समाचारं

कोरिया-माध्यमाः : दक्षिणकोरिया-सैन्यः "चीन-निर्मित-निरीक्षकाणां विच्छेदनं करोति, आपूर्तिकर्ताभ्यः क्षतिपूर्तिं दातुं योजनां च करोति

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[दक्षिणकोरियादेशे ग्लोबल टाइम्स् विशेषसंवाददाता माङ्ग जिउचेन् वु मिंग] योन्हाप् न्यूज एजेन्सी इत्यनेन दक्षिणकोरियासैन्यस्य स्रोतांशानां उद्धृत्य १३ तमे दिनाङ्के ज्ञापितं यत् दक्षिणकोरियासैन्येन ज्ञातं यत् अग्रपङ्क्तिसैनिकेषु स्थापिताः १३०० तः अधिकाः सीसीटीवीनिगरानीयप्रणाल्याः घरेलुरूपेण न निर्मिताः , परन्तु चीनीय उत्पादाः विद्यमानं निरीक्षकं विच्छिन्नं कृत्वा पुनः स्थापितं भवति। यतो हि आपूर्तिकर्ता स्वदेशीयरूपेण उत्पादितः इति दावान् करोति परन्तु मालः सम्यक् नास्ति, दक्षिणकोरियासैन्येन आपूर्तिकर्तातः क्षतिपूर्तिं दातुं योजना कृता अस्ति।

दक्षिणकोरियादेशस्य सैन्यस्रोतानां उद्धृत्य प्रतिवेदने उक्तं यत् जुलैमासस्य अन्ते गुप्तचरसंस्थायाः सह सैन्यसाधनानाम् संयुक्तनिरीक्षणस्य समये चीनदेशे एव प्रासंगिकाः निगरानीयव्यवस्थाः निर्मिताः इति ज्ञातम्। सैन्येन विद्यमानानाम् उत्पादानाम् विच्छेदनं कृतम्, अधुना यावत् कोरियानिर्मितानां निरीक्षकाणां प्रायः १०० सेट् स्थापिताः सन्ति ।

दक्षिणकोरियादेशस्य एकः अनामिकः सैन्याधिकारी अवदत् यत् अन्वेषणानन्तरं ज्ञातं यत् विच्छिन्ना निगरानीयप्रणाली चीनदेशस्य विशिष्टसर्वरेण सह सम्बद्धा भविष्यति, तथा च निरीक्षकेन गृहीतः भिडियो लीक् भविष्यति इति जोखिमः अस्ति, परन्तु कोऽपि गुप्तचरः न अभवत् एतावता लीक् अभवत् . अधिकारी व्याख्यातवान् यत् एतासां निगरानीयप्रणालीनां उपयोगः मुख्यतया प्रशिक्षणक्षेत्राणां, सैनिकवेष्टनानां च निरीक्षणार्थं भवति, न तु दक्षिणोत्तरकोरियायोः मध्ये निसैन्यक्षेत्रस्य निरीक्षणार्थम्।

दक्षिणकोरियादेशस्य राष्ट्रियरक्षामन्त्रालयस्य सूचनां उद्धृत्य रायटर्-पत्रिकायाः ​​१३ दिनाङ्के ज्ञापितं यत् विभागः विदेशनिर्मितानि निगरानीयकैमराणि सङ्गृह्य तान् प्रतिस्थापयति इति। परन्तु दक्षिणकोरियादेशस्य रक्षामन्त्रालयेन एतेषां कॅमेराणां उत्पत्तिः न पुष्टा ।

कोरियादेशस्य मीडिया-रिपोर्ट्-अनुसारं तदनन्तरं विघटन-घटना आपूर्तिकर्तायाः मिथ्या-रिपोर्ट्-इत्यनेन प्रेरिता, प्रतिवेदने रायटर-पत्रिकायाः ​​विशेषतया तस्य पृष्ठभूमिस्य सम्पर्कः कृतः यत् आस्ट्रेलिया-देशस्य अधिकारिणः गतवर्षे चीन-निर्मित-कैमराणां विच्छेदनं करिष्यन्ति इति, यत् अभिप्रेतम् इव भासते स्म प्रासंगिकविषयाणां अतिशयोक्तिं कर्तुं उपकरणं सुरक्षाजोखिमं जनयति।

ऑस्ट्रेलियादेशस्य पूर्वकार्याणां विषये चीनदेशस्य विदेशमन्त्रालयस्य प्रवक्ता अवदत् यत् चीनसर्वकारेण चीनीयकम्पनीभ्यः सर्वदा प्रोत्साहितं यत् ते विपण्यसिद्धान्तानुसारं अन्तर्राष्ट्रीयनियमानुसारं च स्थानीयकायदानानां अनुपालनेन विदेशीयनिवेशसहकार्यं कुर्वन्तु। वयं कस्यापि गलतप्रथानां विरोधं कुर्मः ये राष्ट्रियसुरक्षायाः अवधारणां सामान्यीकरोति, राज्यसत्तायाः दुरुपयोगं करोति, चीनीय-उद्यमानां भेदभावं करोति, दमनं च करोति।