समाचारं

गेङ्ग शुआङ्गः - चीन-देशेन रूस-युक्रेन-सङ्घर्षे कस्मैचित् पक्षाय शस्त्राणि न प्रदत्तानि, सैन्य-नागरिक-द्वैध-उपयोग-वस्तूनाम् अपि सदैव सख्यं नियन्त्रणं कृतम् अस्ति

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संयुक्तराष्ट्रसङ्घस्य चीनस्य स्थायीमिशनस्य जालपुटे १३ सितम्बर् दिनाङ्के राजदूतः गेङ्ग शुआङ्गः युक्रेनदेशाय शस्त्रप्रदानस्य विषये विचारं कुर्वन् सुरक्षापरिषदे उक्तवान्।

पूर्णः पाठः यथा- १.

राष्ट्रपति:

अहं वरिष्ठप्रतिनिधिं इजुमी नाकामित्सु इत्यस्य संक्षिप्तसूचनार्थं धन्यवादं ददामि।

युक्रेनदेशे संकटः अद्यापि दीर्घकालं यावत् प्रचलति, युद्धक्षेत्रे शस्त्राणां गोलाबारूदानां च बृहत् परिमाणं निरन्तरं प्रवहति, तेषां घातकता, घातकता च निरन्तरं वर्धते सञ्चितुम् इति चिन्ताजनकम् । शस्त्राणां निरन्तरं आयातः केवलं स्थितिं अधिकं वर्धयिष्यति, अधिकान् निर्दोषान् क्षतिं जनयिष्यति, अन्तर्राष्ट्रीय-क्षेत्रीय-शान्ति-सुरक्षा-योः व्यापकं नकारात्मकं प्रभावं च करिष्यति |.

चीनदेशः किञ्चित्कालं यावत् वर्धमानस्य तीव्रयुद्धस्य विषये अतीव चिन्तितः अस्ति । वयं मन्यामहे यत् "युद्धक्षेत्रे कोऽपि प्रसारः न भवति, युद्धस्य वर्धनं न भवति, सर्वेषां पक्षैः युद्धं न भवति" इति सिद्धान्तत्रयम् अनुसृत्य यथाशीघ्रं स्थितिं शीतलं करणीयम् इति सर्वोच्चप्राथमिकता अस्ति

वयं द्वन्द्वपक्षेभ्यः आह्वानं कुर्मः यत् ते राजनैतिक-इच्छा दर्शयन्तु, अर्धमार्गे परस्परं मिलन्तु, युद्धं विरमन्तु, युद्धस्य शीघ्रमेव समाप्तिं कुर्वन्तु, शान्तिवार्ता च आरभन्तु |. अस्य कृते अनुकूलानि परिस्थितयः निर्माय व्यावहारिकसाहाय्यं दातुं अन्तर्राष्ट्रीयसमुदायं वयं आह्वयामः। सम्बन्धितैः सर्वैः पक्षैः शान्तिं मानवतां च प्रथमस्थाने स्थापयितव्यं, युद्धविरामाय युद्धस्य च समाप्त्यर्थं कूटनीतिकप्रयत्नेषु संसाधनं ऊर्जां च समर्पयितव्यम् ।

राष्ट्रपति,

अमेरिकादेशस्य प्रतिनिधिः केवलं स्वभाषणे मिथ्याकथाः प्रसारितवान्, पुनः एकवारं यूक्रेन-विषये चीनस्य स्थितिं विकृतवान्, निन्दां च कृतवान् मया प्रतिक्रिया कर्तव्या |.

