समाचारं

पाठ्यक्रमं चयनं कृतवन्तः सर्वेषां छात्राणां नाम स्मर्तुं समर्थः बीजिंगविज्ञानप्रौद्योगिकीविश्वविद्यालयस्य ली किङ्ग् कथयति यत् सः प्रत्येकं छात्रं स्वस्य बालकं इव व्यवहारं करोति

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रत्येकस्य शरदऋतुसत्रस्य आधिकारिकप्रारम्भात् पूर्वं विज्ञानप्रौद्योगिकीविश्वविद्यालयस्य स्वचालनविद्यालयस्य प्राध्यापकः ली किङ्ग् इत्ययं श्रेणीं निर्मातुं योजनां करोति यत् सः सूचीयां तेषां छात्राणां सूचना भवति ये सः पाठयति पाठ्यक्रमं चिनोति, यत्र नाम, लिंगं, जातीयता, प्रतीक्षास्थानं च सन्ति । कदाचित्, चतुर्णां वर्गानां सूचीयां ३०० तः अधिकाः छात्राः भविष्यन्ति, तथा च ली किङ्ग् एतेषां छात्राणां सूचनां कण्ठस्थं कृत्वा द्वौ वा त्रयः वा दिवसाः व्यतीतवान् भविष्यति।
नवीनछात्रैः सह प्रथमश्रेणीसमागमे ली किङ्ग् कक्षायां बृहत्पटले सूचीं प्रदर्शयिष्यति, सः छात्राणां नाम एकैकं छात्रसङ्ख्यानुसारं सकारात्मकरूपेण पाठयिष्यति नकारात्मकक्रमः वा । ली किङ्ग् बहुवर्षेभ्यः अस्मिन् विषये आग्रहं कुर्वन् अस्ति यत् "एतत् एकः शिक्षकः इति मूलभूतं मनोवृत्तिम् अपि दर्शयति, प्रत्येकं छात्रं सम्मानयति।"
ली किङ्ग् २००० तमे वर्षात् विज्ञान-प्रौद्योगिकीविश्वविद्यालये बीजिंग-विद्यालये अध्यापनं कुर्वन् अस्ति तथा च सः प्रतिवर्षं ४ स्नातकपाठ्यक्रमाः १ स्नातकोत्तरपाठ्यक्रमं च अध्यापयति, प्रतिवर्षं औसतेन २०० घण्टाभ्यः अधिकं कक्षायाः अध्यापनं करोति वर्ष। विगत २४ वर्षेषु ली किङ्ग् असंख्यछात्रान् पाठितवान्, अधुना एव शिक्षणजगति प्रविष्टस्य युवाव्याख्यातस्य कृते स्वचालनविद्यालये अध्यापनस्य उपडीनपर्यन्तं, ततः दलसमितेः सचिवपर्यन्तं च वर्धितः। तस्य परिचयः परिवर्तितः, परन्तु तस्य शिक्षायाः मूलः अभिप्रायः कदापि न परिवर्तितः "प्रत्येकं छात्रं स्वस्य बालकं, स्वस्य शिक्षकत्वेन योग्यं व्यवहारं कुरु" इति ।
ली किङ्ग्, विज्ञानं प्रौद्योगिकीविश्वविद्यालयस्य बीजिंगस्य स्वचालनविद्यालयस्य पार्टीसमितेः सचिवः। साक्षात्कारकर्ता द्वारा प्रदत्त फोटो
"चतुर्णां शिक्षणानाम् एकीकरणम्" पाठ्यक्रमं आकर्षकं करोति
ली किङ्ग् इत्यस्य अध्यापनव्यवसायस्य प्रारम्भिकं आकांक्षा तस्य पितुः आसीत्, यः मध्यविद्यालये शिक्षकः आसीत् ।
