्थं मताधिकारं रद्दं कुर्मः च तर्हि भवतः कथं भावः भविष्यति?

मां किङ्ग्-वंशस्य उच्चपदस्थः अधिकारी इति न मन्यताम्, अपितु अन्तर्राष्ट्रीयवादी इति गणयतु, अपितु किङ्ग्-वंशस्य वा विश्वस्य अन्येषां देशानाम् एकः साधारणः नागरिकः इति गणयतु; कृपया पृच्छामि, अमेरिकादेशात् सस्तेन चीनीयश्रमस्य निष्कासनेन भवतः किं सम्यक् लाभः भवति? सस्ताश्रमस्य अर्थः सस्ताः मालः, ग्राहकाः च उच्चगुणवत्तायुक्तानि वस्तूनि न्यूनमूल्येन क्रेतुं शक्नुवन्ति ।

किं भवन्तः अमेरिकनत्वेन बहु गर्विताः न सन्ति ? भवतः देशः विश्वस्य उच्चतमस्य आधुनिकसभ्यतायाः प्रतिनिधित्वं करोति भवतः लोकतन्त्रस्य स्वतन्त्रतायाः च गर्वः अस्ति, परन्तु किं भवतः चीनीयबहिष्कारकानूनम् चीनीयानाम् कृते स्वतन्त्रम् अस्ति? एतत् स्वतन्त्रता नास्ति ! यतः भवन्तः सस्तेन श्रमेन उत्पादितानां उत्पादानाम् उपयोगं निषिद्धं कुर्वन्ति, तेषां कृषिक्षेत्रेषु कार्यं कर्तुं निवारयन्ति च।

भवतः पेटन्टकार्यालयस्य आँकडानि दर्शयन्ति यत् भवन्तः विश्वस्य सर्वाधिकं सृजनशीलाः जनाः सन्ति, अन्येभ्यः देशेभ्यः संयुक्तरूपेण भवन्तः अधिकानि वस्तूनि आविष्कृतवन्तः । अस्मिन् विषये भवान् यूरोपदेशात् अग्रे अस्ति। यतः भवन्तः निर्माणे भवतः विकासं सीमितं न कुर्वन्ति ये जनाः कृषिं, वाणिज्यम्, उद्योगं च संयोजयन्ति। भवन्तः ब्रिटेन इव न सन्ति, ते केवलं विश्वस्य कार्यशाला एव सन्ति। भवन्तः प्रगतेः विकासस्य च सर्वेषु कारणेषु प्रतिबद्धाः सन्ति। प्रक्रियाप्रौद्योगिक्याः उत्पादस्य गुणवत्तायाः च दृष्ट्या अपि भवान् यूरोपीयदेशेभ्यः अग्रे अस्ति ।

परन्तु दुर्भाग्येन भवन्तः यूरोपदेशेन सह स्पर्धां कर्तुं न शक्नुवन्ति यतोहि भवतः उत्पादाः तेषां उत्पादानाम् अपेक्षया महत्तराः सन्ति। एतत् सर्वं यतोहि भवतः श्रमः अतीव महत्त्वपूर्णः अस्ति तथा च भवता उत्पादितानां उत्पादानाम् मूल्यं बहु अधिकं भवति यत् यूरोपीयदेशैः सह सफलतया स्पर्धां कर्तुं न शक्नुवन्ति।

श्रमः अतीव महत्त्वपूर्णः यतः भवान् चीनीयश्रमिकान् बहिष्कृतवान्। एषा भवतः दोषः। यदि भवन्तः श्रमं स्वतन्त्रतया स्पर्धां कर्तुं ददति तर्हि भवन्तः सस्तेन श्रमं प्राप्तुं शक्नुवन्ति। चीनदेशीयाः अमेरिकादेशस्य आयरिश-आदिश्रमिकवर्गाणाम् अपेक्षया अधिकं परिश्रमिणः, मितव्ययिनः च सन्ति, अतः अन्येषां जातीयसमूहानां श्रमिकाः चीनदेशीयान् द्वेष्टि ।

अहं मन्ये यत् अमेरिकनपत्रिका चीनदेशस्य बहिष्कारकानूनस्य रद्दीकरणे चीनदेशस्य साहाय्यं कर्तुं शक्नोति।

अमेरिकन-सम्वादकः - अमेरिकन-राजधानीयाः किङ्ग्-वंशस्य निवेशस्य कोऽपि उपायः अस्ति वा ?

ली होङ्गझाङ्गः : १.यदा धनं, श्रमं, भूमिः च जैविकरूपेण संयोजिताः भवन्ति तदा एव धनस्य उत्पत्तिः कर्तुं शक्यते । अस्माकं देशे निवेशं कर्तुं कस्यापि पूंजीयाः स्वागतं कुर्वन् किङ्ग्-सर्वकारः अतीव प्रसन्नः अस्ति । मम सुहृद् जनरल् ग्राण्ट् एकदा मां अवदत् यत् आधुनिक औद्योगिक उद्यमानाम् स्थापनायै किङ्ग्-जनानाम् विकासाय, देशस्य समृद्ध-प्राकृतिक-सम्पदां विकासे, उपयोगे च सहायतां कर्तुं भवद्भिः यूरोपीय-अमेरिका-राजधानीभ्यः किङ्ग्-वंशस्य प्रवेशाय अवश्यमेव आग्रहः करणीयः |. परन्तु एतेषां उद्यमानाम् प्रबन्धनं किङ्ग्-सर्वकारस्य हस्ते एव भवेत् ।

वयं भवन्तं चीनदेशे निवेशं कर्तुं स्वागतं कुर्मः, भवन्तः च धनं, तकनीकिणः च प्रदास्यन्ति। परन्तु रेलमार्गः, दूरसञ्चारः इत्यादीनि वस्तूनि अस्माकं स्वनियन्त्रणे एव सन्ति । अस्माभिः स्वस्य राष्ट्रियसार्वभौमत्वस्य रक्षणं कर्तव्यं, अस्माकं पवित्रं अधिकारं कस्मैचित् खतरे न स्थापयितुं अर्हति। अहं जनरल् ग्राण्ट् इत्यस्य विरासतां स्मरिष्यामि। अमेरिकनः यूरोपीयः वा सर्वा पूंजी चीनदेशे निवेशं कर्तुं स्वतन्त्रा अस्ति ।

अमेरिकन-सम्वादकः - महोदय, भवान् स्वदेशे अमेरिकन-यूरोपीय-पत्रिकाणां परिचयस्य समर्थनं करोति वा ?

ली होङ्गझाङ्गः : १.किङ्ग्-वंशस्य वृत्तपत्राणि आसन्, परन्तु दुर्भाग्येन किङ्ग्-वंशस्य सम्पादकाः पाठकान् सत्यं वक्तुं न इच्छन्ति स्म, ते भवतः वृत्तपत्राणि इव सत्यं न वदन्ति स्म, केवलं सत्यमेव वदन्ति स्म । किङ्ग्-वंशस्य सम्पादकाः सत्यं वदन्ति स्म तदा ते केवलं आंशिकसत्यं वदन्ति स्म, तेषां भवतः वृत्तपत्रस्य इव बृहत् प्रसारणं नासीत् ।

यतः सत्यं प्रामाणिकतया वक्तुं न शक्नोति, अस्माकं वृत्तपत्राणि वार्तानां एव उदात्तं मूल्यं नष्टं कुर्वन्ति, सभ्यतायाः व्यापकप्रसारणस्य मार्गं च न भवन्ति ।