समाचारं

इजरायलस्य मीडिया : नेतन्याहू युद्धस्य कृते "नवीनलक्ष्याणि" घोषयिष्यति

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन १४ सितम्बर् दिनाङ्के वृत्तान्तःटाइम्स् आफ् इजरायल् इति जालपुटे १४ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं इजरायलस्य प्रधानमन्त्री नेतन्याहू १५ दिनाङ्के सुरक्षामन्त्रिमण्डले उत्तरसीमानिवासिनः स्वगृहं प्रति प्रत्यागमनं औपचारिकयुद्धलक्ष्यरूपेण सूचीबद्धं कर्तुं प्रस्तावः प्रस्तौति इति अपेक्षा अस्ति।
प्रतिवेदने उक्तं यत् गतवर्षस्य अक्टोबर्-मासात् आरभ्य लेबनान-देशस्य हिजबुल-सङ्घः प्रायः प्रतिदिनं उत्तर-इजरायल-देशे रॉकेट्, ड्रोन्-विरोधी-टङ्क-क्षेपणास्त्रैः आक्रमणं कुर्वन् अस्ति, एतानि कार्याणि गाजा-देशस्य समर्थनाय इति।
इजरायल्-देशः हिजबुल-सङ्घस्य सीमातः निवृत्त्यर्थं बृहत्-कार्यक्रमं आरभ्यत इति बहुवारं धमकीम् अयच्छत् । गाजादेशे युद्धविरामस्य आशाः क्षीणाः भवन्ति, अतः हिजबुल-सङ्घस्य सह कूटनीतिकसौदानां सम्भावनाः अल्पाः सन्ति ।
इजरायल-वल्ला-वार्ता-जालस्थले १३ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं अमेरिकी-विशेषदूतः अमोस् होच्स्टीन् १६ तमे दिनाङ्के इजरायल-नेतृभिः सह मिलित्वा स्थितिः अधिकं न वर्धते इति आशां कुर्वन् अस्ति
अमेरिकी-अधिकारिणः जालपुटे अवदन् यत् ते इजरायल्-देशस्य लेबनान-देशस्य विषये वर्धमान-युद्धप्रधान-वाक्पटुतायाः विषये चिन्तिताः सन्ति, सर्व-युद्धं परिहरितुं कार्यं कर्तुम् इच्छन्ति च।
तदतिरिक्तं इजरायलस्य रक्षामन्त्री योयाव गैलान्ट्, आईडीएफ-प्रमुखः हेजी हलेवी च अस्मिन् सप्ताहे चेतवन्तौ यत् इजरायल्-देशस्य बृहत्-स्तरीय-कार्यक्रमस्य सज्जतायै स्वस्य ध्यानं लेबनान-देशं प्रति स्थानान्तरयितुं आवश्यकम्।
उत्तरे इजरायल्-देशे हिज्बुल-सङ्घस्य निरन्तरं आक्रमणानां कारणेन प्रायः ६०,००० इजरायल-देशिनः स्वगृहात् पलायनं कर्तुं बाध्यन्ते । इजरायल्-देशः बहुवारं उक्तवान् यत् यदि सम्झौता न भवितुं शक्यते तर्हि उत्तरे "सुरक्षा" पुनः स्थापयितुं हिज्बुल-विरुद्धं सर्वव्यापीं युद्धं प्रारभ्यते इति। (संकलित/वाङ्ग डोङ्गडोङ्ग) २.
प्रतिवेदन/प्रतिक्रिया