"मम पिता महाविद्यालयात् स्नातकपदवीं प्राप्त्वा अध्यापकः अभवत्, परन्तु सः अतीव व्यस्तः आसीत्। कदाचित् सः सप्ताहे एकवारं एव गृहं गन्तुं शक्नोति स्म, यदा सः युवा आसीत्, तदा तस्य पितामही, प्रपितामही च मुख्यतया ली किङ्ग् इत्यस्य शिक्षायाः उत्तरदायी आस्ताम् पिता कार्ये व्यस्तः आसीत्, ली किङ्ग् अद्यापि अवकाशदिनानि स्मरति स्म , बहवः छात्राः येषां पिता पाठयति स्म ते तस्य दर्शनार्थं आगच्छन्ति स्म, तस्य सह गपशपं कुर्वन्तः बहु मज्जन्ति स्म । "बाल्यकालात् एव मया अनुभूतं यत् शिक्षकत्वं अतीव उत्तमम् अस्ति। भविष्ये अहं मम पितुः सदृशः भवितुम् अर्हति, सम्पूर्णे विश्वे बहवः प्रतिभाः अपि भवितुम् अर्हन्ति, देशाय समाजाय च उपयोगिनो बहवः प्रतिभाः संवर्धयन्।
२००० तमे वर्षे विज्ञानप्रौद्योगिकीविश्वविद्यालयात् बीजिंगतः स्नातकपदवीं प्राप्त्वा ली किङ्ग् अध्यापनार्थं विद्यालये एव तिष्ठितुं चितवान् । “विद्यालयः युवानां शिक्षकानां प्रशिक्षणस्य विषये अतीव कठोरः अस्ति।”
"तस्मिन् समये व्याख्यानटिप्पण्यानि मुख्यतया हस्तलिखितानि आसन्, पीपीटी-शिक्षणं च विशेषतया सामान्यं नासीत् ।" व्याख्यानटिप्पणीलेखनं न भवति सः केवलं पाठ्यपुस्तके यत् उपलब्धम् आसीत् तस्य प्रतिलिपिं कृतवान्, परन्तु स्वचालनस्य क्षेत्रे अत्याधुनिकप्रौद्योगिकीः योजयितुं, व्यक्तिगतवैज्ञानिकसंशोधनपरिणामम् इत्यादिषु अपि आवश्यकता आसीत् "ली किङ्ग् किञ्चित् घबराहटः आसीत् यदा सः प्रथमवारं मञ्चे पदानि स्थापयति स्म, परन्तु सौभाग्येन सः पूर्वमेव सुसज्जः आसीत् , अध्यापनप्रक्रियायाः समये च बहवः अन्तरक्रियाशीलाः लिङ्काः परिकल्पिताः सन्ति, अतः समग्रः लयः तुल्यकालिकरूपेण सुनियन्त्रितः अस्ति "अहं तान् कथाः अपि कथयिष्यामि। मम वृद्धि-अनुभवं साझां कुर्वन्तु इत्यादि।"
प्रत्येकस्य नूतनस्य वर्गस्य आरम्भात् पूर्वं पूर्णतया सज्जतायाः एतां आदतं ली किङ्ग् इत्यनेन बहुवर्षेभ्यः निर्वाहितम् अस्ति ।
“अधुना छात्राणां प्रशिक्षणं निश्चितरूपेण केवलं ज्ञानबिन्दुप्रदानस्य विषयः नास्ति चिन्तनस्य शिक्षायाश्च एकीकरणं, उत्पादनस्य शिक्षायाश्च एकीकरणं, विज्ञानस्य शिक्षायाश्च एकीकरणं, प्रतियोगितायाः शिक्षायाश्च एकीकरणं, "चतुर्णां शिक्षणानाम् एकीकरणं" शिक्षणपद्धतिः च
ली किङ्ग् इत्यस्य मतं यत् शिक्षकाणां कृते सर्वोत्तमम् अस्ति यत् ते सर्वदा छात्रेषु ज्ञानं न पातयन्तु, अपितु पाठ्यक्रमस्य ज्ञानरूपरेखायाः तार्किकं मुख्यपङ्क्तिं स्पष्टतया व्याख्यातुं शक्नुवन्ति “उदाहरणार्थं, अहं छात्रैः सह विचाराणां विषये चर्चां करिष्यामि class, such as examples.