चीनदेशः युक्रेनसंकटस्य निर्माता नास्ति, न च तस्य पक्षः अस्ति । चीनदेशः संघर्षे कस्मैचित् पक्षाय शस्त्राणि न प्रदत्तवान्, सैन्य-नागरिकयोः द्वय-उपयोग-वस्तूनाम् अपि सदैव कठोर-नियन्त्रणं कृतवान् । वयं रूस-युक्रेन-सहितैः विश्वस्य देशैः सह सामान्यं आर्थिकव्यापारसहकार्यं कुर्मः ।

युक्रेन-विषये चीनस्य स्थितिः वस्तुनिष्ठा न्यायपूर्णा च अस्ति वयं कस्यचित् समर्थनं वा अनुकूलतां वा न कुर्मः। युद्धस्य प्रारम्भानन्तरं वयं "चतुर्णां कर्तव्यानां" सिद्धान्तं प्रस्तौमः, यस्मिन् प्रथमः अस्ति यत् सर्वेषां देशानाम् सार्वभौमत्वस्य, प्रादेशिकस्य अखण्डतायाः च आदरः करणीयः इति अनुच्छेदः २ अस्ति यत् संयुक्तराष्ट्रसङ्घस्य सनदस्य प्रयोजनानि सिद्धान्तानि च पालनीयाः । वर्षद्वयाधिकं यावत् चीनदेशः शान्तिार्थं, वार्ताप्रवर्धनाय च परिश्रमं कुर्वन् अस्ति । वयं रूस-युक्रेन-देशयोः सह सम्पर्कं कृतवन्तः, यूरोपीय-देशैः, अमेरिका-देशैः च सह बहुधा विचारविनिमयं कृतवन्तः । चीनसर्वकारस्य यूरेशियनकार्याणां विशेषप्रतिनिधिः मध्यस्थताकूटनीतिं कर्तुं चतुर्वारं प्रासंगिकदेशेषु गतः । अस्माकं एतत् कर्तुं एकमेव प्रयोजनम् अस्ति, तत् च शीघ्रं युद्धविरामं युद्धस्य च समाप्तिं प्रवर्धयितुं शान्तिं प्राप्तुं च ।

अस्मिन् वर्षे मे-मासे चीन-ब्राजील्-देशयोः संयुक्तरूपेण युक्रेन-संकटस्य राजनैतिक-निराकरणस्य विषये "षड्-बिन्दु-सहमतिः" जारीकृता, यस्मिन् युक्रेन-संकटस्य परितः अन्तर्राष्ट्रीय-समुदायः यत् महत्तमं सामान्य-भाजकं निर्मातुम् अर्हति तत् प्रतिबिम्बितम्, अनेकेभ्यः देशेभ्यः सकारात्मक-प्रतिक्रियाः च प्राप्ताः चीन-ब्राजील्-देशयोः प्रस्तावितस्य "षड्बिन्दु-सहमतेः" अतिरिक्तं आफ्रिका-देशैः संकटस्य समाधानार्थं "दश-बिन्दु-शान्ति-प्रस्तावः" अपि प्रस्तावितः । वैश्विकदक्षिणे अन्येषु देशेषु अपि एतादृशाः उपक्रमाः आरब्धाः सन्ति । एतेन पूर्णतया ज्ञायते यत् कूटनीतिकवार्तालापः राजनैतिकनिपटानश्च अधिकांशदेशानां सामान्यापेक्षाभिः सह सङ्गतः अस्ति, अन्तर्राष्ट्रीयसमुदायस्य आकांक्षा च अस्ति वयम् आशास्महे यत् अमेरिकादेशः एतेषां शान्ति-आह्वानानाम् उपरि बधिर-कर्णं न करिष्यति, चीन-देशस्य अन्येषां च सम्बन्धित-देशानां कूटनीतिक-प्रयत्नानाम् उपरि निरन्तरं न लिप्यते, बाधां च न करिष्यति, अन्तर्राष्ट्रीय-एकतां न क्षीणं करिष्यति, विभाजनं, सङ्घर्षान् च न सृजति, तथा शिबिराणां मध्ये सङ्घर्षं प्रेरयति, युद्धस्य शीघ्रमेव समाप्तिं शान्तिं प्राप्तुं च यथार्थतया रचनात्मकां भूमिकां निर्वहति।

धन्यवादः अध्यक्षः।