तस्मिन् एव काले ली किङ्ग् सिद्धान्तस्य अभ्यासेन सह एकीकरणे, नवीनतम-अत्याधुनिक-प्रौद्योगिक्याः वैज्ञानिक-संशोधन-परिणामानां च शिक्षण-कार्यं कर्तुं, तथा च वास्तविक-उत्पादन-स्थितीनां शिक्षण-सहितं संयोजनं कर्तुं च विशेषं ध्यानं दास्यति “कदाचित् अहं न्यायाधीशरूपेण अपि कार्यं करिष्यामि | केचन विज्ञान-प्रौद्योगिकी-प्रतियोगिताः अहं स्वचालन-प्रमुख-सम्बद्धान् केचन प्रतियोगिता-प्रश्नान् अपि छात्रैः सह कक्षायाः अनन्तरं तेषां अभ्यासस्य भागरूपेण साझां करिष्यामि” इति ।
छात्रैः सह संवादं कुर्वन्तु, सहपाठिभ्यः युवानां शिक्षकेभ्यः च शिक्षन्तु... ली किङ्ग् स्वपाठ्यक्रमस्य सामग्रीं निरन्तरं समृद्धं कर्तुं विविधावकाशानां उपयोगं करिष्यति तथा च स्वस्य पाठ्यक्रमं सदैव आकर्षकं कर्तुं स्वस्य शिक्षणपद्धतिं समायोजयिष्यति।
ली किङ्ग् स्वस्य वर्गं सर्वदा आकर्षकं कर्तुं विविधानि पद्धतीनि उपयुज्यते। साक्षात्कारकर्ता द्वारा प्रदत्त फोटो
छात्राणां अध्ययनस्य कठोरतापूर्वकं व्यवहारं कुर्वन्तु तथा च प्रतिसप्ताहं छात्राणां प्रश्नानाम् उत्तरं दातुं आग्रहं कुर्वन्तु
छात्रशैक्षणिकप्रबन्धनस्य दृष्ट्या ली किङ्ग् इत्यस्य स्वकीया "दृढता" अपि अस्ति: गृहकार्य्ये साहित्यिकचोरीयाः शून्यसहिष्णुता ।
ली किङ्ग् इत्यस्य मतेन गृहकार्यस्य चोरी करणं ईमानदारी-विश्वसनीयतायाः बहुमूल्यं गुणवत्तां हातुं बराबरम् अस्ति सः व्यक्तिगतरूपेण प्रत्येकं गृहकार्यं परीक्षणपत्रं च कक्षायाः अनन्तरं सम्यक् करिष्यति, तथा च गृहकार्यस्य चोरीं यथासम्भवं निवारयितुं सख्तमूल्यांकनमानकानि निर्धारयिष्यति
"केचन छात्राः स्वतन्त्रतया स्वगृहकार्यं न सम्पन्नं कुर्वन्ति, परन्तु प्रत्यक्षतया केषाञ्चन अभ्यासानां समाधानानाञ्च प्रतिलिपिं कुर्वन्ति यदा कदा केचन अभ्यासाः गलत् उत्तराणि त्यजन्ति, अतः यावत् छात्राः तान् प्रतिलिपिं कुर्वन्ति तावत् अहं तान् तत्क्षणमेव अन्वेष्टुं शक्नोमि।"
यदा सः छात्रान् गृहकार्यस्य प्रतिलिपिं कुर्वन्तं पश्यति स्म तदा ली किङ्ग् छात्राणां सामान्यश्रेणीभ्यः कतिपयान् बिन्दून् अनौपचारिकरूपेण कटयति स्म । "वास्तवतः मम प्रबन्धनम् अस्मिन् विषये अत्यन्तं कठोरम् अस्ति। कदाचित् कठोरम् इति अपि वक्तुं शक्यते। केचन छात्राः व्यथिताः भविष्यन्ति, लघुविवादाः अपि भविष्यन्ति। अस्मिन् समये एकः शिक्षकः इति नाम्ना अहं वस्तुतः अत्यन्तं कुण्ठितः अस्मि।
परन्तु अंकं कटयितुं कदापि उद्देश्यं न भवति ली किङ्ग् केवलं छात्राणां सम्भाव्यशैक्षणिकसमस्यानां यथाशीघ्रं अन्वेष्टुं एतस्य पद्धतेः उपयोगं करोति। "वयं आशास्महे यत् प्रत्येकं छात्रः सफलतया स्नातकपदवीं प्राप्तुं शक्नोति।" , दैनिकं गृहकार्यं प्रश्नोत्तरं च चिह्नयित्वा यदि छात्राणां शैक्षणिकसमस्याः शीघ्रमेव आविष्कृताः भवन्ति तथा च यथाशीघ्रं साहाय्यं प्रदत्तं भवति तर्हि छात्राः शैक्षणिकचेतावनी, निवृत्तिः इत्यादीनां घटनानां अधीनाः न भविष्यन्ति, येषां दर्शनं शिक्षकाः न इच्छन्ति।
ली किङ्ग् इत्यनेन एकवर्षद्वयं यावत् अध्यापनं कृत्वा सः साप्ताहिककक्षापश्चात् प्रश्नोत्तरप्रक्रियायां प्रश्नसम्बद्धं कडिं समावेशयितुं आरब्धवान्, प्रत्येकं छात्रः पृष्ठतः न पतति इति सुनिश्चित्य यथाशक्ति प्रयतते स्म "प्रश्नानां उत्तरदानस्य प्रश्नस्य च तथाकथितस्य संयोजनस्य अर्थः अस्ति यत् नित्यं गृहकार्यं वा प्रश्नोत्तरं वा एकदा अहं पश्यामि यत् कश्चन छात्रः सम्यक् न शिक्षितवान् तदा अहं तं प्रश्नोत्तरसमये मम समीपम् आगन्तुं प्रार्थयिष्यामि। अहं तं पृच्छामि यदि तस्य किमपि प्रश्नं अस्ति तथा च सः कुत्र अस्ति।
ली किङ्ग् इत्यस्य मतेन यावत् शिक्षकाः प्रारम्भिकपदे छात्राणां प्रति ध्यानं ददति, सहायतां च ददति तावत् तेषु अधिकांशः व्यावसायिकपाठ्यक्रमेषु उत्तमं परिणामं प्राप्तुं शक्नोति।
वस्तुतः प्रश्नोत्तरस्य विषयः केवलं शैक्षणिक अध्ययनं यावत् सीमितः नास्ति। कदाचित्, छात्राः भविष्यस्य शैक्षणिक-वृत्ति-योजनानि कथं निर्मातव्यानि, प्रतिस्पर्धात्मकं वैज्ञानिकं शोधं कथं कर्तव्यम् इत्यादिषु सल्लाहं याचयिष्यन्ति ली किङ्ग् सर्वं व्याख्यास्यति यः व्यक्तिः तस्य अनुभवं कृतवान् अस्ति।
ली किङ्ग् (दक्षिणतः प्रथमः) छात्रैः सह अस्ति । साक्षात्कारकर्ता द्वारा प्रदत्त फोटो
"चिन्ता मा कुरु, गुरुः भवतः पृष्ठतः सर्वदा भविष्यति।"
कक्षायाः बहिः ली किङ्ग् सर्वदा छात्राणां प्रति अतीव सावधानः भवति । सः छात्रैः सह पारम्परिकं उत्सवं यापयति यत् शिक्षकाणां छात्राणां च मध्ये भावनात्मकं आदानप्रदानं वर्धयति सः मौनेन निर्धनपरिवारस्य छात्राणां कृते अनुशंसपत्राणि अपि लिखति ये स्नातकविद्यालये प्रवेशं प्राप्नुवन्ति अथवा विदेशं गच्छन्ति स्वस्य व्ययः...
२०१५ तमस्य वर्षस्य जुलैमासे शाण्डोङ्ग-नगरस्य रिझाओ-नगरस्य लान्शान्-मण्डले एकस्मिन् पेट्रोकेमिकल-संयंत्रे विस्फोटः अभवत् । तस्मिन् समये ली किङ्ग् विस्फोटस्थलात् ६०० मीटर् तः न्यूनदूरे स्थिते इस्पातकम्पनीयां ३० छात्रान् प्रशिक्षणार्थं नेष्यति स्म । यदा छात्रान् निष्कासयितुं संगठयति स्म, तदा लहरितधूमस्य, तेषां परितः गैसभण्डारस्य टङ्कस्य च सम्मुखीभूय, एकः बालिका रोदनं कृत्वा ली किङ्ग् इत्यनेन पृष्टवती, "शिक्षक, किं वयं सुरक्षिताः भविष्यामः वा ली किङ्ग् इत्यनेन सर्वेभ्यः छात्रेभ्यः दृढतया उक्तं यत् - "चिन्ता मा कुरुत" इति। "शिक्षकाः सर्वदा भवतः पृष्ठतः गच्छन्ति।" ली किङ्ग्कै द्विकुर्सीभिः निर्मितस्य भवनस्य निर्माणे कार्यं कुर्वन् आसीत्।" "शयने" सः किञ्चित्कालं यावत् निरन्तरं दृष्टिपातं कृतवान्।
ली किङ्ग् इत्यस्य “प्रत्येकं छात्रं स्वस्य बालकं इव व्यवहारः” इति अभ्यासः ली किङ्ग् इत्यस्य “i love my teacher—the best teacher in my mind” इति सूचीयां अष्टवारं दृश्यते, येन सः सेवारतः शिक्षकः अभवत् यः एतत् उपाधिं प्राप्तवान् विद्यालये सर्वाधिकं समयः।
१९९९ तमे वर्षे यदा सः प्रथमवर्गस्य नेतृत्वं कृतवान् तदा ली किङ्ग् इत्यनेन छात्रैः सह फुटबॉलक्रीडा कृता, तेषु २०२० तमे वर्षे २६ छात्राः अग्रे अध्ययनं कृतवन्तः, येषु २३ छात्राः अग्रे अध्ययनं कृतवन्तः; studies... li qing said a lot about himself बहिः आनयितस्य प्रत्येकस्य छात्रस्य गहनस्मृतिः भवति, अद्यापि वयं बहुभिः छात्रैः सह निकटसम्पर्कं कुर्मः।
"यदा अहं प्रथमश्रेणीं गृहीतवान् तदा अहम् अद्यापि युवा आसम्, किमपि न अनुभूतवान्। यदा अहं २०११ तमे वर्षे पुनः कक्षां ग्रहीतुं आरब्धवान् तदा अहं वास्तवमेव बालकानां पालनं करोमि इव अनुभूतवान्, ली किङ्ग् इत्यनेन स्मितं कृत्वा help students develop good habits दैनन्दिनदिनचर्यायाः विषये यदा छात्राः नवीनाः आसन् तदा अहं कदाचित् छात्रावासस्थानेषु छापामारी कर्तुं गच्छामि स्म "सायं ११ वादने अहं तान् आग्रहं करोमि स्म यत् ते दीपाः निष्क्रियं कृत्वा पूर्वं शयनं कुर्वन्तु .तदा अहं स्वस्य बालकानां प्रभारी इति अनुभवामि स्म” इति ।
यदा छात्राः स्नातकपदवीं प्राप्नुवन्ति तदा गन्तुं अनिच्छायाः अतिरिक्तं ली किङ्ग् इत्यपि असहजतां अनुभवति, "उदाहरणार्थं २०११ तमस्य वर्षस्य कक्षायां एकः छात्रः आसीत् यः सर्वैः सह क्रियाकलापयोः भागं ग्रहीतुं न इच्छति स्म। सः स्नातकपदवीं प्राप्त्वा कार्यं कर्तुं आरब्धवान्। अहं आसीत् समाजे प्रवेशं कृत्वा समाजे अनुकूलतां न प्राप्स्यति इति चिन्तितः, अतः अहं तं स्मारयन् आसीत् यत् सः सर्वैः सह अधिकं मिलितुम् इच्छति, अवसरे पुनः स्नातकोत्तरप्रवेशपरीक्षां दातुं शक्नोति, परन्तु सः चिन्तितः नास्ति।
ली किङ्ग् इत्यस्य हृदये यदा स्नातकाः विद्यालयं प्रति आगच्छन्ति तदा एव सर्वाधिकं सुखदः क्षणः भवति, यत्र सः तान् कथं परिवर्तयति, कथं सः तान् जालं परिहरितुं साहाय्यं कृतवान्, तथा च सः के शब्दाः तान् गृहीतुं प्रोत्साहयन्ति इति विवरणं ददति... "अस्मिन् समये अहं सर्वाधिकं अनुभवामि सिद्धेः सुखस्य च भावः, यतः इदानीं मया आविष्कृतं यत् ते सर्वे ज्ञानिनः, प्रतिभाशालिनः जनाः सन्ति ये समाजे योगदानं दातुं शक्नुवन्ति” इति ।
अद्यपर्यन्तं ली किङ्ग् इत्यस्य हृदयात् विश्वासः अस्ति यत् एकः शिक्षकः इति नाम्ना सः छात्रान् अध्यापयितुं आग्रहं करोति यत् “वचनैः कर्मणा च अध्यापनेन अधिकाः छात्राः प्रभाविताः भवितुम् अर्हन्ति। to-earth manner, छात्रैः सह मिलित्वा यथार्थतया तेषु प्रवेशः करणीयः” इति तेषां उत्तमवृद्धौ सहायतार्थं जनान् अध्यापनं शिक्षणं च समाजे मम वास्तविकयोगदानस्य प्रतिबिम्बम् अस्ति।”.
अद्यैव २०२४ तमे वर्षे बीजिंगशिक्षाव्यवस्थायाः "शिक्षाप्रतिरूपः (अग्रणी)" इति चयनकार्यक्रमे ली किङ्ग् इत्यनेन "बीजिंगशिक्षाप्रणालीशिक्षणं शिक्षाप्रतिरूपं च" इति उपाधिः प्राप्ता
स्वस्य स्व-रिपोर्ट-सामग्रीयां ली किङ्ग् लिखितवान् यत्, "२४ वर्षाणां अध्यापनस्य अनन्तरम् अपि मम मनसि बहवः दृश्याः सजीवाः सन्ति, अनेके छात्राः च प्रतिभारूपेण वर्धिताः। परन्तु तत् पूर्वमेव अतीते एव अस्ति। भविष्ये अपि अहं निरन्तरं करिष्यामि।" 'कठोरविद्वत्तायाः अन्येषां कृते सीढीरूपेण सेवां कर्तुं इच्छा च' इति भावनां अग्रे सारयितुं अधिकानि उच्चगुणवत्तायुक्तानि प्रतिभानि संवर्धयितुं ये दलस्य वचनं शृण्वन्ति, दलस्य अनुसरणं कुर्वन्ति, आदर्शाः क्षमताश्च सन्ति, मातृभूमिसेवायाः सामर्थ्यं च भवति तथा च शिक्षायां शक्तिशालिनः देशस्य निर्माणे स्वस्य सम्पूर्णं जीवनं योगदानं कुर्वन्ति” इति ।
बीजिंग न्यूजस्य संवाददाता याङ्ग फेइफेइ
सम्पादकः मियाओ चेन्क्सिया तथा मु क्षियाङ्गटोङ्ग द्वारा प्रूफरीडिंग
प्रतिवेदन/प्रतिक्रिया